________________
प्रथमसमवसरण-प्रीति : १०७.
प्रथमसमवसरण-वर्षावास, चतुर्मास । प्रथमसमवसरणं ज्येष्ठावग्रहो वर्षावास इति चैकार्थम् ।'
(बृकटी पृ ११५१) प्रदेश-भेद । प्रदेशा प्रतिभागा भेदाः।
(व्यभा १० टी प ३२) प्रभव-उत्पत्ति। प्रभव: प्रसूति: निर्गमः।
(सूचू १ पृ २०) प्रभाति-प्रकाशित होता है । प्रभाति शोभते प्रकाशते ।'
(जंबूटी प २१) प्रयोग-प्रयोग। प्रयोग उपाय इत्यनर्थान्तरम् ।
(आवचू १ पृ ५४) प्रवचन-प्रवचन । प्रवचनमुपदेशोऽर्हद्वचनम् ।
(विभाकोटी पृ २) प्रवहण-गाड़ी। प्रवहणं यानं गन्त्री।
(ज्ञाटी प १००) प्रवृत्ति-उत्पत्ति । प्रवृत्तिः प्रवाहः प्रसूतिरित्येकार्थाः ।
(बृकटी पृ ७२) प्रशस्त-प्रशस्त । प्रशस्तं प्रधानं प्रथमं ।
(अनुद्वामटी प ३४) प्राप्ति-लाभ । __ प्राप्तिः गोचरा एगट्ठा।
(आवचू १ पृ ४३१) प्रासुक-प्रासुक। प्रासुकं प्रगतासु निर्जीवम् ।
(दशहाटी प १८१) प्रीति–प्रीति । प्रीति पेमं वा पेज्जं वा।
(सूचू २ पृ ४०६) १. देखें-परि० ३
२. देखें--परि० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org