________________
सुदंसणा
सुदर्शनेति या अनवद्याङ्गीति या नामेति । विशे० । ." जेट्ठा सुदंसणा जमालिणो व्य सि" ज्येष्ठा सुदर्शना अनयद्याङ्गीति जमालिगृहिणीनामानि । श्रन्ये तु व्याचक्षते ज्येठा महती सुदर्शना नाम भगवतः श्रीमन्महावीरस्य भगिनी तथा पुत्र जमली नाम भगवतो दुहिता जमालिगृहिणीति । विशे० स्था० उत्त० । कल्प०। श्रा० क० । श्र० म० । श्रा० चू० । श्राचा० । सामिस्स जेट्ठा भगिली सुदंसणा तीसे पुतो जमाली । श्र० चू० १ श्र० । सिंहलद्वीपराजस्य चन्द्रगुप्तस्य दुहितरि ती० ६ कल्प | साकेतनगरराजस्य चन्द्रावतंसकस्य भार्यायां सागरचन्द्रमुनियमांतरि ० ० १ ० धन गिरिदुहितरि आ० चू० १ अ० ।
सुदक्खिण- सुदक्षिण - पुं० । प्रार्थनाभङ्गभीरौ श्रावके, ध०१० १ अधि० १ गुण ।
|
सुदक्षिणा सुदाक्षिण्य न० गम्भीरधीरचेतसः प्रहीय प्रकृत्याभियोगपरत्यनिरुपधिपर महाराष्ट्रायाम्
द्वा० १२ द्वा० ।
-
(६५७ ) अभिधान राजेन्द्रः ॥
"
Jain Education International
प्रश्न०
सुदिट्टि - सुदृष्टि - स्त्री० | सुशब्दः प्रशंसायाम् । शोभना दृष्टिः सुः । प्र०म० १ ० । सम्यग्रही, डा० १७ द्वा० म्यक्त्वे, विशे० । सुदीहनीहारी सुदीर्घनिदिन् जि० प्रतिरये प्र० त्रि० ।
स
३ श्राश्र० द्वार ।
दाक्षिन्य गुण रायाउपयरद्द सुदक्खिओ, परेसिमुज्झिषसक अवाचारी | तो होइ गज्भवको ऽणुवत्तसीओ य सव्वस्स || १५शा उपकरोत्युपकारतया प्रवर्त्ततेऽभ्यर्थितसारतया सुदाक्षियः शोभनाथान् को उर्थी यदि परलोकोपका रि प्रयोजनं विदासियन पुनः पापतापसुद्दे सुदेवदाशिविशेषितम्। पश्यामन्येषां कथमित्याह कार्यव्यापार परियोजनवृत्तिः त तः कारणाद्भवति प्रायो ऽनुमीयादेश: तथाऽनुव नीमच। ष्टता सर्वस्य धार्मिकलोकस्य सहि
किल सुदाक्षिण्यगुणेनाकामोऽपि धर्ममासेवते शुल्लक कु मारवत् । ध० ० १ अधि०८ गुण । सुघोषवर सुपोततर वि० [सुविशोधिते २०६० १ ० सुदाद-सु-स्वनामस्याले नागकुमारे, यः पूर्वभये सुद्ध-शुद्ध-वि० " शषोः सः॥ १६०॥ | सिंहत्वे मारितः वीरजिनेन्द्रं गङ्गां नाथा तरन्तमुपसृष्टवान् कम्बलशम्बलाभ्यां निवारितः । श्र० चू० १ ० । नागो-ना
।
कुमारः सुदंष्ट्रनामा सिंहजीवो भगवत उपसर्ग कर्तु - मारब्धवानिति । श्र० म० १ श्र० । श्रा० क० । नि० चू० । सुदाम सुदाम ० जम्बूदीपे भरतले ततायामुसपियां जांते कुलकरभेदे, स्था० ७ ठा० ३ उ० । स० । ति० । सुदिट्ठ- सुदृष्ट- त्रि० । सम्यग्दृष्टे, उत्त० १२ अ० स्था अतीन्द्रियार्थदर्शिभिः रमपवर्गादिहेतुतयोपधे २ संव० द्वार ।
,
सुदीइसी सुदीर्घदर्शिन् पुं० [सुपर्यालोचित परिणामसुन्दकार्यकारिणि, ध० १० १ अधि०१ गुण । स किल पारिलामिक्या बुद्धया सुम्दर परिणामत्वैदिकमपि कार्यमारभते (प्रथ० २३६ द्वार) इति पञ्चदशे श्राषकगुणे, ध०र० १ अधि० १. गुण । दर्श० ।
२.४०
सम्प्रति पञ्चदशं दीर्घदत्यगुणमाहआवद्द दोहदंसी सयलं परिणामसुंदरं कर्ज । बहुलाभमप्पकेस, सिला हिणिअं बहुजणा || ३२ ॥
रमते प्रतिजानते परिणामसुन्दरं कार्यमिति गम्यते, क्रियाविशेषणं वां द्रष्टुमवलोकयितुं शीलमस्येति दी. दश सफलं समस्तं परिणामसुन्दरम् श्रायतिसुखावहं कार्यम् - कृत्यं तथा बहुला-बुरामीसिमि स्तोकायासं श्लाघनी प्रशंसनी बहुजनानां स्वजनपरज नानां शिष्टानामिति भावः स हि किल पारिणामिक्या बुद्धया सुन्दर परिणाममैहिकमपि कार्य करोति धनष्टिवत् । ततो धर्मस्यापि स एवाधिकारीति । ध० २०१ अधि १५ गुण । सुदुकर- सुदुष्कर
I
,
-त्रि० । सुतरां दुष्करे, उत० १६ अ० । सुदुर- सुदुस्तर जि० दुखोसा स० १४५ सम० सुलह सुदुर्लभ०ि अतिशयपुरा, उत०अ०] विपा०| सुदेशिय सुदेशित - त्रि० । पर्षदि नानाविधप्रमाणैरभिहिते,
प्रश्न० १ संव० द्वार ।
-
सुद्धणय
सुद्दार मुद्दार पुं० उपनिनरवानरे, ती०३ - कल्प | ( यो हि द्वारमुद्घाटयन्नपि न लक्ष्यते विचित्रकार्यकृश्चेति ' उज्जयन्त' शब्दे द्वितीयभागे ७३६ पृष्ठे उक्तम् । ) - मूदयितुम्० विनाशयितुमित्यर्थे नि००१०४० सुन्दरबुद्धौ, सुधीसुधी पुं० [सुष्ठु धीर्यस्य परिडते सुन्दरी, सुष्ठु ध्यायति सु-ध्ये किप् । सुबुद्धियुक्ते. त्रि०/वाच०| प्रशस्तबुद्धी, ध० १ अधि० " क्रिश्यन्ते केवलं स्थूलाः, सुधी स्तु फलमश्नुते । दन्ता दलन्ति कडेन, जिह्वा गिलति लीलया ॥ १ ॥ " कल्प० १ अधि० ७ क्षण ।
-
1
॥ इत्यनेन शकारस्य सकारः। प्रा० । अवदाते, सूत्र० १ ० १४ अ० । निकलङ्के, आव० ६ श्र० । सूत्र० । शुद्धादिना उज्ज्वले, कल्प० १ अधि० ३ क्षण । निर्दोषे, सूत्र० १० ११०० प ञ्चा० । कषायका लुण्यरहिते, उत्त० ३ प्र० । केवले, विशे० । उमादिदोष निरुपाधी, सूत्र० १६ अ० अलेपकृते, स्था० ३ ठा० ३ उ० । अवदाते, सूत्र ०१ श्रु० ११ प्र० । जात्यादिना निर्मलज्ञानादिगुणतया कामापेक्षया वा शु, स्था० ४ ठा० १ उ० | पापानुबन्धरहिते, श्राचा० १ ० ४ ० १ ० चिमले जी०३ प्रति० १ अधि०२० म०प्र० २० पाहु० । पूर्वोक्तयचन दोषरहिते, प्रश्न० १ संघ० द्वार । सुद्धगंधारा- शुद्धगन्धारा श्री० गान्धारग्रामस्य चतु मूर्छनायाम्, स्था० ७ ठा० ३ उ० ।
"
सुद्धचरणजोग- शुद्धचरणयोग-पुं० मोशे संयतव्यापारेषु । मुखकादिप्रत्युपेक्षखादिषु पं० ० १ द्वार सुद्धजाइकुलपिय- शुद्ध जातिकुलान्वित- त्रि० । शुजा विशुजाता जात मातृपक्षः कुलं पितृपक्षस्ताभ्यामन्यितरसम्पन्न मातापितृसम्पत्रे ०३० मुद्रणय - शुद्धनय पुं० । निश्वयनये, प० चू० ४ कल्प |
,
For Private & Personal Use Only
www.jainelibrary.org