________________
ओधावति- ओसारित : ४१ ओधावति-दौड़ता है।
ओधावति त्ति वा बूया अहिधावति णोल्लति । (अंपि पु ८०) ओभासेइ- उद्योतित करता है। ओभासेइ उज्जोएइ तवेइ पभासेइ।
(भ १/२५७) ओभासंति उज्जोवेंति तवेंति पगासिति । (सूर्य टी प ६३) ओयंसि-ओजस्वी। ___ ओयंसी तेयंसी वच्चंसी जसंसी।'
(ज्ञा १/१/४) ओयण-भात। ओयणो कूरो भत्तं।
(सूचू २ पृ ३३०) ओराल-विपुल।
ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं महाणुभागेणं ।
(भ ३/१०४) ओरालं (उराल) विस्तरालं विसालं । (अनुद्वाचू पृ ६०-६१) ओराले त्ति उदारः प्रधानः।'
(ज्ञाटी प ८) ओवास-अवकाश। ओवासो अवगासो स्थानम् ।
(निचूभा ४ पृ १८७) ओवीलेमाण-पीटे जाते हुए।
___ ओवीलेमाणे विहम्मेमाणे तज्जेमाणे तालेमाणे । (विपा ३/९) ओसारित-अपसृत।
ओसारिते ओमत्थिते ओणामिते ओवट्टिते ओलोकिते ओकट्ठिते ओवत्ते ओणते उग्ग हिते उच्छुढे भोतारिते ओतिण्णे उक्खित्ते ओमुक्के ।
(अंवि पृ १७१) ओसरिते ओमथिते ओणामिते ओवट्टिते ओलोलिते ओकड्डिते ओवत्ते ओणते ओछुद्धे ओतारिए ओमुक्के।
(अंधि पृ १६६) १. देखें-परि० ३
४. देखें-परि० २ २. देखें-परि० ३
५. देखें-परि० २ ३. देखें-परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org