________________
(७२) संगमथेर अभिधानराजेन्द्रः।
संगरिगाफल मुंचता गुरु विरहु-स्थ सो य उत्पन्नभंसुभरं ॥१६॥ तो पञ्चक्खीहोउ, एवं वुत्तो स देवीए ॥ ३८ ॥ पडिपुत्रमन्नुभररु-द्ध कंठउढुिंतगग्गरगिरिला ।
हा दुट्ठ! सेह ! निन्नेह, देहगेहाइमुक्कपडिबंधे । गुरुवयणं पडिकूखिउ; मचयंता दुक्खसंतत्ता ॥ १७ ॥ मुणिनाहम्मि इमम्मि वि, एवं चिंतेसि निल्लज्ज ॥ ३६॥ कहमवि नमिउं गुरुणो, प्रवराहपए खमाविउ नियए ।
वसहिविहारकमेणं, पुणो वि इत्थट्ठियं सुगुरुमेयं ।
पाविट्ठ! दुट्ट धम्मिट्ट-मन्नसी सिढिलचारित्तं ॥४०॥ श्रोमाइदोसरहिए, देसे पत्ता विहारेणं ॥१८॥
हा अंतपंतभोयण-परं पि कप्पेसि मुद्धरसगिद्धं । संगमगुरू वि खितं, नवभागी काउ कायनिरविक्खो।
धिद्धी लद्धिसमिद्धं, पि दीवजुत्तं पयपेसि ॥४१॥ वीसु बसहीगोयर-विवारभूमाइसु' जएर ॥ १६ ॥
दवाइदोसवसओ, वीयपट्टिएँ विसुद्धसद्धाए। सुभिक्खे गुरुपासे कयावि सीहेण पेसिश्री दत्तो। भावचरित्तपवित्ते, किह अवमनसि इमे गुरुणो ? ॥ ४२ ॥ सो पुव्ववसहिसंठिय-सूरिं दटुं विचिंतेह ॥२०॥
इय अणुसिट्ठो सो दे-वयाइसंजायगुरुयअणुतायो । कारणवसान कीरह खित्ते अवरावरे जइ विहारो।
गुरुपयलग्गो खामइ, पुणो पुणो निययमवराहं ॥४३॥ नवनववसहिविहारो, कीस एपहिं परिचत्तो ॥२१॥
आलोइयाइयारो, दत्तो गुरुदत्तविहियपच्छित्तो।
विणउज्जुश्रो सुनिम्मल-चारित्ताराहगो जाश्रो ॥४४॥ ता एस सिढिलचरणो, खणं पिन खमो इमेण संवासो ।
संगमसूरी वि चिरं, विहिसेवावल्लिपल्लवणमेहो। एवं चिंतिय वीसु, समीयवसहीइ सो ठाइ ॥ २२ ॥
निरुवमसमाहिजुत्तो, सुगई पत्तो गयकिलेसो ॥ ४५ ।। भिक्खासमए गुरुणा, सह हिंडतो विसिटमाहारं ।
इत्थं विशुद्धविधिसेवनतत्परस्य, दुभिक्खवसा अलह-तो य जाश्रो कसिणवयणो ॥२३॥
श्रीसङ्गमस्य सुगुरोश्चरितं निशम्य । तं तह निए वि सूरी, कम्मि वि ईसरगिहे गो तत्थ । द्रव्यादिदोषनिहता अपि साधुलोकाः, रेवदोसणेगा, सया रुयंतो सिसू अस्थि ॥ २४ ॥
श्रद्धां विधत्त चरणे प्रवरां पवित्रे ॥४६॥" सो दाउं चप्युडियं, गुरुणा भणिो य बाल मा रुयसु । इति सङ्गमसूरिकथा। ध०र० ३ अधि०२ लक्षः। गुरुतयं असहंती, झड त्ति सा रेवई नट्ठा ॥ २५ ॥ संगय-सङ्गत-त्रि० । उपपन्ने, चं० प्र० २० पाहु० । स्था० । जाओ बालो सुत्थो, तजणगो गहियमोयग पत्तो।
ज्ञा० । सम्यग्ज्ञानदर्शनचारित्रात्मतया गतं सङ्गतम् । श्रागुरुणा करुणानिहिणा, दवाविया ते उ दत्तस्स ॥ २६ ॥
चा०१७०१ ०३ उ० । जी०। औ०। उचिते, शा०१श्रु० अह मुणिपहुणा भणिय, तं गच्छसु दत्तसंपयं घसहिं । १० । उपपत्तिभिरबाधिते, प्रश्न०२ संब० द्वार । अहयं पि आगमिस्सं, पडिपुग्नं काउ समुयाण ॥ २७ ॥ स० । रा० । व्याप्ते, द्वा०१७ द्वा० । सजत-गमनम् । सवि. सहगिहमेगमिमिणा, भिराउमह दंसियं सयं अहुणा ।
लासे चंक्रमणे, सू० प्र०२० पाहु० । “ संगयगयहसियभसेसेसु गमी दत्तो, इय चिंतंतो गो वसहि ॥ २८॥
णियचेट्टिय" सङ्गत-सुश्लिएं यद्गतं-गमनं हंसगमनवत्
हसितं हसनं कपोलविकासि प्रेम सन्दर्शि च भणित भणनं गुरुणो वि अंतपंतं, गहिउं सुचिरेण आगया वसहिं ।
गम्भीरं मन्मथोद्दीपनं चेष्टितं-चेष्टनम् । जी० ३ प्रति०४ पन्नगविलनाएणं, भुजंति तय समयविहिणा ॥ २६ ॥
अधि० । विपा०। आवस्सयवेलाए, आलोइय सूरिणो समुवविट्ठा । सो निसयतो गुरुणा, आलोइसु सम्ममिय वुत्तो ॥ ३०॥
संगयपास-सङ्गतपार्श्व-त्रि । सङ्गतौ देहप्रमाणोचितौ पावों
येषां ते तथा । जी०३ प्रति०४ अधि० । देहप्रमाणोचितपासभण तुम्भेहिं चिय,सह परिभमिश्रो म्हि किमिहविडयेपि|MOT शाह गुरू सिसुविसयं, सुहुमं नणु धाइपिंडं ति ॥ ३१॥
संगयय-सङ्गतक-पुं० । उज्जयिन्यां नगों देविलसुते, आव० दत्तो तश्री दुरप्पा, अणप्पसंकष्पकप्पणाभिहो ।
४०। ('सव्वकामविरई' शब्दे कथां वक्ष्ये।) बिंबुक्कडकड्डयगिरा-इँ मुणिवरं पइ इमं भणइ ॥ ३२॥
संगर-संगर-न । समरे, पाइ० ना० । सङ्केते, 'सङ्गर' तिसराईसरिसवमित्ताणि, परच्छिद्दाणि पिच्छसि । अप्पणो विल्लमित्ताणि, पासंतो विन पाससि ॥ ३३॥
केतोऽभिधीयते । श्रोघ०। इय भणिय गओ एसो, नियवसहि तयणु तस्स सिक्खत्थं।
संगरिगाफल-साङ्गरिकाफल-न० । बब्बूलफले, सेना प्रवपुरदेवयाइ सिग्घ, विउब्वियं दुहिणं गरुयं ॥ ३४॥
चनसारोद्धारस्य तृतीयशतकस्य त्रयस्त्रिंशत्तमगाथायाः 'सं.
गरिगाइम्मि अप्पडिए ' एतत्पदव्याख्याने श्रीपानन्दसूफुडफुट्टमाणबंभ-इभंडरवविरसजलहरारावं ।
रिणा-सङ्गरिकादौ अपतिते पतिते तु द्विदलदोषससो निसुणंतो भयभर-खलंतवयणो भणइ सूरिं ॥ ३५ ॥
म्भवान्न कल्पते घोलादि इत्युक्तमस्ति, एतदुक्तिबलात् सांगभयवं! बीहेमि अह, श्राह गुरुएहि मम सयासम्मि।
रिकाफलं बबूलफलमपि द्विदलत्वेन खरतरैरभ्युपगम्यते, स भणइ तिमिरभरण, दिसि विदिसि नेव पिच्छामि ॥३६॥
आनन्दसूरिश्व बडगच्छायः श्रूयते, तेन तदुक्तं कथमात्मनां दीवसिहं व जलंति, नय खेलेणं नियंगुलिं काउं । प्रमाणं नास्तीति ? प्रश्नेऽत्रोत्तरम्-आनन्दसूरिकृतग्रन्थस्तु दंसेऊण य गुरुणा, सो बुत्तो वच्छ ! एहि इओ ॥ ३७॥ | अद्य यावद् दृष्टो नास्ति, तेन तदर्शने तद्विषयविचारो युक्तितं वठु स दुप्पा, जंप दीवो वि अस्थि किमिमस्स?।। मानान्यथेति ॥ २६१ ॥ सेन० ३ उल्ला।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org