________________
सुप अभिधानराजेन्द्रः।
सुय विरुदं , ययणं च अरोरुसेयं च ॥१॥जं बुच्चर ति तुर्योरेवैकवचनान्तस्यास्मत्पदस्य, 'मे' इत्यादेशादिति, अघयणं , पुरिसाभाये उ नेयमेवं ति ,ता तस्सेवाभावो, निय. रोच्यते-'मे' इत्ययं विभक्तिप्रतिरूपकोऽव्ययशब्दस्तृती. मेण अपोरुसेयत्ते ॥२॥" इति । अथवा-पाख्यातं भगवते- यैकवचनान्तोऽस्मच्छब्दार्थे वर्मत इति नदोषः । अर्थवं, न कुख्यादिनिःसृतम् , यथा कैश्विदभ्युपगम्यते--"त- तस्तु चालना-ननु वस्तु नित्यं वा स्यादनित्यं वा ?, स्मिन् ध्यानसमापने, चिन्तारत्नवास्थिते । निःसरन्ति य- मित्यं चेत्तर्हि नित्यस्याप्रच्युतानुत्पन्न स्थिरैकस्वरूपत्वाचा थाकामं, कुडयादिभ्योऽपि देशनाः ॥१॥" इत्यस्यानेनान- भगवतः सकाशे श्रोतृत्वस्वभावः स एव च कथं शिष्योपभ्युपगममाह, यतः-“कुड्यादिनिःसतानां तु, न, स्यादा- देशकस्पस्वभाष इति ?, किंच-शिष्योपदेशकत्वं त्वस्य - प्लोपदिएता । विश्वासश्च न तासु स्या-केनेमाः कीर्तिता
स्वभावस्यागे स्यादत्यागे वा ?,यदि त्यागे हन्त हतं वस्तुमा इति ॥१॥" समस्तपदसमुदायन स्वात्मौलत्यपरिहारे
निस्यत्वं,वस्तुनः स्वभावाव्यतिरिकत्वेन तत्क्षये तत्क्षतेरिति, ण गुरुगुणप्रभावनापरैरेव विनेयेभ्यो देशना विधेयेत्या
अपरित्याग इति चेत्, न, विरुद्धयोः स्वभावयोयुगपदह, एवं हितेषु भक्तिपरता स्यात् , तया च विद्यादेरपि
सम्भवादिति । अथ चानित्यमिति पक्षस्तदपि, न, निरम्बसफलता स्यादिति , यदुक्रम्-“ भत्तीएँ जिनवराण , खि
यनाशे हि श्रोतुः धयणकाल एव विनत्वात् कथनांयसरेजति य पुब्वसंचिया कम्मा। पायरियनमोकारेण , वि
ऽन्यस्यैवोत्पन्नत्वादकथनप्रसङ्गः , यज्ञदत्तश्रुतस्य देवदनाजा मंता य सिझंति ॥१॥ "त्ति । नमस्कारश्च भक्तिरवै
कथनवदिति । अत्र समाधिनयमतेनेति नयद्वारमवतरति, ति । अथवा-'पाउसंतेणं ति--भगवद्विशेषणम् , अायुष्म
तत्र नैगमसंग्रहव्यवहारर्जुसूत्रशनसमभिरुदैवम्भूना नयाः, ता भगवता , चिरजीविनेत्यर्थः, अनेन भगवद्वहुमानगर्भेण
तत्र चाधास्त्रयो द्रव्यमेवार्थोऽस्तीति वादितया द्रव्यार्थिक मालमभिहितम् । भगवद्हुमानस्य मङ्गलत्वादिति चोक्कमेव
अवतरन्ति, इतरे तु पर्याय एवार्थोऽस्तीति वादितया पर्यायद्वा--'आयुष्मते ' ति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धार
यार्थिकनये,तदेवमुभयमताश्रयणे द्रव्यार्थितया नित्यं वस्तु यता न तु मुक्किमवाप्यापि तीर्थनिकारादिदर्शनात् पुनरि
पर्यायार्थितया त्यनित्यमिति नित्यानित्यं वस्त्विति प्रत्ये-- हायातेनाभिमानादिभावतोऽप्रशस्तम्। यथोच्यते कैश्वित्
कपक्षोक्तदोषाभावो गुडनागरादिधदिति । एवमेव च सक"झानिनो धर्मतीर्थस्य , कर्तारः परमं पदम् । गत्वाss
लव्यवहारप्रवृत्तिरिति । उकंच-" सम्वं बिय पइसमयं, गच्छन्ति भूयोऽपि , भवं तीर्थनिकारतः ॥१॥" " यदा
उपजा नासए य नि च । एवं चेव य सुहदु-सवंयदा हि धर्मस्य, ग्लानिर्भवति भारत! । अभ्युत्थानमधर्म
धमोक्खादिसम्भायो॥१॥" ति । उक्नः सूत्रस्पर्शिकनियुस्य , तदाऽऽत्मानं सृजाम्यहम् ॥२॥" एवं ह्यनुन्मूलितरा
क्त्यनुगमः । स्था०१ ठा। श्रूयते सदिति श्रुतम् प्रतिविशिगादिदोषत्वात् तद्वचसोऽप्रामाण्यमेव स्यात् , निःशेषोन्मूल. धार्थप्रतिपादनफलं वाग्योगमा भगवता निस्ष्टम् । श्रात्मीने हिरागादीनां कुतः पुनरिहागमनसम्भव इति । अथ
यश्रवणकोटरप्रविष्टं क्षायोपशामिकभावपरिणामाविर्भावकाया-आयुष्मता-प्राणधारणधर्मवता न तु सदा संशु
रणं श्रुतमित्युच्यते,श्रुतमवधृतमवगृहीतमिति पर्यायाः।दश. हेन, तस्याकरणत्येनाल्यातृत्वासम्भवादिति । यदिवा- ४०। श्राचा । श्रवण श्रुतम् । अभिलापप्रापितार्थग्रहण'आउसंतेण ' ति-मयेत्यस्य विशेषणम् , तत्त श्राडिति-गुः। स्वरूपे उपलब्धिविशेषे, अनु० । वाच्यवाचकभावपुरस्सरुदर्शितमर्यादया वसता , अनेन तरवतो गुरुमर्यादावर्ति- रीकारेण शब्दसंस्टग्रहणहेतावुपलब्धिविशेषे पषमाकार स्वरूपत्वात् गुरुकुलबासस्य तद्विधाममर्थत उक्कम हाना
वस्तु कालधारणाद्यर्थक्रियासमर्थघटशब्दवाच्यमित्यादिदिहेतुत्वात्तस्य । उक्तश्च-"णाणस्स होह भागी, थिरय
रूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामे शब्दारो दसणे चरित्ते य । धन्ना श्रावकहाए , गुरुकुलवासं न
थपर्यालोचनानुसारिणि इन्द्रियमनोनिमित्ते अवगमविशेष, मुंचति ॥१॥ गीयावासो रती धम्में , अणाययणबज्जणं ।
श्रा०म०१०। प्रव० । अर्थश्रवणे, नं० । डा० । शृणोतीनिग्गहो य कसायाणं, एयं धीराण सासणं ॥२॥" ति ।
ति श्रुतम् । अात्मनि तदनन्यत्वात् । श्रुतज्ञाने च । श्रा०म०१ अथवा-'प्रामुसंतेणं' ति-प्रामृशता भगवत्पादारविन्द
अ०। "तं तेण तो संमिव सुणे सो वा सुयं तेणं"। अनु० । भक्तिः करतलयुगलादिना स्पृशता, अनेनैतदाह-अधिगतसकलशास्त्रेणापि गुरुविश्रामणादिविनयकृत्यं न मोक्तव्यम्. अथ श्रुतव्युत्पतिमाह-'तं तेण' इत्यादि श्रूयते प्रारमउक्नं हि-"जहा हि अग्गी जलण णमंसे णाणा हुती मंतप- ना तदिति श्रुतं शब्दः । अथवा-भ्रूयतेऽनेन श्रुतझानायाभिसितं। पवायरीयं उवचिटरजा, अणतणाणोऽवगोऽवि वरणक्षयोपशमेन श्रूयते तस्मात् क्षयोपशमाच्यते तस्मिसंतो॥१॥" ति । यहा-'श्राउसंतेणं' ति-श्राजुषमाणेन-श्रव- न क्षयोपशम सतीति श्रुतं क्षयोपशमः 'सुणेर सोब' तिणविधिमयांदया गुरुमासेवमानेन, अनेनाप्येतदाह--विधि- शृणोतीति श्रुतमसौ प्रास्मा इति वा व्युत्पत्तिरित्यर्थः, 'मुर्य नैयोचितदेशस्थेन गुरुसकाशाच्छोतव्यम् , नतु यथा कथ- तेण' ति-येनैवं व्युत्पत्तिस्तेन कारणेन श्रुतमुख्यत इत्यर्थः । श्चित् । यत आह-"निहाविगहापरिव-जिएहि गुत्तेहि पं. विशे० । स्था० । गुरुसमीपे श्रूयते इति श्रुतम् । अनु० । कजलिउडेहिं । भलिबमाणपुब्वं, उवउत्तेहिं सुणेयब्वं ॥१॥" मर्म । ०। द्वादशाके, स्था०२ ठा० १३० । प्रागमे, स्था० इत्यादि , एवमुक्तः पदार्थः । पदविग्रहस्तु सामासिकपदवि- ३ ठा०२ उ० । अङ्गोपाङ्गप्रकीर्णादिमिन्ने भागमे , उस. १ षयः स चास्यातमित्यादिषु दर्शित इति । इदानी बाल अका स्था० । पा० धादर्शक सका। जीयादिपदार्थमाप्रत्यक्षस्थाने, तेच 'शम्बताऽर्थतश्च । तत्र शम्दतः- सूचके.सूत्र०१ श्रु०६०।सूत्रे, श्रुतप्रथसिद्धान्तप्रवचनामनु 'मे' इत्यस्य मम मा चेति व्याख्यानमुचितं षष्ठीच-बोपदेशागमादीनि भुतकार्थिकमामानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org