________________
(५१) सुप्पडिबुद्ध अभिधानराजेन्द्रः।
सप्पबुद्धा मुप्परिद-मुप्रतिबुद्ध-० । आर्यसुदस्तिनः शिष्ये , कल्प० सुप्पणहा-सूर्पणखा-स्त्री० । सूर्णमिव धान्यशोधकभाजनवि२ अधिक्षण | "तदनु च सुहस्तिशिष्यो, कौटिकका- | शेषवनखा यस्याः सा सूर्पणखा । स्वनामख्यातायां राबकम्बिकापजायताम् । सुस्थितसुप्रतिबुद्धी, कौटिकगच्छ- णभगिन्याम् , ती०२७ कल्प। स्तमः समभूत् ॥१॥" ग० ३ अधि।
सुप्पणिहाण-सुप्रणिधान-न० । सुष्ठु-शोभनं प्रणिधानं सुनसुप्पडियामंद-सुप्रत्यानन्द-त्रि० । उपकृतेन कृतोपकारस्य | णिधानम् । पं० सू०१ सू०। प्रणिधानविशेष, स्था। मन्तरि, स्था०४ ठा०३ उ०।
तिविहे सुप्पणिहाणे पामते, तं जहा-मणसुप्पणिहाणे, मुप्परियार-मुन्नतिकार-नासुखेन प्रतिक्रियते-प्रत्युपक्रिय
वयसुप्पडिहाणे कायमुप्पणिहाणे । संजयमणुस्साणं तिते इति सुप्रतीकारम् , भावसाधनोऽयं तद्भवति । प्रत्युप- विहे मुप्पणिहाणे पसते , तं जहा मणमुप्पणिहाणे ; कारकरणे . स्था। अहणं से तं अम्मापियरं केवलिपबत्ते धम्मे प्राघवइत्ता
वयसुप्पणिहाणे , कायसुप्पणिहाणे (१३६४) स्था०
३ ठा०१ उ०। . पभाषित्ता परूवित्ता ठावइत्ता भवति । तेणामेव तस्स अम्मा
चउबिहे सुप्पणिहाणे पाम ते, तं जहा-मणसुप्पणिहापिउस्स सुप्पडियारं भवति समणाउसो!1, (मू १३५४) 'रेप से' त्ति-अथ चेत् णमित्यलङ्कारे स पुरुषस्त
णे०जाव उवगरणसुप्पणिहाणे । एवं संजयमणुस्साण वि । म्-अम्बापितरं धम्म स्थापयिता-स्थापनशीलो भवति ,
सू० २५४४। अनुष्ठानतः स्थापयतीत्यर्थः । किं कृत्वस्याह-'प्राघवात्ता' शोभनं संयमार्थत्वात्प्रणिधानं मनःप्रभृतीनां प्रयोजन थर्मामाच्याय-प्रहाय बोधयित्वा-प्ररूप्य प्रभेदत इति । अथ सुप्रणिधानमिति । इदश्च सुप्रणिधानं चतुर्विंशतिदण्डकपा-माख्याय सामान्यतो यथा कार्यों धर्मः, प्रशाध्य विशेष- निरूपणाय मनुष्याणां तत्रापि संयतानामेव भवति चातो यथाऽसाबहिसादिलक्षणः प्ररूप्य प्रभेदतो यथा अष्टा- रित्रपरिणतिरूपत्वात् सुप्रणिधानस्येत्याह-एवं संजयेत्यादशशीलासहनरूप इति, शीलार्थतन्नन्तानि वैतानीति । दि । स्था०४ ठा० उ०। 'तेणामेव' त्ति-ततस्तेनैव धर्मस्थापनेनैव न परिवहनेन । अ- कइविहे ण भंते ! सुप्पणिहाणे पामते? , गोयमा! तिविहे थवा-तेनैव धर्मस्थापकपुरुषेण न परिवाहिना तस्य-प्रत्यु- सुप्पणिहाणे पसत्ते, तं जहा-मणसुप्पणिहाणे, वयमुप्पणिपकरणीयस्याम्बापितुः 'सुप्पडियारं' ति-सुखेन प्रतिक्रियत
हाणे, कायसुप्पणिहाणे । मणुस्साणं भंते ! कइविहे सुप्रत्युपक्रियत इति सुप्रतिकारं, भावसाधनोऽयं, तद्भवति प्रत्युपकारः कृतो भवतीत्यर्थः , धर्मस्थापनस्य महोपकार
प्पणिहाणे पलत्ते ? , एवं चेव • जाव माणियाणं । स्वान् । आह च-" संमत्तदायगाणं, दुप्पडियारं भवेसु बहु- (सू० ६३३४) भ०८श०७ उ० | पसुं । सम्वगुणमेलिया हि वि, उवगारसहस्सकोडीहिं॥९॥" सुप्रणिधानं शोभनेन प्रणिधानेन नात्र कालो नियम्यइति १ । स्था।
ते किंतु सुप्रणिधानमिति यदा यदा क्रियते तदा तदा प्रहेणं से तं भट्टि केवलिपपत्ते धम्मे प्राघवइत्ता पमवइ- सुप्रणिधानं कर्तव्यमित्यर्थः । सुप्रणिधानस्य फलमिद्धौ ता परूवत्ता ठावइत्ता भवति । तेणामेव तस्स भट्टिस्स प्रधानाचात् । उक्तं च-"प्रणिधानकृतं कर्म, मतं तीवधि
पाकवत् । साऽनुबन्धननियमा-च्छभांशाचैतदेव तत् ॥१॥"। मुप्पडियारं भवति, २ (स्था०) अहे णं से तं धम्मायरियं
इत्थं चैतदङ्गीकर्तव्यम् १ इत्याह-कर्तव्यमिदं भूयो भूयः,केवलिपनत्ताभो धम्मामो भट्ठ समाणं भुजो वि केवलि- पुनः पुनः संलशे सति तीव्ररागादिसंवेदनरूपे परतावुपमसे धम्मे प्राघवतित्ता जाव ठावतित्ता भवति तेणा- | त्पन्नायामिति यावत् । तथा त्रिकालं-त्रिसन्ध्यं कर्तव्यमेव तस्स धम्मायरियस्स सुप्पडियारं भवति ३। ( सू० मिदम् । पं० सू०१ सू०।। १३५ +)
सुप्पणिहियजोगि--सुप्रणिहितयोगिन-त्रि०। सुपरिणहितप्र. धर्मस्थापनेन तु भयति कृतोपकारः । यवाह-"जो जण जम्मि| जिते, दश० अ०१ उ० । ठाण-म्मि ठाविमो सणे व चरणे वा । सोतं तो चुयं सुप्पतिद्र-सुप्रतिष्ठ-त्रि० । शोभनावस्थाने, पश्चा०८विव०।। त-म्मि खेब काउं भवे निरिणो ॥१॥" ति, शेष सुगम- सप्पदंत-मर्पदन्त-
पुंक्षीरवरद्वीपस्य देवे. सू०प्र० १६ पाहु। स्वास स्पृष्ठमिति धर्मस्थापनेन चास्य भवच्छेदलक्षणः प्रत्युपकारः रुनः स्यादिति । स्था० ३ ठा०१ उ०।
सुप्पद त्ता-सुप्रदत्ता-स्त्री० । दक्षिणरुचकवास्तव्यायां दिक्कसुप्पडिलेहिय-सुप्रत्युपेक्षित-त्रि सुष्टु प्रत्युपेक्ष हेयोपादे
गा-गोभित्र-त्रिवासण्ठ प्रत्यक्ष हेयोपा मार्याम् , प्रा० क० १ ० । प्रा०म० । द्वी० । श्रा००। यतया सीर्थिकवादे सर्वज्ञवाद.प्राचा०१ श्रु० ५ ०.६ उ०।
| सुप्पबुद्ध-सुप्रबुद्ध-न० । उपरितनमध्यमवेयकविमान. स्था० सुतु शङ्कादिव्युदासन प्रत्युपेक्षितम् । सुष्टु सामीप्येन शाते ६ ठा० ३ उ०। शुद्धप्रत्युपेक्षख्या प्रत्युपेक्षिते, प्राचा०२७०१०१ सुप्पबद्धा-सप्रबद्धा-रखी। दक्षिणरुचकपर्वतस्य सिद्धायतप्र०१उ०।
नकूटवास्तव्यायां दिक्कुमारीमहत्तरिकायाम् , जं.५ वक्षः। सुप्पडिवेसिय-सुप्रतिवेशित-त्रि०। शोभना-शीलादिसम्पन्ना
श्रा०म० । द्वी०। श्रा० क० । सुष्टु अतिशयेन प्रबुद्धा उत्फु. प्रातिथिमका यत्र । शोभनप्रातिश्मिके,ध.१ अधि०। । योगादियमप्युत्फुल्ला । जम्ब्यां सुदर्शनायाम, जा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org