________________
(१६४) सुभगचउक अभिधानराजेन्द्रः।
सुभसीलगणि सुभगचउक सुभगचतुष्क-न०।सुभगसुस्वरादेययशःकीर्ति तंसिकानां चतुर्थेऽध्ययने सूचितम्)। नि०१७०२ वर्ग ४० रूपे चतुष्क, कर्म० ५ कर्म ।
म्वनामख्याते विमाने, नपुं०। स०१७ सम०। सुभगजालुजाल-सुभगजालोज्ज्वाल--पुं०। सुभगानि-रष्टि | सुभद्दा-सुभद्रा-स्त्री०। कोणिकम्य राश्याम , औ० । अहोकराणि यानि जालानि मुक्तागुच्छास्तैरुज्ज्वालः । नेत्रसुख
रात्रद्वयेन संपाद्यमाने प्रतिमाविशेष, स्था०४ ठा०१ उ० सौ. कारिमुक्कागुच्छोज्ज्वाले,कल्प०१ अधि०२क्षण ।
र्यपुरे धनञ्जयश्रेष्ठिनो भायाम ,प्राव०५०ी वसन्तपुरवास्तसुभगजोग-सुभगयोग-पुं० । सद्व्यापारे, प्रश्न०५ संव० द्वार। व्यस्य जिनदत्तश्रेष्ठिनस्सुनायाम् .श्राव ०५०। पूर्वादिदिक
चतुष्टये प्रत्येकं प्रहरचतुष्टये कायोत्सगकरणरूपायामहोरामुभगणाम-सुभगनामन्-न। सुभगात् सुभगनामोदयन स
प्रद्वयमानायां प्रतिमायाम् , स्था० २ ठा० ३ उ० । चम्पानबजनेष्टो भवति, यदुदयादनुपकार्यपि सर्वस्य मनःप्रियो
गरीवास्तव्यजिनदत्तस्य दुहितरि.पाचू०५ अ०। (तदुदाभवति तत्सुभगनामेत्यर्थः । तदभ्यधायि "अणुवकए वि
हरणं च 'काउस्सग्ग' शब्दे तृतीयभागे ४२७ पृष्ठे गतम् ।) बहूर्ण, होर पित्रो तस्स सुभगनामुदओ" त्ति "सुभगुदर वि
ऋषभदवस्य प्रथमश्राविकायाम् , पा० म०१ अ कल्पा कोड, कंची आसज्ज भगो जइवि। जायह तद्दोसाओ,जहा
श्रा० चू० । वाराणसीनगरीवास्तव्यस्य भद्राभिधानसाथअभब्वाण तित्थयरो ॥१॥" "सुभगाओ सब्बजणटो" |
वाहस्य भार्यायाम् , सा च बन्ध्या पुत्रार्थिनी भिक्षार्थमायकर्म०१ कर्म । नाभेरुपरितनभागादिषु । श्राका प्रव०।
तमायसिंघाटकं पुत्रलाभं पप्रच्छ । स च धीमचीकथत प्रा. सुभगतिग-सुभगत्रिक-न० । सुभगसुखरानेयम्वरूपे त्रिके,
वाजीच सा । स्था०१० ठा० ३ उ०। गोशालकमातरि . कर्म०५कर्म०।
स्था० १० ठा० ३ उ । भूतानन्दस्य नागकुमागेन्द्रम्य चित्रा सुभगा-सुभगा-स्त्री० । खताभेदे. प्रशा० १ पद । सुरूपना. ख्यलोकपालकस्य स्वनामख्यातायामग्रमहिष्याम् .भ..श. स्रो भूतेन्द्रस्याग्रमहिष्याम् , स्था०४ ठा०१ उ०।
५ उ० । भम्भसार पुत्रस्य कोणिकस्य भार्यायाम् . श्रो। सुभगाकारा--सुभगाकारा-स्त्री०। सुभगमाकरोतीति सुभगा चम्पायां स्वनामस्थातायां देव्याम् . ती०३४ कला । सुदर्शकारा । दुर्भगवस्तुनः सुभगकारिकायां विद्यायाम् . सूत्र०२
नायां जम्म्याम . सुभद्रा शोभनकल्याणभागिनी. मह्यम्या: ७०२ १०।
कदाचिदुपद्रवसंभवो महर्दि केनाभिनयात् । जं०४ बक्ष। सुभगुरुजोग-शुभगुरुयोग-पुं० । सुन्दरधर्माचार्यसम्बन्धे, प- नन्दायां पुष्करिण्याम . द्वी। अयन्तियास्तव्यायामयन्तिशा०४ विव० । विशिष्टचारित्रयुक्ताचार्यसंबन्धे, ल ।
सुकुमालमारि, प्रा. क०४ अ। मौर्यपुरे वास्तव्यस्या, सुभघोस--शुभघोष-पुं० । पार्श्वनाथस्य द्वितीये गणधरे, स०
धनञ्जयश्रेष्ठिनः पल्याम् , पा० क०४०। दाक्षणाअनाद्रे
दक्षिणभागस्थायां म्बनामख्यातायां पुष्करिण्याम् , दी। ८सम०।
वैरोचनेन्द्रस्य बले रामस्सोमस्य महाराजस्य स्वनामन्यातासुभजोग-शुभयोग-पुं० । कुशलव्यापारे, पं०व०२द्वार।
यामग्रमहिष्याम् , स्था० ४ ठा० । द्वितीयबलदेवमातरि, सुभड--सुभट--पुं० । शोभनयोडरि,सूत्र.१७०३ १०१ उ०।
प्राय० १ १०। बहुपुत्रिकायाः पूर्वभवजीवे सार्थवाहस्य सुभडपाल -सुभटपाल-पुं० । त्रिशतजिनभवनचतुःशत लौकि
भार्याम् . नि०१ श्रु०३ वर्ग ३ अ०। (तत्कथा च ' यहुप- . कप्रासादाष्टादशशतविप्रगृहपत्रिंशच्छनवणिग्गेहनवशनारा- त्तिया' शब्दे पश्चमभागे उका।) भरतचक्रवर्तिनो भार्यामसप्तशतवापीद्विशतकूपसप्तशतसत्रागारविराजमानस्य अ- याम् , स० । भूतानन्दस्य नागकुमारेन्द्रस्य नागकुमारराजमेरुनिकटवर्तिनो हर्षपुरस्याधिपतौ, यत्र पुरे श्रीप्रिय- जस्य कालवालमहाराजस्याग्रमद्दिष्याम् , स्था०४ ठा०१ उ०॥ प्रन्थसूरयोऽभ्युपेयुः । कल्प०२ अधि०८ क्षण ।
सुभमह-शुभमति-पुं०। ऋषभदेवस्य नवाशीतितमे पुत्रे, सुभणाम--शुभनामन्--न । तीर्थङ्करादौ पूज्ये चस्था० नाम
कल्प.१ अधि०७ क्षण। कर्मभेदे, यदुदयानाभेरुपर्यवयवाः शुभा भवन्ति तच्छुभनाम। सुभमग्ग-शुभमार्ग-पु० । शानस्य प्राधान्य व्यवहारस्य च यच्छिरःप्रभृतिभिः स्पृष्टः परोहष्यतीति तेषां शुभन्यम्। कर्म० गौणता यत्र भवति स शुभमार्गः। उत्तममार्गे, द्रव्या०१ ५कर्म। नाभेरुपरितनभागादिषु. स्था०२ठा०४ उ०। श्रा०। अध्या। सुभत्ति-सुभक्ति-स्त्री०। प्रान्तरप्रीती, जीवा०६ अधि। सुभय-सुभग-त्रि० । सौभाग्ययुक्त , भ० १२ श०६ उ०। सुभदीहाउत्ता-शुभदार्घायुष्कता-स्त्रीवादीर्घायुष्कतायाम्, सुभल-सुभल-पुं०। शेखरके मस्तकाभरणविशेषे , मा०१ स्था० ३ ठा०१ उ०। (व्याख्या 'माउ'शब्ने द्वितीयभागे श्रु०८१०। १२ पृष्ठे गता।)
| सुभवेयणतर-सुखवेदनतर-त्रि० । अतिशयितः सुनेन मोसभट्ट-सभद्र-पुं० । अधस्तनमध्यमवेयकविमानप्रस्तटे , हजन्योन्मादापेक्षया अक्लेशन बेदनमनुभवनं यस्यासौ सुस्त्रस्था०६ ठा०३ उ०। षष्ठयक्षनिकाये, प्रशा०१ पद । शाखाञ्जनी- वेदनतरः । मोहजनितग्रहापेक्षया अकृच्छानुभवनीयतरे, भ० नगरीवास्तव्ये स्वनामख्याते सार्थवाहे शकटपितरि,स्था०१० १श०७ उ०। ठा०३ उ विपा०शिस्त्ररितलकूटविशेषदेवे, दी। भद्रबाहु- | सुभसीलगणि-शुभशीलगणिन-पुं०। तपागच्छीयमुनिसुस्वामिनि,पं०चू०१कल्पा कूणिकपुषस्य कृष्णकुमारस्य पुत्रे,(स न्दरसूरिशिष्ये,येन स्नात्रपश्चाशिका पश्चास्तिकायप्रबोधो भ. च वीरान्ति के प्रवज्य वर्षचतुष्टयं बतपर्यायं परिपाल्य उत्कृ- रहेश्वरस्तोत्रवृत्तिश्चेत्यादयो अन्था रचिताः। विक्रम १५२९ घमायुरनुपाल्य ततश्युतो महाविद सेत्स्यति इति कल्पाव- संवत्सरे मयं वर्तमान भासीत् । जै००।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org