________________
णिव्वाण - निर्वाण, सुख ।
णिव्वाणं सुहं सायं सीइभूयं पयं अणाबाहं ।'
णिव्वाणिकर - मांगलिक ।
णित--सुखी ।
णिव्वाणिकरं च मंगलिज्जं च इट्ठा आणंदकरं च । (अंवि पृ २५० )
णिस्संकित - निःशंकित ।
सुहिते वत्ति आरोगो पीणितो त्ति वा ।
णि संकिते णिक्कंखिते णिव्विति गिच्छिते । ' णिसियणा - निसीदन ।
णिसियणा उवविसणा संपिहणा इति एगट्ठा । णिसीहिया - निषीधिका ।
णिसीहियत्ति वा ठाणं ति वा एगट्ठ ।
निस्सारित - बाहर निकाला हुआ ।
निव्वाण - हिय
जिहण-कपट ।
हिणं ति वा गृहणं ति वा छायणं ति वा एगट्ठा ।
हिय - उपशान्त ।
णिहयं णट्टं भट्ठ उवसंतं पसंतं ।
१. देखें- परि० २
२. देखें- परि० २
Jain Education International
: ७१
निस्सारि णिण्णामिते णिद्धाडिते णिल्लोलिते णिक्कड्डिते णिप्फीलिते णिच्छालिते णिक्खित्ते णिच्छुद्धे णिव्वाडिते णिसितं णिलूचिते णिच्छोलिते णिस्ससिते णिस्सरिते णिप्पतिते णिप्फाडिते णिड्डीले णिकुज्जिते णिव्वामिते णिराकते णिराणते ।
(अंवि पृ १६८-६९ )
( आनि २०८ )
For Private & Personal Use Only
(अंवि पृ १२१ )
(स्था ३ / ५२४)
( आचू पृ ४६ )
(उच्च् पृ ६७ )
( आचू पृ १७३ )
( राजटी प ५४ )
www.jainelibrary.org