________________
विक्षेप-विजय : १३३ विक्षेप–व्याघात । विक्षेपो व्याघातः पलिमन्थः ।
(व्यभा ८ टी प ३) विगत-नष्ट । विगतं विनष्टमतीतम् ।
(विभामहेटी २ पृ १२) विगिचण-विवेक। विगिचणं ति वा विवेगो त्ति वा खवण त्ति वा एगट्ठा ।
(आचू पृ १२७) विग्घ-विघ्न । विग्घो वक्खोडो बंधणं ति वा एगट्ठा ।
(आचू पृ ४१) विग्घित-बाधित।
विग्घित त्ति विप्पित त्ति वा एगट्ठा । (आचू पृ २४२) विचल-अध्र व।
विचले अधुवे व ति, ओधुते संधुते त्ति वा।
अधुवे त्ति गए व त्ति, आधुते त्ति धुते त्ति वा ॥ (अंवि पृ ८०) विचिकित्सा-संशय ।
विचिकित्सा चित्तविप्लुतिः संशयज्ञानम् । (सूटी १ प २६१) विचीयते-निर्णय किया जाता है। विचीयते निर्णीयते पर्यालोच्यते ।
(स्थाटी प १८३) विच्छिण्णतर–विस्तृत ।
विच्छिण्णतराए चेव विपुलतराए चेव महंततराए। (जंबू ४/१०२) विच्छिन्न-विस्तीर्ण । विच्छिन्नं ति वा अणंतं ति वा विउलं ति वा एगट्ठा ।
(दशजिचू पृ २१५-१६) विजय-पराभव ।
विजयः अभिभवः पराभवः पराजय इति पर्यायाः। (आटी प ८३) विजय-विचय, चिंतन । विजयो विचारणा मग्गणा एगट्ठा ।
(आनि ४३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org