________________
सुपरह
--
सुपरह- सुपद्म-पुं० [अम्बरराजधानी विजय० २ ठा० ३ उ० । जम्बूद्वीपे मेरोः पश्चिमभागस्थे सीतोदाया महानद्या दक्षिणभागस्थे चक्रवर्त्तिविजयक्षेत्रे, स्था० ८ ठा० ३ ॐ० | स्वनामख्याते ब्रह्मलोकविमाने, नपुं० । स० ६ सम० । दो सुपरहा । स्था० २ ठा० ३ उ० । सुपरकंत सुपरक्रान्त-वि० सुष्ठु पराक्रान्तं पराक्रमः तपः प्रभृतिकं येषु तानि । शोभनपराक्रमवत्सु भ० ३ ० १ ० । सुपरिउड सुपरिवृत - त्रि० । निरुपद्रवस्थाननिवेशिते, गृहस्थावस्थास्थावित्तं । सुपरिचाइ सुपरित्यागिन् भि० सुष्ठु शोभनेन प्रकारेण राज्यादि परित्यजतीत्येवंशीलः सुपरित्यागी शोभनप्रकारेपरित्यागवति, उत्त० १८ श्र० ।
"
सुपरिच्छिय कारण सुपरीचितकारक- वि० सुष्ठु देशकालपुरुषौचित्येन श्रुतबलेन च परीक्षितं तस्य कारकः सद्यः न यथाकथंचनकारी । तस्मिन् व्य० ३ उ० । ( तत्स्वरूपम् 'बहार' शब्दे षष्ठभागे उक्तम् । ) सुपरिडियमुपरिस्थित त्रि० शोभनतया परिस्थित नि० चू० १३० ।
सुपरिचिडिय-सुपरिनिष्ठित वि० अतिनिपुणे २०१२ त्रि० । कल्प०
(२६१ ) अभिधानराजेन्द्रः ।
--
श्रधि ।
सुपरिसुद्धि-सुपरिशुद्धि-स्त्रा० सुष्ठु विशुद्ध, पञ्चा०११ विव० सुपरथ- सुप्रशस्त- त्रि० अतिशुभे पश्चा० १८ प० ।
।
1
श्राव० ।
सुपात्रय सुपापक- त्रि०/ पापयुते, उत्त०१२ न० | "कोहो य मागोय बढो य जेर्सि, मोमं श्रदनं च परिग्गदं च । ते माणा जातु ताई सुपाया ॥१॥" उत्त१२० सुपास सुपार्श्व ० खनामच्या तीर्थकरे शा० म० ।
Jain Education International
सम्पति सुपार्श्वः तस्यापमोचतो नामान्यर्थः शोभवान पापा पार्थः । तत्र सर्व एव भगवन्त एवं भूतातो विशिष्टं नामान्यर्थमनिधित्सुराह
1
भ
गभगए जं जगी, जावसुपासा ततो सुपासजियो । यतो गर्भगते भगवति तत्प्रभावतो जननी जाता सुशोभना ततो जिनः सुपार्श्व इति नाम विषवीकृत एवं सामान्याभिधानं विशेषाभिधानं वाऽधिकृत्यान्वर्थाभिधानविस्तरो भावनीयः प्रा०म० १ ० ० ० ६० जम्बूद्वीपे भरतक्षेत्रे अस्यामवर्दिए जाते रूपमें तीरे अनु जम्बूद्वीपे भरतक्षेत्रे आगामिन्यामुसजि त्रिष्यतृतीय तीर्थंकरे, स० | प्रब० । ति०। जम्बूद्वीपे भरतक्षेत्रे जाते तृतीये कुलकरे, ब० खा० महावीरस्य पितृव्ये, आचा०२० ३०० (सुपार्श्वस्थ सर्वात तिथवर चतुर्थमा २२४७पृष्ठे उक्का) "तो उपायो सुपासो" तृतीय उपाधिजीयः सुपार्श्वः उदारजीवो भविष्यति । ती० २० कल्प। स्था० । सुपार्श्वस्य पञ्चनवतिर्गया पश्ञ्चनचतिर्गणधराच ति० सुपासस्स णं श्ररहयो पंचाणउड़ गया पंचणउइ गणहरा होत्था । स० ६४ सम० ।
1
२४१
सुप्पराय
रहा दो धणुसयाई उई उच्चतेय होत्था 1
मुपासे
स० १५० सम० ।
सुपासस्स र ८६ सम० ।
छलसीइ वाइसया होत्था । स०
[पापीयायां पार्श्वनाथशिष्य
सुपासा सुपार्श्व श्री० शिष्यायाम्, स्था० ।
अजावि सुपासा पासावचिजा आगमेस्साए उस्सप्पणी चाउञ्जामं धम्मं पद्मवित्ता सिजिहिंति ०जाब तं काहिंति । ( सू० ६६२ X )
आयोऽपि खार्थिकापि सुपा सुपायाभिधाना-पा पत्यीया पार्श्वनाथशिष्य शिष्याः चत्वारो यामा महाव्रतानि यत्र स चातुर्यामस्तं प्रज्ञाप्य सेत्स्यन्ति । एतेषु च मध्यमतीर्थङ्करत्वेनोत्पस्यन्ते केचित्केचित्तु केवलित्वेन "भवसिद्धिश्रो उ भय सिक्रिमा रातित्थम्मि" इति वचनादिति भाषः । स्था० ६ ठा० ३ उ० ।
सुषिवासिय सुपिपासित - वि० सुतरामतिशयेन पियासितः । श्रत्यन्तं तृषिते, उत्त० २ श्र० ।
सुपीठ - सुपीठ - पुं० । पञ्चमेऽहोरात्रमुहूर्ते, जं० ७ वक्ष० । सुपुत्र सुपुत्र ५० सुशिक्षित नसून - ।
स्था०
६ ठा० ३ उ० |
सुपुरिस - सुपुरुष - पुं० | दाशिणात्यानां किंपुरुषाणामिन्द्रे
स्था० ४ ठा० १ उ० | उत्तमतरे, पञ्चा० १२ विव० । सुपरिसपुर- सुपुरुषपुर १० स्वनामध्यात नगरे यत्र न जिद्राजा निवसति । प्रा० चू० ४ अ० । सुपेसल सुपेशल - त्रि० । सुतरामतिशयेन पेशलानि मनोराणि । श्रत्यन्तमनोहरे, उत्त० १२ श्र० ।
For Private & Personal Use Only
1
सुप्प - सूर्य - न० । धान्यशोधक भाजनविशेषे, शा० १ ० ८ अ० । सूत्र० । नि० चू० । प्रश्न | आचा० । सुप्पच सूर्यकत्रि० सू माने बालके यः 3 शू कृत्वा व्यज्यते तस्य सूपक एव नाम स्थाप्यते । अनु० । सुप्पट्ट - सुप्रतिष्ठपुं० सूर्यदेवस्य पूर्वभये जीये, स्था० १०
डा० ३ उ० ।
सुप्पइडुग-सुप्रतिष्ठक न० आधारविशेषे जी० ३ प्रति०
"
४ श्रध० ।
मुप्पहड्डिय-सुप्रतिष्ठित भि० शोभनतया श्रेष्ठे, 'सुपाडिय कुम्म व्व चारुचरणा" सुष्ठु शोभनं यथा भवति एवं प्रतिष्ठिताः कूर्मवत् उन्नतत्वेन चारवश्चरणाः पादा येषां ते तथा । जी० ३ प्रति० ४ अधि० ।
सुप्पइया सुप्रतिष्ठा स्त्री० दक्षिणचकसंवन्धिकानफूटवास्तव्यायां महर्द्धिकविषकुमारिकायाम्, स्था० ८ ठा० ३ उ० । जं० ।
।
सुप्पउन सुप्रयुक्त त्रि० सुष्ठु प्रयुक्तं प्रयोग व्यापारो यस् स तथा । शोभन व्यापारवति, शा० १ ० १ श्र० । सुप्पराय - सूर्पगत- न० | सूर्पाकारे व्यजने " 3 सुप्परायकक्षाकारं भवति । सब्वजणवयम्पसिद्धं तेण वायं करेति " मि० बू० १ ३० ।
www.jainelibrary.org