________________
६ : अणाइल-अणु अणाइल-अनाविल । अणाइले अव्वहिते अद्दीणमाणसे ।
(आचूला १५/३४) अणाइले अकसाई मुक्के । अणाइलभाव-अनाविलभाव । अणाइलभावो अणिग्गयभावो सचित्तो अबहिलेस्सो त्ति एगट्ठा।
(आचू पृ २४१) अणाउय-अनायुष्य (मुक्त) । अणाउए निराउए खीणाउए ।
(अनुद्वा २८२) अणाम-अनाम । अणामे निण्णामे खीणनामे ।
(अनुद्वा २८२) अणायतण-अनायतन (पापस्थान)। सावज्जमणायतणं असोहिठाणं कुसीलसंसग्गी एगट्ठा होति......।
(ओनि ७६३) अणावरण-आवरण रहित । अणावरणे निरावरणे खीणावरणे ।
(अनुद्वा २८२) अणासव -अनास्रव। अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकि लिट्ठो सुद्धो।
(प्र ६/२३) अणासवे अममे अकिंचणे छिन्नसोए निरुवलेवे।' (राजटी पृ ३४) अणिट्ठ-अनिष्ट। अणिठे अकंते अप्पिए असुभे अमणुण्णे अमणामे दुक्खे णो सुहे ।
(सू २/१/५१) अणु-अणु।
अणुः परमाणुः एकांशोऽभेदो निर्भेद इति (विभाकोटी पृ १७०) १. देखें-परि० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org