________________
१२० : आराधना कथाकोष क्षमा भाव वदोनि सर्वासि । समवशरणि जावोनि वेगेसि । मनवचन-काय त्रिकरनेसि । वर्धमानस्वामीसि वंदिले ॥५७॥ मग तीर्थंकर पादकमलि । दिक्षा घेवानि निर्मलि । घोर तपे करोनि बलि । केली होळी घातिकर्माची ॥५८॥ तदा उद्भविले केवलज्ञान । मग तुर्यकाय देव येवुन । करोनि अष्ट-विधार्चन । केले श्रवण धर्म द्विधा ॥५९।। मग फिरोनिया नानादेश । भव्यजना करोनि उपदेश । तारोनि संसारसागरास । स्वर्ग मोक्षास पाठविले ॥६॥ मग शुक्लध्याने करोनि मुनि । अघातिकर्म विनासुनि । जावोनिया मोक्षस्थानि । सिद्धिराज्ञि पीलि ॥६१॥ प्रभावति जे तद् भामिनि । राजमति प्रांते दिक्षा घेवोनि । अंती समाधि मृत्यु साधनि । स्त्रीलिंग छेदुनि देव झाला ॥२॥ जे निविचिकछांग पालिति । ते भवभवि सौख्य भोगिति । दो चव भवामाजि जाति । मोक्षाप्रति भव्य जन ॥६३।। उक्तंच । सकलगुणसमुद्रः केवलज्ञानचंद्रः । पदनमदमरेंद्रः शर्मदः श्रीजिनेंद्रः। सभवतु मम नित्यं सेवितो भक्तिभारै । गुणगणमणिरुंद्रो बोधसिंधुर्यतींद्रः ॥६४॥
इति आराधनाकथाकोशे निर्विचिकिछांग-पालनउद्यायन नृपकथा-संपूर्ण ॥ प्रसंग आठवा ।। इति कथाकोश रत्नकीर्तिविरचिते स्वहस्ताक्षरः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org