________________
ग्रुप
अवगते, सूत्र० १ ० १५ श्र० । श्रवणपथमुपागते, सूत्र० १ ध्रु० ५ ० १ उ० । श्रोत्रेन्द्रियेण विशेषतोऽभिमते, सूत्र० २ ० ४ अ० । उपलब्धे सूत्र० १० ५ ० १ ५० । अधीते, सूत्र० १ ० ३ ० ३ ० । श्रूयने इति श्रुतम् । भावे प्रत्यये कृते नपुंसकता । शब्दे, पा० । " सुर्य मे "भूपते तदिति प्रतिविशिष्टतानफलेपायोगार्थ भगवता निएम ग्रात्मीयकोटरायोपशमिकापरिणामाविष मित्युच्यते ततिम् अवधारितमिति यावत्। दश० ४ ० । ( सराणा ' शब्देऽस्मिन्नेव भागेऽत्रत्य'विस्तरो गतः । )
1
,
9
सुयं मे उसंत भगवया एवमक्वायं । ( ० १ ) अस्य व व्याख्या संहितादिक्रमेणेति, आह व भाष्यकारः"पथी संभवतो विग्गदो विधाय दूसियसिद्धी ६ नयमय बिसेसओ नेयमसुतं ॥ १ ॥ " तत्र सूत्रमिति संहिता सा चानुगतेय सूत्रानुगमस्य तद्रूपत्वादिति । आह च" होइ कत्थो योतुं पयच्छेयं सुयं सुवाणुममो ति सूत्रे चास्त्रलितादिगुणोपेते उच्चारिते केचिदर्था अवगताः प्राज्ञानां भवन्त्यतः संहिता उपास्यामेदो भयति अनधिगतार्थाधिगमाय च पादयो व्याख्यामेदाः प्रवर्त्तन्त इति तत्र प दानि - श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातमिति पपदेषु व्यवस्थापितेषु चालानिष्यनि पावसरः । तत्र वयं व्यवस्था- जस्थ उ जं जाज्जा, निक्खेवं निखिवे निरवसेसं । जत्थवि ण य जाणेज्जा चक्कयं निक्खिवे तत्थ " ॥ १ ॥ सि तत्र नामधुतं स्थापमाधुर्त प्रतीतम्। तमधीयानस्यास्य प पुस्तकम्यस्तं वा, भावश्रुतं तु श्रुतोपयुक्तस्येति । इह व भावयोगाधिकार (वा.)
संगमायुषा यशः कीययुवा वाधिकार इति, एवं शेषपदानां यथासम्भव निक्षेपो वाध्य इति उक्तः सूत्रालापकनिष्यन्ननिशेषः । पदार्थः पुनरेवम्-इकिल सुधर्मलामी पञ्चमो गलधरदेषो जम्बूनानानं स्वशिष्यं प्रति प्रतिपादयाश्चकार भूत-कति मे मया ''त जीवितं तत्संयमप्रधानता प्रशस्तं प्रभू या विद्य पस्यासापायुधामन्युध्यन् !-शिष्य!''
4
1
निः सन्निहितस्यवहितसूक्ष्मवादबाह्याध्यात्मिकवकसंपदार्थेष्वव्याहतत्वेन जगति प्रतीतः अंध
- पूर्वभवोपासनी करनाम कर्मादिलक्षणपरमपुरुषप्राग्भा रो विलीनानादिकालीनमिध्यादर्शनादिवासना परितमहाराज्यों दिव्याद्युपसर्गवर्गसंसर्गाविवलितशुभध्यानमार्गे भास्कर व घनप्रातिकर्मघनाघनपटलविघटनोलसितत्रिम - लकेवलमानुमण्डली विबुधपतिद्पश्पटलजुप्रपादपद्ममभ्यमाभिधानपुर प्रथमचिनो जिनो महावीर स्तेन - भगवता अट महाप्राप्तिहार्य रूप समत्रैश्वर्यादियुक्रेन - मित्यमुना मानेकत्वादिमा प्रकारे 'पास' मिति मर्यादापा समस्त वारण्यापन क्या
Jain Education International
(१७०) अभिधानराजेन्द्रः
"
.
।
सुच कथित रूपातमारमादि वस्तुजातमिति गम्यते त्र श्रुतमित्यनेनावधारणाभिधायिना स्वयमवधारितमेवाम्यस्यै प्रतिपादनीयमित्याद-अन्यथाऽभिधाने प्रत्युनापायसाध वात् उक्तञ्च - " किं एतो पावयरं ? सम्म अहिगयधम्मसम्भावो । अन्नं कुठेसणार, कटुयरागम्मि पाडे " ॥ १ ॥ सि "म" त्यने । पकमद्वाराभिहितभावमाहारमनात्मानन्तर परम्परभेदभिन्नागमेऽयं वक्ष्यमाणो ग्रन्थोऽर्थतोऽनन्नरागमः सूत्रतस्त्वान्मागम इत्याह - " श्रायुष्मन्नि ' स्यनेन तु कोमलवचोभिः शिष्यमनःप्रह्लादयताचार्येोपदेशो देव इत्यादि कारणगुणोवती पहातो मसी आयरिश्रो ॥ १ ॥ " सि । श्रायुष्मत्वाभिधानं चात्यन्तमाहा दकम् प्राणिनामायुषो ऽत्यन्ताभीष्टत्वाद्, यत उच्यते " सब्बे पाया पियाज्या अपियवहा सुहासया दुक्खपडिकूला सधे जीविकामा समेत जीवयंपियं" ति । तथापि न मन्यन्ते पुत्रदारार्थसंपदः जीवि साथै नरास्ते तेषामायुरतत्रियम् ॥ १ ॥ इति । अथवा – आयुष्मनित्वनेन ग्रहणधारणादिगुणवते शिध्याय शास्त्रार्थी देय इति ज्ञापनार्थे सकलगुणाधारभूतस्वेनाशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रसमकारि । यत उक्तम् -" बुट्टे वि दो मेहे, न कराइभूमाउ लो
9
"
99
,
उधरणासमध्ये इ देयमति कारिभिम ॥ १ ॥” विपर्यये तु दोष इति । श्रह व " श्रायरिए सुतम्मिय, परिवाच तत्थपलिये अप णी, पुट्ठाषि न दुद्धा वंझा ॥ १ ॥” इति । तथा " 'तेने 'त्यनेत्यादिसिद्धताऽभिधायकेन प्रस्तुताध्ययनमायमाह - वक्तृगुणापेक्षत्वाद्वचनप्रामाण्यस्येति, 'भगवते' स्यनेन तु प्रस्तुताध्ययनस्योपादेयतामाह, अतिशयवान् किसोपानेयः, तद्वचनमपि तथेति मेनोपोत नियुक्त्यन्तर्गतं निर्गमद्वारमाह, यो हि मिथ्यास्वतमः प्रभृतिभ्यो दोषेभ्यो निर्गतस्ततो निर्गतमित्रमध्यबनं पापायां कालतो शायद पूर्वा भाये क्षायिके वर्तमानादिति एवं च गुरुपर्यक्रम लक्षणः सम्बन्धोऽस्य प्रदर्शितो भवति, तथा तथाविधेन भगवतायदुक्तं तत् सप्रयोजनमेव भवतीति सामान्यतः सप्रयोजनता चास्योका, न हि पुरुषार्थानुपयोगि भगवन्तो भापते भगवत्वाने, वास्योपायमा
1
?
G
सम्बन्धोऽपि दर्शितः, इदं हि भगवदाख्यातं प्रन्थरूपापभ्रमुपायः पुरुषार्थस्तूपेय इति अत एव चात्र श्रोताराः श्रवणे प्रवर्त्तिताः, यतः - " सिद्धार्थ सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥ १ ॥ " इति । एव ' मित्यनेन तु भगवद्वचनादात्मवचनस्यानुतीर्णतामाह, अत एव स्ववचनस्य प्रामाण्यम् सर्ववचनानुवादमात्रत्वादस्वेति अथवा एव मिथेकत्वादिः प्रकारोऽभिधेयतया निर्दिष्टः निरभिधेयताssशङ्कया श्रोतॄणां काकदन्त परीक्षायामिवाप्रवृत्तिरत्र माभूदिति, प्राक्यातमित्यनेन तु नापौरुषेयवचनरूपमिदम् तस्यासम्भवादित्याह यत उलम् बेयव न मायं अपोसेयं तिमि -
"
9
For Private & Personal Use Only
$6
(समर्थ)
www.jainelibrary.org