________________
१३४ : विज्ञापना - विद्वस्
विज्ञापना - परिभोग |
विज्ञापना परिभोग एकाथिकानि ।
विणय-विनय |
विजय पणामो य एगट्ठा ।
विणिच्छय
विण्णाण - विज्ञान, अभिप्राय ।
विणिच्छओत्ति वा अवितहभावो त्ति वा एगट्ठ | ( दशजिचू पृ २८७ )
विष्णाणं वेयणा भावो अभिप्पातो त्ति तुल्लं ।
वितर्क-वितर्क |
वितर्क मीमांसेत्यनर्थान्तरम् ।'
वितिगिच्छा - विचिकित्सा, संदेह ।
वितिमिच्छा विमर्षः मतिविप्लुति संदेहः ।
वित्थिन्न- विस्तृत |
वित्थिन्नं वित्तं वत्ति, वत्थितं ति व जो वदे । विततं वियाणकं वत्ति, तथा पत्थरियं ति वा ॥
विदित - ज्ञात |
विदितं आगमितं उपलब्धं ।
विदितं मुणितमेकोऽर्थः ।
विदु - ज्ञानी ।
विदु त्ति वा नाणित्ति वा एगट्ठा ।
विद्वस् - विद्वान् ।
विद्वान् पण्डितो विरतः ।
विद्वान् पण्डितो धर्मदेशनाभिज्ञः ।
१. देखें - परि० २
Jain Education International
( सूचू १ पृε७)
For Private & Personal Use Only
( आवनि १०६२)
( दशअचू पृ ७ )
(सूत्र १ पृ ३६ )
( निचूभा ३ पृ ६८ )
(अंवि पृ ११७ )
(दश्रुचू पृ १७ )
( आवचू १ पृ८६ )
( दशजिचू पृ ३३४ )
( सूटी ९प १६१ )
( सूटी १ प २४६ )
www.jainelibrary.org