________________
१४० 33 शंकित — संकण
शंकित - शंकित |
शंकितमिति वा भिन्न मिति वा कलुषितमिति वा एकार्थम् ।
शांत-उपशांत |
शान्त: उपशान्तः प्रशान्तः अकषायवान् । शान्तो निशान्तः अक्रोधवान् ।
शापित - बुलाया हुआ ।
शापितः शब्दित आकारितः ।
शिक्षित - प्रशिक्षित ।
शिक्षितमित्यंतंनी तमधीतम् ।
शुभ वृद्धि - कल्याणवृद्धि |
शुभवृद्धि कल्याणोपचयं सुखवर्धनं वा ।
शृणोति-सुनता है, ग्रहण करता है ।
शृणोति गृह्णाति उपलभत इति पर्यायाः । कोधि-शोधि ।
शोधिरिति वा धर्म इति वा एकार्थः ।
श्लक्ष्ण - चिकना ।
श्लक्ष्णो मसृण : स्निग्धः ।
श्लोक- प्रशंसा ।
श्लोकं श्लाघां कीर्तिम् आत्मप्रशंसाम् ।
सअट्ट - हेतु सहित, सप्रयोजन ।
अट्ठ सहेउं सनिमित्तं ।
अट्ठ सहेउं सकारणं ।
संकण - शंका |
संकणं संका चिन्ता |
१. देखें- परि० ३
Jain Education International
( व्यभा १० टी प ३३ )
( उचू पृ ६२) उच् पृ २८ )
( व्यभा ३ टीप ८३ )
For Private & Personal Use Only
( अनुद्वाहाटी पृ 2 )
(पंचा पृ १२१ )
( आवहाटी १ पृ८ )
( व्यभा १० टीप ६७ )
२. देखें- परि० २
( जंबूटी प २६८ )
( सूटी १ प २४६ )
( सू २ / १ / ११) ( निचूभा ४ पृ३८८)
( निपीचू पृ १५ )
www.jainelibrary.org