________________
कूड-क्रमति : ४६ कूड-माया।
कूड-कवड-माया-नियडि-आयरण पणिहि-वंचण। (प्र ३/१४) कृत्स्न-सम्पूर्ण। कृत्स्नाः परिपूर्णका गुरुका।
(व्यभा ४ टी प २२) कुश-तुच्छ । कृशं तनुः तुच्छमित्यनन्तरम् ।
(सूचू १ पृ २२) केज्जूर-हाथ का आभूषण (बाजूबंध)।
केज्जूरं तलभं व त्ति कंदूगं परिहेरगं ।
ओवेढगो वलयगं तधा हत्थकलावगो ॥' (अवि पृ ६५) केतन-संकेत। केतनं संकेतनं संकेतो।
(व्यभा ५ टी प १७) केतु-चिह्न। केतुः चिह्न ध्वजः।
(ज्ञाटी प २०) केवल–परिपूर्ण।
केवलं ति वा, एगं ति वा, केवलणाणं ति वा, अणिवारियवावारं ति वा, अविरहितोवयोगं ति वा, अणंतं ति वा, अविकप्पितं ति वा, इमाणि एगठ्यिाणि ।
(बृकटी पृ १५) केवले पडिपुण्णे णेयाउए संसुद्धे ।
(सू २/२/५५) केवलमेगं सुद्धं सकलमसाधारणं अणतं । (नंदीचू पृ १४) कोह-क्रोध । कोहे कोवे रोसे दोसे अखमा संजलणे कलहे चंडिक्के भंडणे विवादे ।'
(भ १२/१०३) क्रमति-चेष्टा करता है। ___क्रमति घडति युज्यते।
(निपीचू पृ ६४). १. देखें-परि० २
३. देखें-परि० २ २. देखें-परि० २
४. देखें-परि० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org