________________
वैगुण्य- विपरीतता । वैगुण्यं वैधर्मता विपरीतभावः ।
बोस — छोड़ा हुआ |
वोसट्ठति वा वोसिरियं ति वा एगट्ठा । वोसिरति-त्याग करता है ।
वोरिति विसोधेति णिल्लवेति एगट्ठ ।
व्यक्तिकर— व्याख्याकार |
व्यक्तिकरो वार्त्तिकर इत्येकार्थौ ।
व्यञ्जक—- उद्दीपित करने वाला ।
व्यञ्जकं दीपक मित्यनर्थान्तरम् । व्यञ्जनाक्षर — अक्षरों की आकृति ।
व्यञ्जनाक्षरं द्रव्याक्षरमित्यनर्थान्तरम् । व्यत्यय --- व्यत्यय, विपर्यास |
व्यत्यये विपर्यासे उक्तमोल्लंघने । व्यवसायिन् - उद्यमी ।
व्यवसायी अनलस उद्योगवान् ।
व्यवहार - व्यवहार ।
व्यापन्न - विनष्ट ।
व्यापन्नं विपन्नं विनष्टम् ।
व्यावृत्त-निवृत्त ।
व्यवहारः अनुपदेशः अननुमार्गः इत्यनर्थान्तरम् ।
व्यावृत्तं निवृत्तमपगतम् ।
व्युत्सर्ग-- कायोत्सर्ग |
वैगुण्य - व्युत्सर्ग
व्युत्सर्ग: कायोत्सर्ग इत्यनर्थान्तरम् ।
१. देखें – परि० ३
Jain Education International
( निचूभा ४ पृ २५० )
( दशजिचू पृ ३४४ )
1
: १३६
( बृकटी पृ ६४ )
( आवटि पृ ४४ )
( विभामहेटी १ पृ ८६ )
( व्यभा ३ टीप १३५ )
( व्यभा ४ / ३ टीप १८ )
( आचू पृ ३६६ )
For Private & Personal Use Only
( सूचू २ पृ ४०३ )
( प्रसाटी प २७५ )
(समटी प ४ )
( व्यभा १ टी प ३६ )
www.jainelibrary.org