________________
५० : क्रिया- खमा क्रिया-क्रिया ।
क्रिया कर्म परिस्पन्द इत्यनर्थान्तरम् । (सूचू २ पृ ३१६) क्रिया कर्मबन्ध इत्यनर्थान्तरम् ।
(सूचू २ पृ ३१७) क्रोध-क्रोध। क्रोधः कोपो रोषोऽनुपशमः ।
(अनुद्वाहाटी पृ ६२) क्षपणा-निर्जरा।
क्षपणा अपचयो निर्जरा इति पर्यायाः (अनुद्वामटी प २३६) क्षामित–उपशमित।
क्षामितमिति वा व्यवशमितमिति वा विनाशितमिति वा क्षपितमिति वा एकार्थानि ।
(बृकटी पृ ७५२) क्षिप्त—पागल।
क्षिप्तः क्षिप्तचित्तः अपहृतचित्तः। (व्यभा ४/१ टी २७) क्षुद्र-तुच्छ। क्षुद्रैः बालः शीलहीन ।
(उशाटी प ४७) खंडित-खंडित ।
खंडितो पडितो व त्ति भिण्णो मंतुलितो त्ति वा। (अंवि पृ १२१) खंत-क्षान्त । खतेऽभिणिन्वुडे दंते वीतगेही ।
(सू १/८/२७) खंतस्स दंतस्स जिइंदियस्स।
(ज्ञा १४/७६) खद्ध-शीघ्र। खद्ध वेइयं तुरियं चवलं साहसं ।'
(प्र ८/१२) खमति-सहन करता है। खमति मरिसेति सहति ।
(दश्रुचू प २६) खमा-क्षमा। खम त्ति वा तितिक्ख त्ति वा कोधनिग्गहे त्ति वा एगट्ठा ।
(दशजिचू पृ १८) १. देखें-परि० २
३. देखें-परि० ३ २. देखें-परि०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org