________________
सुमणा
सुय
,
जागरिका-निद्रानिरोधः स्वप्नजागरिका । स्वप्नसंरक्षणार्थे निद्रानिरोधे २०११ ० ११० ।
करप प्रथमशिष्यायाम् ति खनामरूपतायां मे | सुमिराजागरिया स्वप्नजागरिका स्त्री० स्वप्नसंरक्ष खिकमहाराजभार्यायाम्, अन्त० । ( सा च वीरान्तिके प्रत्रज्य विशतिवर्षाणि भ्रमस्यं परिपाल्य सिद्धेत्यन्तदशानां पथर्गस्य द्वादशेऽध्ययने सुचितम्) शोभनं मनो यस्याः सकाशाद्भवति सा सुमनाः। जम्भ्यां सुदर्शनायाम् भवति हि तां पश्यतां महर्द्धिकानामपि मनः शोभनमतिरमणीयत्वात् । जी० ३ प्रति० ४ अधि० ।
सुमिण भइ- स्वप्नभद्र - पुं० । माढरसगोत्रस्य संभूतविजयस्य षष्ठे शिष्ये, कल्प० २ अधि० ८ क्षण ।
सुमिरणुग्गह- स्वप्नावग्रह - पुं० । स्वप्नानां स्मरणे, करूप० १ अधि० ३ क्षण ।
"सरेभर-भर-भर-न-द
।
नमः
- - |
सुमर स्मृधा० समरसे, तङ्गणधरे बिम्हर- सुमर-पपर-पहा:" ८४७४५ इति मरते सुमित- सुमित्र- पुं० महिती सहज ॥ ज्ञातकुमारे ० १ ० अ० श्री पुरनगरवलयस्य सुमर इत्यादेशः । सुमरइ । स्मरति । प्रा० ४ पाद । समुद्रदत्तस्य पुत्रे, ध० २०२ अधि० ३ लक्ष० । (मिश्रीभाषोसुमरिचए - स्मर्तुम् - श्रग्य० । श्राध्यातुमित्यर्थे, “पुष्वकीलियाई परिकथा उबदार शब्दे द्वितीयभागे ७४१ पृष्ठे उज्जुबवद्दार सुमरित्तर " श्रान्रा० २ ० ३ ० । गता । ) स्वनामख्याते परिव्राजके, दर्श० २ तस्व । सुमरुवा सुमस्तु श्री० खनामरुयातायां अधिकमहाराजमा सुमितविजय सुमित्रविजय पुं० एकविंशतीर्थंकर - सुमरुत्-स्त्री० | यार्याम्, अन्त० १ थु ६ वर्ग ७ ० । (साच वीरान्तिके प्रव्रज्य पितरि, आय० १ ० | ति० | प्रब० स० । जम्बूद्वीपे भरते शिषित परिपाल्य सिद्धेत्यन्त कुद्दान वर्षे अस्यामुत्खयां जातस्य सगरमपर्तिनः पितरि था पष्ठवर्गस्य सप्तमेऽध्ययने सूचितम् । ) तितीर्थंकरस्य प्रथमभिक्षादायके, स० ६ सम० । सुमिता सुमित्रा श्री० । मुनिसुतमातरि, ती० १० कल्प । सुमहन्त - सुमहत् - त्रि० । अपारे, द्वा० २२ द्वा० । सुमहम्प सुमहार्थ ० मूल्य अधिमुदिव शि० अहिरे, श्री० श्री० ।
1
सुमुख सुझाव ०ि ते ०२ अधि० । सुपरमत्य-सुझातपरमार्थ प्र० परिज्ञातपरमार्थे, २ अधि० ।
1
सुमागहमागध पुं० [स्पयामभ्याले पीरस्वामिया पितृ
1
वयस्यराष्ट्र के प्रा० म० २ श्र० । श्रा० चू० । सुमालि सुमालिन् ५० लङ्कापुरीम्बरस्य देशमचस्य नि सुमुह-सुमुख पुं० स्पामख्याते काम्पिल्यराजे ० ० - पुं० । -
। ।
जके, ती० ५१ कल्प
,
9
सुमित सुन बाधविशेषे आ० ० १ ० सुमिण स्व० सामान्यफले स्वाये भ० १२० ११ उ० । ( एतेषां सम्यक् स्वरूपं वीरस्य १० स्वप्राश्य 'सुविण' शब्देवयन्ते) (जादि १० खरूपं 'वीर' शब्दे पष्ठभागे ।। "दुसुमं वा कुसुमं वा उग्गहएज्जा सर ऊसासाग
काउस्सगं " महा० १ चू० ।
'कंपिलं नगरं तस्य सुमुदो राया, सोनपासति खोके महितं श्रगकुडभी सहस्सपरिमंडिताभिरामं पुणो य विलुत्तं पडितं च मुत्तपुरीसारा मज्झे सो वि संबुद्धो, जो इंद्रकेतुं सुयलंकियं पासति सो विहरति । ” बिमलवाहनस्व राहो मन्त्रिणि श्र० चू० ४ श्र० । ती० । कल्प० । जम्बूद्वीप भरते वर्षे उत्सर्पियां भविष्यति सूक्ष्मापरमामके कुलकरे, ती० २० ति० संवदेवस्य धारिणीकृतिसंभूने पुणे, अत० ३ वर्ग:अ० (सच अरिनेः समीपे प्रम्रज्य गजसुकुमार इव दीक्षां परिपाल्य सिद्ध इत्यन्तकृद्दशानां तृतीय वर्गे नमेऽध्ययने सूचितम् । ) सुमुहुत-सुमुहूर्त्त - पुं० | सुन्दर मुहूर्ते, प्रश्न० २ श्राश्र० द्वार । सुमेरुपम- सुमेरुप्रम- पुं० मेघकुमारस्य तृतीयपूर्यमय जीये. कल्प० १ अधि० १ क्षण । ( ' मेघकुमार ' शब्दे षष्ठे भागे कथा गता । )
--
पापस्वनं दृष्ट्वा श्रालोचयेत् ।
Jain Education International
( २६६ ) अभिधान राजेन्द्रः ।
,
वरं सुहासु सम्मं, सुविसगं समवधारए ।
जं तत्थ सुविशंग पाये, मारिसगं तं तदा भवे ।। ५१ ।। जां सुंदर पासे, सुमिखगं तो इमं महा परमत्वतनसारत्थं सदर सुपेतु गं ।। ५२ । देखा घालोयां सुद्धं, अट्टमट्ठाखविरहियो । रतो धम्मतित्थयरे, सिद्धे लोगग्मसंठिए ।। ५३ ।। महा० १ ० ।
तथा सुस्वप्नदुःस्वप्नाभ्यां यत्कथ्यते शुभाशुभं तत् स्वप्नाक्यं निमितम्। यथा-" देवेश्वात्मजान्योत्यगुरुच्छत्राम्बुजमेधं प्राकारद्विरदाम्बुरमविरमासाद संगम अम्भोधेन सुरासुतपोदनप स्थितं शिवदे स्वाये - गाम् ॥ १ ॥ इत्यादि । प्रष० २५७ द्वार ( मानुषत्वदौलभ्ये स्वप्नदृष्टान्तः 'मालुमत ' शब्दे षष्ठभागे गतः । ) २४३
तथा
"
-
-
सुमेहा सुमेधा श्री ऊपलोकवासियां स्वनामयातायां दिक्कुमारिकायाम् आ० म० १ ० । स्था० ति० प्रा० चू० । सुमोक्ख- सुमोच - पुं० । भावरूपाविव्युदासेन मिरुपमसुखे,
पं० ० ३ द्वार ।
सुव-शुक-पुं० व्यासपुत्रे, डा० १०४०. धायात' शब्दे चतुर्थभागे २४०६ पृष्ठे कथा गता । ) पक्षिविशेत्रे,
प्रज्ञा० १७ पद ४ उ० ॥ श्र० । प्रश्न०
०
उ० सू० अवधारि उत्त० २ श्र० स० । श्रोत्रेन्द्रियविषयीकृते, स्था० ८ ठा० ३३० ।
For Private & Personal Use Only
www.jainelibrary.org