________________
४० : ऋजु–ीघ ऋ- सरजुल । ऋजुः प्रगुणमकुटिलम् ।
(प्रसाटी प २४५) ऋजुः अकुटिलः निरुपधः ।
(सूचू १ पृ ३६) ऋतुसंवत्सर-कर्म संवत्सर का एक नाम । वह संवत्सर जिसमें पूरे
३६० अहोरात्र होते हैं।
ऋतुसंवत्सरः सावनसंवत्सरश्चेति पर्यायो। (स्थाटी प ३२८) ऋषि-ऋषि । ऋषयः महर्षयः यतयः ।
(दशहाटी प ११६) एइज्जमाण-प्रकंपित होता हुआ । एइज्जमाणा वेइज्जमाणा पकंपमाणा पझंझमाणा।
(जीवटी प २११) एगपडिरय-एक रूप से कहा जाने वाला। एगपडिरयं ति वा एगपज्जायं ति वा एगणामभेदं ति वा एगट्ठा ।
(आवचू १ पृ २६) एजणा-प्रकंपन । एजणा वेदणा खोभणा घट्टणा फंदणा चलणा उदीरणा।'
(इभा ११/१) एजन-कम्पन।
एजनं कम्पनं गमनं क्रियेत्यर्थान्तरं । (सूचू २ पृ ३३६) एसणा-एषणा।
एसण गवेसणण्णेसणा य गहणं च होंति एगट्ठा। (पंचा पृ ३५१) एसण गवेसणा मग्गणा य उग्गोवणा य बोद्धव्वा ।
एए उ एसणाए नामा एगट्ठिया होंति ॥ (पिनि ७३) ओघ-सामान्य।
ओघः संक्षेपः समास सामान्यमित्येकोऽर्थः । (ओनिटी पृ ४) ओघेन सामान्येन उत्सर्गतः ।
(पंचा पृ १२०) १. देखें--परि० २
२. देखें-परि०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org