________________
सुप्पभ अभिधानराजेन्द्रः।
सुभग सुप्पभ-सुप्रभ--पुं० । भरतक्षेत्रे श्रागामिन्यामुत्सपिण्यां । म
सुबहत्तरगुणभ्रंशी । पिण्डविशुभयादिनाशके, जीतः । भविष्यति तृतीये कुलकरे. स्था०७ ठा० ३ उ० । विद्युत्कुमा- सुबहस्सुय-बमुहश्रुत-त्रि० । अतिशयागमछे , जीवा० २० रेन्द्रयोः हरिकान्तहरिशिखग्योदक्षिणदिग्लोकपाले , भ०
अधि०। ३ श०८ उ० । उन्मर्पिण्यां जाते चतुर्थबलदेवे, ति।
सुबाहु-सुबाहु-पुं० ऋषभपूर्वभवजीवस्य यजनाभस्य भ्रातसुप्पभे णं बलदेवे एकावनवासस यसहस्माई परमाउं
रि, मा० चू०१ श्रा याहुबलि पूर्वभवजीचे, पञ्चा०१६ विष०। पालइत्ता सिद्धे बुद्ध जाच सव्वदुक्खप्पहीण जाए ।
('उसह' शब्दे द्वितीयभागे १.१५ पृष्ठेऽस्य कथा गता।)“बा(सू० ५१४)
होबलं सुबाहुश्च, साधुविधासनां ध्यधात् ।" श्रा०क०१० 'सुप्पहे' त्ति-चतुर्थो बलदेवः अनन्तजिननाथकालभावी त
भरतपूर्वभवजीव , प्रा० चू०१ श्र० । महापीठेन सह क्येकपाशवर्ष लक्षाण्यायुरुक्कम आवश्यकेतु पञ्चपश्चाश. जातायामृषभदेवस्य कन्यायाम प्रा० चू०१० । रुक्मिदुच्यते तदिदं मतान्तरमिति | मकाउमर्पिरायां भावष्यश्चतु
कुणालराजस्य दुहितार च । स्त्री० । शा० १७०८१०। र्थबलदवे, स० । ती० । ति० । इक्षुवरद्वीपस्य देवे, सू० प्र० १६ पाहु । वी० । शिखरितलपर्वतकृटदेवे, द्वी० । श्रा. चू।
सुबाहुकुमार सुबाहुकुमार--पुं० । धारिण्यां देव्यां जाते -
दीनशत्रोः सुते, विपा०२ श्रु०१० । सुप्पभकंत-सुप्रभकान्त-पुं० । विद्युत्कुमागणां देवे. भ० ३ श०८ उ० । हरिसहहरिकान्तयोगिन्द्रम्य लोकपाले, स्था०
सुबुद्ध-सुबुद्ध--त्रि० । सम्यकशाते, पं० ० ४ द्वार । ४ ठा०१ उ०।
सुबुद्धि-सुबुद्धि-पुंगवाकुवंशोत्पन्नस्य प्रतिवुद्धिनामराजसुप्पभा-सुप्रभा-स्त्री०। धरणेन्द्रस्य नागकुमारेन्द्रस्य काल- स्यामात्ये, शा. १ धु०८०। सागरचक्रवर्तिना महामामहाकालशङ्खपालशैलपालानां लोकपालानामग्रहिष्याम् .
स्ये, न० । पभप्रपौत्रश्रेयांसपालितहस्तिनापुरवास्तव्ये श्रेस्था०४ ठा०२ उ०। तृतीयबलदेवस्य मातरि,स०। प्राय।
ष्ठिनि, कल्प०१ अधि०७ क्षण । ध० र अजितस्वामिनः शिविकायाम् . म०।
सुबोहिया-सुबोधिका-स्त्री० । विनयविजयनिर्मितायां कल्पसुप्पमजिय-सुप्रमार्जित-त्रि० । सुष्ठ प्रमार्जिते. श्राचा० २ सूत्रटीकायाम् .कल्प०३ अधि०६क्षण । "प्रणम्य परमश्रेयध्रु०१ चू०११०२ उ।
स्कर श्रीजगदीश्वरम् ।कल्पे सुबोधिकां कुर्वे,वृत्ति बालोपकासुप्पबुद्ध-सुप्रबुद्ध-पुं० । उपरितनमध्यमवेयकविमानप्रस्त- रिणीम ॥२॥" कल्प० । अधि०१ क्षण । टे, म्था. ठा०३ उ.। सुष्ठ-अतिशयेन प्रयोग प्रबधा समि--सरभि-पि० । सुरभिगन्धपरिणते, यथा धीखराडामणिकनकरत्नानां निरन्तरं सर्वतश्चाकचिक्येन सर्वकाल- दयः । प्रज्ञा०१ पद । श्राचा०। मुन्निद्रे, त्रि.। जी० ३ प्रति०२ उ० ।
सुभिगंध-सरभिगन्ध-पुं। सौमुख्य कारके गन्धभेद, स्था० सुप्पबुद्धा-सुप्रबुद्धा-खा० । दांक्षणरुचकसम्बन्धिकाञ्चनकू-१ठा०। श्राचा०। टवास्तव्यायां महर्द्धिकदिकुमारिकायाम् . स्था०८ ठा०३ उ० सुरभिगन्धि-त्रि० । सुरभिगन्धारिगने, प्रशा०१पद । स्थान सुप्पसारय-सप्रसारक-त्रि० । सुखन प्रमायेते पिराडादिप्रह-सभिसह--सरभिशब्द-पुं० । मनोज्ञशब्दे, शुभशब्दे, स्था० णार्थं प्रवयते इति सुप्रसारः । सुप्रसार एव सुप्रसारकः । १ ठा० । प्रशा। उत्त०२०। सुनेन प्रसार्य, उत्त०२०।
सुभ--सुख--न । पुण्यप्रकृतिरूपे, स्था०४ ठा०४ उ० । कर सप्रसाये-त्रि० । सुखेन प्रसारितु योग्ये, उन०२०।। सुखाने कारणस्य स्वपर्यायः१,उच्यते-जीवपुण्यसंयोगः सुसुप्पसिद्धा-सुप्रसिद्धा-स्त्री०। अभिनन्दनस्वामिनः शिविकाः | खस्य कारणं तस्य च सुखपर्याय एव । विश ! याम, स०।
शुभ-त्रि० । मङ्गलभूते, जी०३ प्रति०४ अधिः । शोभमाने, सप्पाव-समाप-त्रि० सुलभे, सूत्र०१६०२ भ०१ उ० । कल्प०१अधि०३क्षण । पार्श्वस्वामिनः प्रथमगणधरे, पुं०। कृच्छूलभ्ये, स्था०६ ठा० ३ उ०।
कर्म०५ कर्म० । नमिनाथस्य प्रथमगणधरे, स०। सुप्पिय-सुप्रिय-पुंअहोरात्रस्य पञ्चमे मुहलें,स०३० सम०।
सुभंकर-शुभंकर-न० । दक्षिण्योः कृष्णराज्यामध्ये वरुणलोसुफणि-सुफणिन्-न० । सुष्टु सुखेन वा फण्यते-क्वाध्यते कान्तिकदेवानामावासीभूते विमाने, स्था० ८ ठा० ३ उ० । तक्रादिकं यत्र सत्सुफणि । स्थालीपिठराविक भाजने, सूत्र | सुभकम्म-शुभकर्मन-न० । शुभवद्यकर्मणि , सू० प्र०१६ १ श्रु०४ अ०२ उ०।
पाहु० । मुबन्धु-सुबन्धु-पुं० । द्वितीयबलदेवस्य पूर्वभवधर्माचार्य,
सुभक्षण-सुभक्षण-पुं० । षष्ठे ऋषभदेवसूनी, कल्प०१ अ तिः । बिन्दुसारराजस्यामात्य, दश० ३ ० ।
धि०७ क्षण। सुबद्ध-मुबद्ध-त्रि० । सुतरां शुद्धे. सुवद्धसन्धिः सुबद्धौ स्वा
सुभखेत-शुभक्षेत्र-न । शुभस्थाने, सू०प्र०१६ पाहु । युभिः संधी यस्य स सुबद्ध सन्धिः । प्रश्न. ४ श्राश्र० द्वार ।
सुभग-सुभग-नला पनविशेष, नी० ३ प्रति०४ अधिकापा. सुबलि-सुबलिन्-पुं० । सुष्ठु बलवति, सूत्र०१श्रु०४ अ०१ उ०।
म० । प्रक्षा। रा० । ज०। वरधनुःपिमित्रे परिव्राजक, पुं०। सुबहुत्तरगुणम्भंसी-सुबहूत्तरगुणभ्रंशिन-त्रि। सुबहुसरगु उत्त० १३ १०। सौभाग्यगुक्ने, त्रि० । चं० प्र०२० पाहु । खान पिण्डयिशुद्धपादीन् अंशयति-विनाशयतीत्येवंशीलः | सू० प्र० । जमवालभे, स० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org