________________
(x) अभिधान राजेन्द्रः ।
दाद
सुच्यादिशुद्धायादि २०
हारग्रहणे, कृष्या० १ अध्या० ।
खुदवा मुदा स्त्री० शुद्धखभावे व्या० १२ अध्या० ।
तदन्वये मनुष्ये सुद्धप्यवम-शुद्धप्रवेश्यानि तानि प्रवेश्यानि
। स्था०३ डा०३ उ० ('अंतरदीय' शब्दे प्रथमभागे १७ पृष्ठे यता उहा ।) राजगृहे श्रेणिकस्य राज्ञो धारण्याच्यायां भायां जाते पुत्रे व वीरान्तिपराजयले उपपद्म महाविदेड सेल्सीयस रोपपातिकदशानां द्वितीय fer पञ्चमे अध्ययने सूचितम् । )
शुद्धप्रयेश्यानि । राजसभाप्रवेशोचितेषु श्र० । पुद्धबुद्धसहाव- शुद्धबुद्धस्वभाव- त्रि० । शुद्ध:- सर्वपुत्रला मराहनः बुत: नमयः स्वभावो यस्य सः शुभाः वः । विशुद्धज्ञानमय स्वभावोपेते, अष्ट० ११ अष्ट० । उद्धबोहप्पसर- शुद्धोषप्रसर- पुं० प्रधानमत्यधकारी, जीवा ११ अधि० ।
,
तपासा-शुद्धदन्ती पार्श्वनाथ पुं० [दीनपिनासी० ३२ कर सुद्धधम्मरयणस्थि-शुद्धधर्मरत्नार्थिन् चिरखानि जीनि तानि अर्थयन्तीत्येवं शीला येते, यहा—तैरर्थः प्रयोशुद्धधर्म पर महा माणिक्यं शुद्धधर्मरक्षं तस्यार्थिनो बाछायन्तः । शुद्धधर्मकरमहा मूल्यमाथि प०२
सुद्धधम्मसंपति शुद्धधर्म सम्प्राप्ति - श्री
धर्मभावप्रासी,
पं० सू० । शुद्धधर्मसंप्राप्तिः कुत इत्याहसुद्धधम्मसभ्यती पावकम्मचिगमा
।
धर्मो यथोदितः तस्य सम्यक्प्रातिः सम्प्राप्ति: - भावमा तिरित्यर्थः पापकर्म- मिध्यात्वमोहनीयादिनस्य विगमः-वि शिष्टो गमः अनधकत्वेन पृथग्भाव इति यावत्तस्मात्पाकर्मवगमात् ००१० सुद्धधी- शुद्धधी-स्त्री० । निर्मलबुद्धी द्रव्या० ७ अध्या० । सुद्धपउम - शुद्धपद्म - न० । कुसुमान्तरवियुक्ते पुण्डरीके, उपा० १ अ० ।
|
सुपावयिययमत शुद्धपर्यायार्थिकनयमत न
र्यायार्थिकनसिजाते, नयो० ।
सुद्धपरिणाम- शुद्धपरिणाम भि० सम्यम्मार्गोपदेशके पं०
।
योगा वा
Jain Education International
सदासय fuft स्वरूपत्वभोक्तृभ्यादिधर्मोपेते. अष्ट० ४ ० पपिचि शुद्धात्मप्रति श्री० निरषचकियाथाम् पश्चा ७ विष० ।
--
सुद्धभाव शुद्धभाव-पुं० [सदनुष्ठाने पा० १४० सुस्वभावे, प्रश्न० ५ संव० द्वार ।
सुमह शुद्धमति पुं० एकविंशति भारतातील जिने,
- |
प्रथ० ७ द्वार ।
सुद्रपत्थ- शुद्धवख १०
तवाससि च । पञ्जा० ४ विव० ।
विषसने उत्तरीपवाससि ि
सुद्धवाय शुद्धात
जीवलोकं
स्तोकं प्रयान्ति । उत० ३६ अ० । मन्दस्तिमितवायौ भ० १५ श० । वस्तीत्यादिगत इत्यन्ये । जी० १ प्रति० शीतकालादिषु शुद्धः वातः । श्राचा० १ ० १ ० ७ ० । सुद्धवाय (या) णुयोग-शुद्धवागनुयोग- पुं०। शुद्धा अनपेक्षित या अनुयोगांविचारः शुद्धवागनुयोगः । सूत्रविचारे, अनु० । ('अणुश्रीप्रथमभागे ३४३ स्वरूपमुक्रम्) सुद्धविशुद्धविकट न० उष्णोदके, क
-
क्षण स्था० । पर्णान्नरादिमा शुद्धजले ग०२ अधि० । सुद्धबुद्धिजोग-शुद्धबुद्धियोग पुं० निमेशबोधसंबन्धेति. त्रि० । पञ्चा०८ विष० ।
-
सुद्धचेष- शुद्धतम् त्रि० विलम्मद्दामोद्दलम्पटमानले
।
हा० ३१ अ० ।
ब० २ द्वार |
नायाम्, स्था० ७ ठा० ३ उ० ।
सुद्धपरिहार- शुद्धपरिहार- पुं० । यत् विशुद्धस्सन् पञ्चयाम- सुद्धसज्जा-शुद्धशय्या स्त्री० । षड्जग्रामस्य सप्तभ्यां मूईमनुत्तरं धर्म परिहरति परिहारशब्दस्य परिभोगेऽपि वर्कमानत्वात्स शुद्धपरिहारः । शुद्धस्य सतः परिहारः पञ्चयामानुत्तरधर्मकरणं परिहार इति व्युत्पते। यदि बा यो विकास परिहारः शुभा सौ परिहारका शुद्धपरिहारः । परिहारमेवे व्य० १ उ० । परिहार ६६० ठेपतो) सुद्धपरूत्रग- शुद्धप्ररूपक- भि० । सम्यग्मार्गोपदेशके दर्श०
३ लक्ष्य !
सुद्धसभाव- शुद्धस्वभाव त्रि० । उपाधिभावरहितान्तर्भावपरिणते. द्रव्या० १२ अध्या० । सुद्धमुचशुद्धसूत्र त्रिशुद्धमवदातं यथास्थितवस्तुरूपणतोऽध्ययनतश्च सूत्रं-प्रवचनं यस्यासौ शुद्धसूत्रः । यथानिरूपके, सू० २ ० १४० सुद्धागणि-शुद्धाग्नि- पुं० । श्रयःपिण्डानुगतेऽग्नौ विद्युतादिरूपे था। जी० ३ प्रति० १ अधि० २४० । सुद्धादाय शुद्धादान- - त्रि० । शुद्धमवदातमात्रानं चारित्रं यस्य सः । निर्मल चारित्रे, सूत्र० १ ० १६ अ० । सुद्वायाय शुद्धानस्तस्पर्श
भयानक
सुद्धप्प - शुद्धात्मन्- त्रिशुद्ध मारमा - अन्तरात्मा यस्य सः। निर्मातः करणे, सूत्र० १ ० १५ प्र० । सुद्धपदब्य शुद्धात्मद्रव्य निर्मले सकलपुत्रसानोर हिते ज्ञानदर्शनचा त्रिवीर्याच्या बाधा मूर्त्ताद्यनन्त गुणपर्यायनित्यानित्याद्यनन्तखभावमये असंचयप्रदेशी खभायपरिया | सुद्धा मय शुद्धाशय पुं० निर्मसाध्यवसाये, १० विचल
भ० १५ श० ।
For Private & Personal Use Only
www.jainelibrary.org