________________
कर्म
सागर की और जघन्य स्थिति अन्तर्मुहूर्त की होती है । आयुष्य कर्म
तेत्तीस सागरोवमा उक्कोसेण वियाहिया । ठिई उ आउकम्मस्स, अन्तोमुहुत्तं जहन्निया ॥ ( उ ३३।२२)
आयु - कर्म की उत्कृष्ट स्थिति तेतीस सागर की और जघन्य स्थिति अन्तर्मुहूर्त की होती है ।
नाम - गोत्र-कर्म
उदहीसरिनामाणं, वीसई कोडिकोडिओ | नामगोत्ताणं उक्कोसा, अट्ठ मुहुत्ता जहन्निया ॥ ( उ ३३।२३) नाम और गोत्र कर्म की उत्कृष्ट स्थिति बीस कोटिकोटि सागर और जघन्य स्थिति आठ मुहूर्तं की होती है ।
उत्तर प्रकृतियों की उत्कृष्ट स्थिति
उत्तरप्रकृतिविषया (स्थिति) प्रदर्श्यते - तत्रोत्कृष्टा स्त्रीवेद-सातवेदनीयमनुजगत्यानुपूर्वीणां चतसृणामुत्तरप्रकृतीनां पञ्चदश सागरोपमकोटी कोट्यः । कषायषोडशकस्य चत्वारिंशन्नपुंसकारतिशोकभयजुगुप्सानां पञ्चानां विंशतिः । पुंवेदहास्य रतिदेव गत्यानुपूर्वीद्वयाद्यसंहननसंस्थानप्रशस्त विहायोगतिस्थिरशुभसुभगसुस्वरादेययशः कीर्त्यच्चैर्गोत्राणां पञ्चदशानां दश । न्यग्रोधसंस्थान द्वितीय संहननयोर्द्वादश । सातिसंस्थाननाराचसंह - ननयोश्चतुर्दश । कुब्जार्द्धनाराचयोः षोडश । वामनसंस्थान कीलिका संहनन द्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्ततिर्यग्मनुष्यायुषोः पल्योपमत्रयं । अवशिष्टानां तु मूलप्रकृतिवदुत्कृष्टा स्थितिः । ( उशावृ प ६४७) उत्कृष्ट स्थिति
कसाधारणानामष्टानामष्टादश ।
पन्द्रह कोटाकोटि सागरोपम
कर्म की उत्तर प्रकृतियां
स्त्रीवेद, सात वेदनीय, मनुष्यगति मनुष्य गति आनुपूर्वी
सोलह कषाय
नपुंसकवेद, अरति, शोक, भय जुगुप्सा
पुरुष वेद, हास्य, रति, देवगति, देवगत्यानुपूर्वी, प्रथम संहनन, प्रथम संस्थान, प्रशस्त विहायोग ति
१९०
Jain Education International
चालीस कोटाकोटि
सागरोपम
बीस कोटाकोटि सागरोपम
दस कोटाकोटि सागरोपम
स्थिर, शुभ, सुभग, सुस्वर, आदेय, यशोकीर्ति, उच्चगोत्र, न्यग्रोध संस्थान, ऋषभनाराच संहनन
सादि संस्थान, नाराच संहनन
कुब्ज, अर्धनाराच संहनन
वामन संस्थान, कीलिका संहनन, द्वीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रय जाति, सूक्ष्म, पर्याप्त, साधारण तिर्यञ्च
शेष प्रकृतियों की स्थिति
उत्तर प्रकृतियों की जघन्य स्थिति
उत्तर प्रकृतियों की जघन्य स्थिति
दस कोटाकोटि सागरोपम बारह कोटाकोटि सागरोपम
कर्म की उत्तर प्रकृतियां निद्रा पञ्चक असात वेदनीय सात वेदनीय मिथ्यात्व
अनन्तानुबन्धी चतुष्क अप्रत्याख्यान चतुष्क प्रत्याख्यान चतुष्क
For Private & Personal Use Only
चौदह कोटाकोटि
सागरोपम
सोलह कोटाकोटि सागरोपम
जघन्या तु निद्रापञ्चकासातावेदनीयानां षण्णां
सागरोपम सप्तभागास्त्रयः पत्योपममासंख्येयभागन्यूनाः । सातस्य तु द्वादश मुहूर्त्ताः । मिथ्यात्वस्य पत्योपमासंख्येयभागोनं सागरोपमम् । आद्यकषायद्वादशकस्य चत्वारः सागरोपमसप्तभागास्तावतैव न्यूनाः । क्रोधस्य संज्वलनस्य मासद्वयं । मानस्य मासो । मासार्द्ध मायायाः । पुंवेदस्याष्टौ वर्षाणि । शेषनोकषायमनुष्य तिर्यग्गतिजातिपञ्चकौदारिकशरी रतदङ्गोपाङ्गतै जसकार्मणसंस्थानषट्कसंहननषट्कवर्ण चतुष्क तियं ग्मनुष्यानुपूर्व्य गुरुलघूपघातपराघातोच्छ्वासातपोद्योतप्रशस्ताप्रशस्त - विहायोगतियश:कीर्तिवर्जन सादिविंशतिनिर्माणनीचैर्गोत्राणां षट्षष्ट्युत्तरप्रकृतीनां सागरोपमसप्तभागौ द्वौ पल्योपमासंख्येयभागन्यूनौ । वैयिषट्कस्य सागरोपमसहस्रभागी हो पल्योपमासंख्येयभागन्यूनौ । आहारकतदङ्गोपाङ्गतीर्थकर नाम्नामन्तः सागरोपमकोटीकोटी ।
( उशावृ प ६४७, ६४८ ) जघन्य स्थिति
पत्योपम का असंख्येय भाग न्यून सागरोपम
बारह मुहूर्त
पल्योपम का असंख्येय भाग न्यून एक सागरोपम
अठारह कोटाकोटि सागरोपम
तीन पल्योपम
मूल प्रकृतिवत्
पत्योपभ का असंख्येय भाग कम सागरोपम
www.jainelibrary.org