________________
७० : णिप्पीलित --णिव्वंजीयंति णिप्पोलित-निष्पीड़ित ।
णिप्पीलिते णिगलिते झीणे झविते य । (अंबि पृ२५५) णिप्फत्ति-निष्पत्ति । णिप्फत्तिः प्रभव: प्रसूति: ।
(निचूभा ४ पृ ३८८) णिप्फत्ति लाभो आगमो।
(अंवि पृ २५२) णिभामित-रूक्ष।
णिब्भामितं णिग्गलितं अब्भुक्कढितं ति वा। (अंबि पृ १०६) हिम्मंसक-मांस रहित ।
णिम्मंसको त्ति वा बूया तधा अट्ठिकलेवरं । अटिठक चम्मणद्धं ति तधा अट्ठिकसंकला ॥ सुक्कलो त्ति व जो बूया णिस्सुक्को त्ति व जो वदे ।
ओझीणं परिहीणं ति मातं ति मलितं ति वा ॥ (अंवि पृ ११४) णिम्मज्जित हटा देना।
णिम्मज्जिते निल्लक्खिते णिस्सारिते णिव्वट्टिते णिलुलिते णिक्कड्डिते णिद्धाडिते णिस्साविते णिप्फाविते गिच्छोलिते णिक्खण्णे णिबिठे णिच्छुद्ध विच्छुद्धे णिस्सिते णिल्लुविते णिवोल्लिते णित्थणिते णिस्ससिते पिस्सिघिते णि ते णित्थुद्धे णिस्सरिते णिप्फेडिते णिद्दीणे पिण्णीते
णिकुज्जिते णिव्वासिते णीरक्कए णिराणंदे। (अवि पृ १७१) णियत-नियत ।
णियतं भूतपुव्वं ति कतपुव्वं ति वा पुणो ।
तधा रयितपुव्वं ति अणुभूतं ति वा पुणो । (अवि पृ ८२) णियय-नियत । णिययं वा णिच्छियं वा एगट्ठा ।
(जीतभा २३४) णिव्वंजीयंति-व्यक्त करते हैं।
णिव्वंजीयंति विभाविज्जति फुडीकज्जति । (आवचू १ पृ २६) १. देखें-परि० २ २. देखें-परि० ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org