________________
( ६६८ ) अभिधान राजेन्द्रः ।
सुमह
सुमणा
प्याडिऊण दिना भूये पडिलाहिया तेरा तु तहयमहस्वयं भग्गं, जे अग्ग विसूरिओ उग्गओ भणिओ तस्स य विश्यवयं भग्गं, जेणं उस अफासुओदगे अच्छी पघातिहा अविहिए य थंडिला संकमणं कथं मयं सुमहरि सुमतिरिपुं० स्वनामरूपाते लक्ष्मीसागररि
भना मतिः सुमतिः । रागद्वेषरहितमतौ, त्रि० | कल्प०३ अधि०६ क्षण । पाण्डुसेनराजस्य सुतायां मतेर्भगिन्याम, स्त्री० । आ० क० ४ श्र० । श्राव० ।
शिष्ये, ग० ३ अधि० ।
।
कार्य वा अयं वासाकम्पस्स अंचलग्गेणं हरियं संघट्टय विज्जर फुसिओ मुहणंतगेणं अजयसार फडफडस्स वा उफायमुदीरियं तेगं तु पढमं महब्वयं भग्गे तभंगे पंच पि महब्ववाणं भंगो कओ तो गोयमा ! आगमजुतीएएते कुसीले साहु जओ से उत्तरगुणाणं पिगं इडुं किं पुरा जे मूलगुहा से भयवं ताए जयगाएवियारिऊणं महत्वए घेत्तव्वे । गोयमा ! इमे श्रट्ठे समहे से भय के अद्वेग गोयमा ! सुक्षमणे वा सुमा वएड वा तइयं मेयंतरं अहवा जहीच सुसमखुनम गुपालिया ग्रहाणं हीच सुसावगतमगुपालिया गोसमो समणत्तमणुमइयरेजा । यो स्रावगो सावयत्तमइयरेखा निरइयारं वयं पसंते वर्ष समगुडे, सवरं जे समयधम्मे से असंतघोर दुसरे ते असेसम्मक्खयं जहां पि अभयंतर मोक्सो । इमरे तु युद्धे देवचाई समास वा सो व परंपरेश मोक्खो नवरं पुणो चिं ते संजमाउत्ता जे से समणधम्मे से आवियारे सुविधारे पणवियारे तह त्ति समणुपालिया, उवासगाण पुण सहस्वाणि विधाये जो जं परिवाले तस्वाहारं च सभ भवे तमेव गिराहे से भयवं सो पुरा वाइलसङ्कगो कहिं समु पन्नो, गोयमा ! सिद्धीए । से भयचं ! कहं ?, गोयमा ! तेां महाणुभागेणं तेसिं कुसीलागं शितुट्टेऊणं तीए चेव बहुसावयतरुडसंकुलाए पोरकंताराईए सव्वपावकलिमलकलंकविष्यमुकं तित्थयरवयणं परमहियं सुदुल्लाहं भवसएस पि ति कलिऊणं अच्चंत विसुद्धा एवं फामुद्देसंमि निष्पडिकम्म निरायारं पडिवन्नं पायवावगमणमणससंति । अह अन्नया ं तेणेव परसेणं विहरमाणो समागयो तित्थयरो अरिदुनेमी तस्स य अगहने य अगुग्गहड्डाए तेरा य अचलियो भव (सतो) सिकाऊ उत्तमट्ठाए साहणीकया साइसया देसण । तमावन्नमायो सजलजलहरनिनायं देवदुंदुही निरघोस तित्थयरभारई मुहझवसायपरो यस्तो सवगसेटीए अम्बक रमे अंतगटकेवली जाओ । एते असं एवं बुच्चइ ! जहा गं गोयमा ! सिद्धीए । ता गोयमा कुलसम्म विष्पजहियाए एवइयं अंतरं मत्रइति चेमि । महा० ४ अ० । ऋषभस्य नवतितमे पुत्रे, कल्प० १ अधि० ७ क्षण । शो
!
Jain Education International
-
सुमउय - सुमृदुक - त्रि० । सुतरां मृदुकं सुमृदुकम्। श्रत्यन्तकोमले, कल्प० १ अधि० ३ क्षण ।
-
,
सुमंगल सुमङ्गल १० प्रयन्तनगर र वर्षे वि । विशेषे, यतिष्ठतीर्थकरे, पुं० प्र० ७ द्वार । श्राव० । श्र० म० । स्वनामख्याते प्रामे, कृतपरमासान्तपारणको वीरस्वामी य त्रागतः सन्सनत्कुमारेण वन्दितः, प्रियं च पृष्टः । आ० ०१ श्र० । श्रेणिक महाराजस्य पूर्वभवजीवे, आ० क०४ अ० । जम्बूद्वीपे भरते वर्षे आगामिन्यामुसर्पिरयांविष्यति - धर्म तीर्थकर स० शत्रुञ्जपश्यद्वारकारके स्वनामच्याते गृहस्थ. ती० १ कल्प | सुमंगला-सुमङ्गछा- बी० गजपुरनगरवास्तव्यस्य रामसञ्चयश्रेष्ठिनो भार्यायां गुणसागरमातरि ध० २०२ अधि० । भूयां पुणचूलस्य मातर ती ४१ कहा। भरताह्मी रूपयुगलस्य एकोनपञ्चाशत्पुत्रयुगलस्य च मातरि, ऋषभपत्त्याम्, कल्प०१ अधि०ऽक्षण । श्राचू०| स० । श्रा० म० । " सुमंगला जसवई भद्दा सहदेवी अहरसिरिदेवी आय० १ ० । " ।
,
L
सुमग्गिय सुमार्गित त्रिशोधनले पं० ०१ सुमड-सुमृत - त्रि० । सुष्ठु मृते, दश० ७ श्र० । सुमड-सुमृत० द०७०। सुमण-सुमनस् - - त्रि० । शोभनं धर्मध्यानादिप्रवृत्ततया मनश्चित्तं यस्य सः सुमनाः। सद्गुणान्वितमनस्कत्वे, पञ्चा० १० विव० । ० म० । सुखिनि, सूत्र० २ श्रु० २ श्र० । स्वनामयामापरिवाजकशिध्ये ० ० २ तश्य रुचकसमुद्रस्य पूर्वा०३०४ अधि डी० । गुच्छमेदे, प्रज्ञा० १ पद पुष्पे, नपुं० । बृ० १ उ० ५ प्रक० । अन्त० । दश० । सूत्र० । ज्ञा० ।
सुमणदाम- सुमनोदामन् - न० | पुष्पमालायाम्, शा० १ ०
१ श्र० ।
सुमणभद्द - सुमनोभद्र - पुं० । कस्यचिद् द्वीपस्य समुद्रस्य
०भावस्ती नगरीवास्त
"
गृहपती, अन्त०] । ( स च वीरान्तिके प्रव्रज्य बहुवर्षपर्यायं श्रामण्यं परिपाल्य विपुले पर्वते सिद्ध इत्यन्तकृद्दशानां पड़े बर्गे द्वादशेऽध्ययने सूचितम्) यक्षनिकाय, प्रज्ञा० १ पद ।
सुमन सुमनम् ० नन्दीश्वरसमुद्र पूर्वाध देवे ० २०१६ पाहु० । पूर्वार्धाधिपती सू० प्र० सुमखा--सुमनस्-स्त्री० । शक्राश्रमहिष्याः पद्माया दक्षिणपौ
।
रस्त्यरतिकर पर्वते राजधान्याम्, स्था० ४ ठा० २ उ० । स० [भूतानन्दस्य नागकुमारेन्द्रस्य लोकपालानामप्रमादच्याम् भ० १० श० ५ उ० । स्था० | चन्द्रप्रभस्य अनुमती
3
For Private & Personal Use Only
www.jainelibrary.org