________________
सुहासयजोग अभिधानराजेन्द्र
सुद्धोदय मावास्यजोग-शद्धाशययोंग-पुं० । शुभाध्यवसायसंबन्धे, पशि शुद्धिस्तदन्यानम्यविषयेत्यर्थः। पनवं भवति-मादेशशुभाज्यवसायाद्धि बोधिबीजं स्यात् । पञ्चा० १६ विधा।
भावनिईिविधा-अन्यावे. अनन्यखे च । अन्यत्वे यथा
शुद्धभावस्य साधोगुरुः. मनस्यत्वे राजभाष हात गाथार्थः । मुद्धि-शुद्धि-स्त्री"शपोः सः" १२६०ा इत्यनेम शका
प्रधानभावशाजमा:रस्य सकारः । प्रा०1 पापक्षयेण निर्मलतायाम् , पापेशामा बग्णीयादि सम्यग्ज्ञानादिगुणविघात तुघातिकोच्यते ।
दंसणनाणचरित्ने, तबोविसुद्धी पहाणमाएसो । तत्क्षयेण यावती काचिद्देशतोऽपि निर्मलता संभवति सा जम्हा उ विमुद्धामलो, तेण विसुद्धो हाइ सुयो । र८७॥ शिरुध्यते । षो० ३.विव० ।
दर्शनामचारिश्रेषु दर्शनशानचारित्रविषया तथा तपोषिअधुना शुद्धिमाह
शुद्धिः भाचाम्यावेश इति-यदर्शनादानामाविश्यमानाना णामं ठवणा सुद्धी, दन्चसुद्धी अभावसुद्धी ।
प्रधान सा प्रधानभावशुशिः, यथा वर्शमादिषु क्षायिकााग
शानदर्शनचारित्राणि, तपःप्रधानभावशुद्धिः-मास्तरतपो. एएसिं पत्तेचं, परूवणा होइ कायब्धा ।।२८शा
उनमामाराधनामिति । कथ पनारय प्रधानभावयनामशुद्धिः स्थापनाशुद्धिद्रव्यशुद्धिश्च भावविश्व । पते- विरिति ?, उच्यते-एभिर्वर्शनादिभिः शुद्धेर्यस्मादिषां नामशुद्धयादीमा प्रत्यकं अरूपणा भवति-कर्तव्येति सुखमलो भवति साधुः: कर्ममलरहित इत्यर्थः । गाथार्थः।
तेन च मलेन विश्वो-मुक्की भवति सिंह इत्यतः प्रधातत्र नामस्थापन हुएणत्वादनीकृत्य द्रव्यशुशिमाह
লমাখযুক্মিখীক্ষাজ হলীগীনি শাখা । • ৩ तिविहा उहब्बसुद्धी, तहव्वादेसभी पाहाणे ।
मा० । संथा। बांक्य शुद्धिस्वरूपम् वक्षसुद्धि' शब्ने षष्ठ
भागे गतम् । ) शोधनं शुद्धिः तत्र द्रव्यशुद्धिः, भाषातहब्बगमाएसो, भणएणमीसा हवइ सुद्धी ॥२८४॥
विश्च । द्रव्यशुजिर्जलामन्यादिका , उक्तं च-" अंकारत्रिविधा तु द्रव्यशुद्धिर्भयात तद्रव्यत इति तवपशुद्धिः,
लोहमहीणं , कमसो जह मलकलकपकीणे । सुज्झाभादेशन इति आदेशद्रव्यशुद्धिः, माधान्यतश्चेति-प्राधाम्बद्र
वणयगसेसो , होहिति जलानलाइच्चा ॥१॥" व्यशुद्धिश्च । तत्र तद्रव्यशुद्धिः। अनन्यति अनन्यद्रव्यशुद्धिः, भावशुद्धिस्तु सत्यमस्य चारित्राणि इति . जलारण्याविशुयद् द्रव्यमनेन द्रव्येण सहासंयुक्त सम्छुद्धं भवति क्षीरंद
वीना मध्ये यथादर्शनं यथाख्यातमम्यक्त्वं पुनर्मिध्यास्थाऽ. धि वा असौ तद्रव्य शुद्धिः, श्रादेशे मिश्रा भवति शुद्धिर
गमनात् , तन्महती अधिस्तथेयमपीति भावः । संथा। न्यानस्यविषया। एतदुक्तं भवति-आदेशतो द्रव्यशुद्धि
शुग यखागताभ्यां रातःद्विविधा-अन्यत्वेनानन्यत्वेन च । अन्यत्वे यथा शुद्धयासा
"पुरं राजगृहं नाम, श्रेणिकस्तत्र भूपतिः। देवदत्तः , अनन्यत्वे शुद्धदन्त इति गाथार्थः ।
रजकस्यार्पयत्कीम-युगलं शालनाय सः॥१॥ ___ प्राधान्य द्रव्यशुद्धिमाह
तेम तार्ययोर्दत, वसिष्णोः कौमुदीमह । वएणरसगंधफासे, समणुप्मा सा पहाणो सुद्धी।
अभयभ्रेणिको तत्र, पश्यन्तौ छन मुस्सवम् ॥२॥ तत्थ उ सुकिलमहुरा, उ संमया चेव उक्कोसा ॥२८॥
तत्ताम्बूलाईमैक्षिष्ट, रजकस्ते गृहागत ।
रष्ट्रा कौमे संतता , सदाकारैरशाधयत् ॥३॥ वर्णरसगन्धस्पर्शेषु य ममोक्षता - सामान्येन कम- प्रातरानीतवान् पृष्टः, सद्भाव रजकोऽब्रवीत् । नीयता, अथवा-मनोज्ञता यथाभिप्रायमनुकूलता सा प्र- द्रव्यशुद्धिर्भावशुद्धि-स्तत्कालालोचने यतेः ॥४॥" मा० धान्यतः शुद्धिरुच्यते । तत्र चैधंभूतचिम्ताव्यतिकरे शुरू
क०४०। मधुरौ वर्णरसौ। तुशवात्-सुरभिमृद् गन्धस्पीच
सुद्धिपत्त-शद्धिप्राप्त-त्रि० । अवाप्तक्रिटकर्मक्षयोपशमे, पक्षा समंती, यथाभिप्रायमपि प्रायो मनोशी, बहूनामिस्थ प्र
४चिव। वृत्तिसिद्धः, उत्कृष्टौ च कमनीयौ च । चशब्दस्य व्यवहित उपन्यास इति गाथार्थः । उक्ला द्रव्यशुद्धिः । सुद्धसण-शुद्धषण-त्रि० । दशैषणादोषरहिते माहारादी. अधुना भाषशुजिमाह
प्राचा०१७०६०२७०। पमेव भावसुद्धी, तन्भावाएसमो पहाणे भ।
सुद्धेसणिय-शुद्धषणिक-त्रिसुवैषणा-शादिषपरिहारसबझावगमाएसो, भणममीसा इबइ सुद्धी ।। २८३॥
तः पिएशमहणं तसंच शुषणिकः। भ० २५ २०७०।
शुजस्य वा निर्यानस्य हरारेषणा येषामति से तथा । 'एमेव"तियथा ग्यशिस्तथा भावशुद्धिरपि, विधि
सूत्र०२४०२०। तथाविधाभिमहात् एपणारावधाहके, धेस्यर्थः, तनाव इति-तप्रायशुद्धिः प्रविशत इति-मा
मौ० स्था। देशभावशुशि प्राधान्यतति-प्राधान्यभाषाद्धिधात
सदोदण-शुद्धोदन-१० । पशाकाविवर्जिते मोदने , भ.. नब्रायशुद्धिः अनम्येति-अनन्यभाषशुद्धिस्तनावशुद्धिः। यो भाषोऽन्येन भाषेन सदासपुतः सन् शुद्धो भवति बुमु-1
श०१ उ०। शाक्यसिंहस्य पुरस्य पितरि,पुगसम्म०३ का क्षितादेरखापभिलाषयवसौ तब्रायशुद्धिः। आदेश मिश्रा भ- सुद्धोदय-शुद्धोदक-म० । अन्तरिक्षसमुद्रवे नधादिगते व
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only