________________
१०६ :: प्रकृति - प्रथम
प्रकृति - प्रकृति ( सांख्यमत का एक तत्त्व ) ।
प्रकृतिः प्रधानमव्यक्तमित्यनर्थान्तरम् ।
विभाग |
प्रकृतयो भेदाः इत्यनर्थान्तरम् ।
प्रकृति-भेद,
प्रज्ञापनीय - कथनीय |
प्रज्ञापनीय अभिलाप्य इत्येकोऽर्थः ।
प्रणमन-प्रणाम ।
प्रणमनं प्रणामः पूजा ।
प्रणाम पूजा नमस्कारो वंदन मिति पर्यायाः ।
प्रणिधान अभिप्राय ।
प्रणिधानं बुद्धिरभिप्राय इत्यनर्थान्तरम् ।
प्रतिगमन-व्रतभंग ।
प्रतिगमनं प्रतिभञ्जनं व्रतमोक्षम् ।
प्रतिबद्ध - प्रतिबद्ध |
प्रतिबद्धा युक्ता संश्लिष्टा ।
प्रतिमा - प्रतिज्ञा ।
प्रतिमा प्रतिज्ञा अभिग्रहः ।
प्रतीष्ट — स्वीकृत |
प्रतीष्टं प्रतीप्सितं अभ्युपगतम् ।
प्रत्येति - विश्वास करता है ।
प्रत्येति श्रद्दधाति स्पृशति ।
प्रथम - पहला ।
प्रथम : आद्यः प्रधानः ।
१. देखें- परि० २
२. देखें- परि० ३
Jain Education International
( सू २ पृ ३१९ )
For Private & Personal Use Only
( आवमटी प ४४)
( बृकटी पृ ३०४ )
( उच् पृ १ )
( विभाकोटी पू. ३)
(सूचू २ पृ ३४१)
(व्यभा १० टीप ५८ )
( निचूभा २८ )
( स्थाटीप१८८ )
( ज्ञाटी प २० )
( प्रसाटी प२८८ )
(विपाटी प ५६ )
www.jainelibrary.org