________________
अभिधानराजेन्द्रः।
सुपभकत -जले :प्रशा०१ पद । स्वभावनिर्मलोदके, कल्प० १ अधि० सप्रतीत-पुं० । अहोरात्रस्य पञ्चमे मुहते, कल्प०१:३ पण । स्वाभायिके जले ,शा०१ श्रु०१० । तडागस
धि०६ क्षण। मुद्रमदीदाबटादिगते जले, प्राचा० १५० १ १०३ उ० ।
| सुपक-मुपक्क-त्रि० । सुष्ठ पक्वं सुपक्यम् । सुन्दरपरिणते , सुद्धोयणि-शौद्धोदनि-पुं० । " उत्सौन्दर्यादी" ॥८।१।१६०॥
दश० ७ ०। इस्यनेम मौकारस्य उकारः । प्रा० । शाक्यसिंहनामके गौ
सुपक्कक्खोयरस-मुपक्वक्षोदरस-पुं०। सुपकः सुपरिपाकासमगोमोरपने बौखे,आचा०१ श्रु०२ १०५ उ०। सूत्र०।।
गतो यः क्षोदरसः इक्षुरसः तनिष्पन्न प्रासयोऽपि सुपक्यसुधीरधम्म-सधीरधर्मन-त्रि० । धी:-बुद्धिस्तया राजते इति चुरसः। मद्यभेदे, जी० ३ प्रति०४ अधिन धीरः,धीरः सुप्रतिष्ठितो धर्मः श्रुतचारित्राख्यो येषां ते सुधी- सुपक्कक्खोदरसवरसुरा--सुपक्वक्षोदरसवरसुरा--स्त्री० । सुपरिरधर्माणः । श्रुतचारित्राख्यधर्मवत्सु । सूत्र०१श्रु०१३ अ०। पाकागतो यः क्षोबरसा-इसुरसस्तनिष्पन्ना घरसुरा सुप
क्वक्षोदरसबरसुरा । सुपरिपाकागतेदुरसनिष्पनायां श्रेष्ठसुपइट्ठ-सुप्रतिष्ठ-न० । लोकोत्तरे भाद्रपदे मासे , कल्प० १
सुरायाम् , जी० ३ प्रति०४ अधिः । अधि०६क्षण । सू० प्र० । खनामख्याते नगरे , यत्र सिंहसेनकुमारपिता महासेननामा राजा अभूत् । विपा०१० सुपक्कल-सपक्व-त्रि० । शोभनपरिपाके, श्राव०४०। ६ १०। (तरकथा 'देवदत्ता' शब्दे चतुर्थभागे २८१८ सपकेक्खरस-मपक्केचरस-पुं० । सुपक्वेशुमूलदलनिष्पने रपृष्ठे गता।) श्रावस्त्यां नगर्यो जाते गृहपती , अन्त.
से, प्रज्ञा० १७ पद ४ उ०। .६ वर्ग १० अ०। (सच पीरान्तिके प्रवज्य सप्तविंशातर्षाणि भ्रामण्यं परिपाल्य विपुले पर्वते सिद्ध इत्यन्त
सुपक्खजुत्त--सुपक्षयुक्त-पुं० । सुशीलानुकूलपरिवारोपेते, कृशानां षष्ठवर्गस्य पश्चमेऽध्ययने सूचितम् ।) पुष्पपात्र
ध०र०। विशेषे , जं०२ वक्षः।
स च चतुर्दशो गुणःसुपइदुग-सुप्रतिष्ठक-न० । आधारधिशेषे, रा।
अणुकूलधम्मसीलो, मुसमायारो य परियणो जस्स । तेसि ण तोरणाणं पुरतो दो दो सुपतिद्वगा पामत्ता ,
एस मुपक्खो धर्म, निरंतरायं तरइ काउं ।। २१ ॥
यह पक्ष परिवारः परिकर इत्येकोऽर्थः, शोभनः पक्षो यतेणं सुपतिहगा णाणाविहपसाहणभंडविरइया इव चिट्ठ- |
स्य स सुपक्षः । तमव विशेषेणाह-अनुकूलो धर्माधिनकाति सम्बोसहिपडिपुस्मा सव्वरयणामया अच्छा० जाव री धर्मशीलो धार्मिकः सुसमाचारः सदाचारचारी पपडिरूवा।
रिजनः-परिवारों यस्य एष सुपक्षोऽभिधीयते । स च धर्म
निरन्तरायं निष्प्रत्यूई 'तरर' त्ति शक्नोति कर्तुमनुष्ठातुंभ'तेसि णमि' त्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ सुप्रतिः |
द्रनन्दिकुमारवदिति । ध० २०१ अधि०१४ गुण । टकौ-आधारविशषौ प्रज्ञप्ती, तेच सुप्रतिष्ठकाः सुसरूषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णः प्रसाधनभाण्डैश्च बहुप
सुपडिबद्ध-सुप्रतिबुद्ध-त्रि० । सुष्ठु प्रतिबुद्धः सुप्रतिबुद्धः । रिपूर्णा व तिष्ठन्ति , उपमाभाबना प्राग्यत् । ' सव्यरयणा | आचा० १७०५ अ०२ उ० । सुशाततत्त्वे काकन्दिकापरनामया' इत्यादि, तथैव । रा०। स्थापनके, जं० २ वक्षः।। मक श्रार्य स्वहस्तिशिष्ये , कल्प०२ अधि०८क्षण । "सुपाटा या संठिाए लोप" सोहारोपितजधारकादि सपणिहि-सप्रणिधि-पुं०। प्रणिधान प्रणिधिः शोभन: प्रगृह्यते । भ०११ श०१० उ०। शराधयम्त्रके, तच्चेह उपरि णिधिः सुभणिाधः। शोभनप्रणिधाने, दशा०४ श्रा स्थापितकलशादिकं प्राह्यम् । भ०७ श०१ उ०।
सुपणिहिइंदिय--सुप्रणिहितेन्द्रिय-त्रि० । श्रोत्रादिभिः स्वपा-सप्रतिपाभ--1०। उत्तरयोः कृष्णराक्योर्मध्ये लो- विषय गाढमुपयुक्त, दश०५ १०२ उ०। कान्तिकविमाने , यत्र माया देयता निवसन्ति । स्था० ८ सुपा-सुप्रज्ञ-त्रि० । सुष्टु शोभना वा प्रज्ञाऽस्येति सुप्रक्षः । ठा० ३ उ० । भ० । स०।
स्वसमयपरसमयवेदिनि गीतार्थे, सूत्र० १ श्रु०६०। शोसुपइद्विय-सुप्रतिष्ठित-नि०। सुण्ठ मनोबतया प्रतिष्ठिताः
भन भाषाद्वयोपेते, सूत्र०१ श्रु० १४ १०। सुप्रतिष्ठिताः । जी०३ प्रति०४अधिकाजासत्पतियान सुपप्पस-सुप्रज्ञप्तत्रि० । सुष्टु प्रकारेण कथिते, प्राचा०१ बस्सु , तं० । रा०।
श्रु०८०१ उ०। सुष्टु प्रशप्ता यथाचारे ख्याता तथैव
सुष्ठु सूचमपरिहारासेवनेन प्रकर्षण सम्यगासेवितेत्यर्थः , मुपहडियजस-सुप्रतिष्ठितयशस्-पि० । अव्याहतच्यातिके ,
अनेकार्थत्याद्धातूनां शपिरासेवनार्थः । दश०५०। प्रश्न०२ संघ द्वार।
सुपरथा-सुप्रस्था-स्त्री० । अधोधास्तव्यायां निक्कुमारिकासुपइय-सुपतित-पुं० । सूर्यस्य ज्योति केन्द्रस्य पूर्वभवजीधे याम् , ति। श्रावस्तीवास्तव्ये स्थमामख्याते गृह पतौ, नि०.१ श्रु०३ ध- सुपभकंत-सुप्रभकान्त--पुं० 1 हरिकाम्तेन्द्रलोकपाले,हरिसहे. ग११०। ('सूर' शब्दे कथा पश्यते।)
न्द्रस्यापि लोकपाले , स्था० ५ शा० १३० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org