________________
सुभा
(६६५) अभिधानराजेन्द्रः ।
सुमह सुभा-शुभा--स्त्री० । रमणीयविजयराजधान्याम् ,जं०१ वक्ष सब्भिसह-सुरभिशब्द-पुंसौख्यकृच्छब्दे,स्था०३ठा०१३० । दो सुभायो । स्था० २ ठा० ३ उ० ।
सुमइ-सुमति-पुं० । शोभना मतिरस्येति सुमतिः। तथा गर्भसुभाविय-सुभावित-त्रि० । तत्त्वभणनात्मुष्ठु भाविते , श्री स्थ जनन्याः सुनिश्चिता मतिरभूदिति सुमतिः।ध०२अधिः। सुभावियचित्त--सुभावितचित्त-त्रि० । सुभाषितान्तःकरणे ,
श्रा० म०। दर्श०४ तत्व।
शोभना मतिरस्येति सुमतिः । सर्व एव च भगवन्तः सुमसुभासिय-सुभाषित-न० । सुष्ठु-अतिशयेन भाषितम्-प्र- तय इति विशेषाभिधानप्रतिपादनार्थमाहतिपादितं सुभाषितम् । श्रातु । शोभनव्यक्तबापे , प्रश्न०२ जणगी सम्बत्थ विणि-च्छएसु सुमइ त्ति तेण सुमइजियो। संव० द्वार ।" तीसे सो वयणं सोचा , संजयाण सुभा- येन कारणेन गर्भगते भगवति सर्वेषु विनिश्चयेषु कर्तसियं।" उत्त०२८ १०
व्येषु सुमतिरतीब मतिसंपन्ना जाता तेन कारणेन भगवान् सुभाश्रित--त्रि० । कल्याणयुक्ने, प्रश्न० २ संव० द्वार। सुमतिजिनः,जननीसुमतिहेतुत्वात् सुमतिरिति भावः। शोभसुखाश्रित-त्रि० । सुखसंयुते, प्रश्न०२ संव० द्वार ।
ना मतिरस्मादभूदिति व्युत्पत्तेः । तथा च वृद्धसम्प्र
दायः-"जणणी गभगए सवत्थ विणिच्छएसु अतीव मति. सुधाश्रित-त्रि० । अमृतमाश्रिते , प्रश्न०२ संव० द्वार ।
संपन्ना जाया,दोरहं सवत्तीणं मयपझ्याणं वबहारो छिनो । सुभासुभ--शुभाशुभ--त्रि०। शुभवर्णगन्धादिष्नु अशुभवर्णग
जहा मम पुत्तो भविस्सइ सो जोव्यणस्थो एयस्स असोगन्धादिषु च । भ०६ श० ३२ उ०।।
घरपायवस्स अहे ववहारं तुभं छिदिहिति ताव एगाड्या उ सुभिक्ख-सुभिक्ष-त्रिका शोभना शुभा भिक्षा दार्शनिकानां यत्र
भणइ एवं भवतु, पुत्तमाया नेच्छा, भणइ-ववहारो छिज्जउ । तत् । रा० । झा० । अन्नादीनां सम्भवे, व्य०३ उ० । सुकाले , ततो भावं नाऊण छिन्नो ववहारो दिनो तीसे पुत्तो, एवस्था०१ ठा० । सुभिक्षसंयुते , ना० १ श्रु०१० । स्था। मादी गभगुणेणं जणणी सुमती जाय त्ति सुमतिनामं कयं ।" श्री० । सुलभे, वृ०१ उ०३ प्रक० । धायंति वा सुभिक्ख प्रा०म०२अास्यामवसर्पिण्यां भरतक्षेत्र जाते पञ्चमतीर्थति वा पगट्ठा । नि० चू०५ उ०।
करे,पश्चा०१६विव०स० नं० श्रा०चूला कल्पना अनुभव। सुभूम--सुभम--पुं०। भरते वर्षे अस्यामवसर्पिरायां जाते को- स्थाका स्वनामख्याते राशिगोशालको देवलोकाच्च्युतः सन् रख्यगोत्रोत्पन्ने अष्टमचक्रवर्तिनि तारायां जनिते कार्तवीर्यपु.
विन्ध्यगिरिपादमूले पुण्डूकेषु शतद्वारे नगरे सुमते गशो भ. बे, प्रव०२०८ द्वार। दश । ('माण' शब्दे षष्ठभागे कथोक्रा।) द्रग्या भार्यायाः कुक्षौ पुत्रतयोत्पत्स्यति । भ० १५ श० । स्व
नामख्यानेऽनगारे, महा। सन्ती कुन्थू य अरो, हवइ सुभूमो य कोरवो । स० । सिज्जैसे सत्ततरी, पढमो सिस्सो य गोत्थुमो होइ।
से भयवं! जे ण से सुमती से भव्ये उयाहु अभब्बे?, गोछाबट्ठी य सुभूमो , बोधव्वा वासुपुजस्स ।। ति।
यमा! भब्वे । से भयवं! जइ ते णं भव्वे ताणं मए समा
णे कहिं समुप्पन्ने?, गोयमा परमाहम्मियासुरेसु । से भयवं ! .' सुभूमो मृत्वा नरकं गतः । स्था०२ ठा०४ उ०।
किं भव्ये परमाहम्मियासुरेसु समुप्पञ्जइ ?, गोयमा! जे केह, मुभूमिभाग-मुभूमिभाग-न०। पृष्ठचम्पाया बहिरुधाने, सू१०१ श्रु०८ श्र० । झा०।
घणरागदोसमोहमिच्छत्तोदएणं सुखासियं पि परमहिमोवसुभेरव-सुभैरव--त्रि० । अत्यन्तभयानके, उत्त०१६ अ०। एसं अवमन्ने ता णं दुवालसंगं च सुयअन्नाणी मइअन्नासुभोग-सुभोग-न० । शतद्वारस्य नगरस्य बहिरुत्तरपौर- णी किरियं अयाणित्ता य समयसम्भावं अणायारं पसंसिस्त्ये दिग्भागे स्वनामख्याते उद्याने , भ०१५ श० ।
याणं तमेव उत्थपेजा , जहा सुमइणा उत्थप्पियं भसभोगा-सभोगा-स्त्री० । अधोलोकवासिन्यां विकमार्याम. वति । एए कुसीले साहुणो । अहा णं एग वि कसीले तो प्रा०म० १० प्रा० क० । श्रा० चूछ । ति० महाविदेहवर्षे
एत्थ जगे न कोई सुसीलो अत्थि, निच्छियं मए एतेहिं माल्यवतो वक्षस्कारपर्वतस्य सागरकूटवासिन्यां दिकुमा- समं पव्वजा न कायध्वा,तहा जारिसो यं निब्बुद्धिो तारीदेव्याम् , जं०४ वक्षः।
रिसो सो वि तित्थयरो त्ति एवमुच्चारेमाणे णं गोयमा ! सुभोदय--शुभोदक-न० । तीर्थजले, कल्प० १ अधि० ३ क्षण।
सहतं पि तवमणुढेमाणे परमाहम्मियासुरेसु उववज्जेजा। सुभोम--सुभौम--पुं० । जम्बूद्वीपे भरते वर्षे आगामिन्यामुत्स
कहं उक्चजे १ । से भयवं! परमाहम्मियासुरदेवाणं उब्वडे पिण्यां भविष्यति स्वनामख्याते द्वितीयकुलकरे,स्था०७ ठा०
समाणे से सुमती कहं उववजेजा?, गोयमा! तेणं मंदभा३ उ० । यत्र ग्रामे छद्मस्थत्वेन विहरन महावीरस्वामी स्त्रीखामग्रतोऽअलिकरणरूपेण गोशालकदोषण ताडिता । श्रा०
गणं अणायारपसंसुस्थपणं करेमाणेणं सम्मग्गपणासणं अम०१०।
भिणंदिय तकम्मदोसेणं अनं असंतसंसारियत्तणमहिजियं, सुम्भि --सुरभि-पुं० । शुभे, प्रश्न०५ संव० द्वार।
तो कित्तिए उववाए तस्स साहेजा, जस्स णं अणेगसम्भिगंध-सुरभिगन्ध-घु मनोज्ञगन्धे, स्था० १ ठा। . पोग्गलपरियडेसु वि णत्थि चउगइसंसाराओ अवसाणं ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org