________________
अणुओग-अणुमात्र : ७ अणुओग-अनुयोग।
अणुओगो य नियोगो भासा विभासा य वत्तियं चेव ।
एए अणुओगस्स य नामा, एगट्ठिया पंच ॥' (आवनि १३१) अणुकंपण-दया। अणुकंपणं अणुकंपा दया।
(निपीचू पृ० ७६) अणुण्णा-अनुज्ञा।
अणुण्णा उण्णमणी णमणी णामणी ठवणा पभवो पभावणपयारो। तदुभय हिय मज्जाया णाओ मग्गो य कप्पो य ॥ संगह संवर णिज्जर ठिइकरणं चेव जीववुड्डिपयं । पदपवरं चेव तहा, वीसमणुण्णाए णामाई ॥
(अनुनंदी २८) अणुत्तर-अनुत्तर।
अणुत्तरे णिव्वाघाए निरावरणे कसिणे पडिपुण्णे। (औप १५३) अणुत्तरं अणंतं कसिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्धं ।'
(उ २६/७२) अणुत्तर–श्रेष्ठ।
अणुत्तरं ति वा अणुत्तमं ति वा एगट्ठा। (दशजिचू पृ २८७) अणुपविट्ठ-अनुप्रविष्ट ।
तधा अणुपविट्ठो त्ति तधा अतिगतो त्ति वा । तधा गाढोपगूढे त्ति गाढलीणं ति वा वदे ।। तधा अल्लीणमपल्लीणो अच्चलीणो त्ति वा वदे ।
अब्भंतरभंतरगो एते सद्दा समा भवे ॥' (अंवि पृ ८७) अणुमात्र-थोड़ा। अणुमात्रं थोवं अप्पं।
(दशअचू पृ १३७) १. देखें-परि० २
३. देखें-परि०२ २. देखें--परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org