________________
संखेसरपासणाह
अभिधानराजेन्द्रः।
संगमथेर संखसरपासणाह-शंखेश्वरपार्श्वनाथ-पुं०। शंखेश्वरपुराधि- ण मेरुचूलायां जगामोत्तरवैक्रियेण वेति १, अत्र मौलेनेति ष्ठिते पार्श्वनाथपरमेश्वरे, प्रतिः।
विज्ञायते उत्तरवैक्रियस्यैतावत्कालमवस्थानाभावात् , यत्तु संग-सङ्ग-पुं० । सज्यन्त इति सङ्गाः । मातृपित्रादिसम्बन्धे मौल शरीरं विमानाद्वहिर्न निर्गच्छतीति वचस्तत्प्रायिककर्मोपादानहेतुषु, सूत्र०१ श्रु० ३ ० २ उ०। माता
मिति बोध्यम् । ही० ३ प्रका० । पितृपुत्रकलत्रादिजनिते धनधान्याहिरण्यादिजनिते सङ्गे , संगमथेर-सङ्गमस्थविर-पुं० । कोलकिनगरे नित्यवासिनि स्वआचा०१ ध्रु०६ १०५ उ० । प्राणिनामासक्नौ कर्मानुषते, नामख्याते स्थविरे, श्राव. ४०। प्रा० चू० । दर्श० । आचा०१श्रु०५१०६ उ०। रागद्वषाभ्यां सम्बन्धे, प्रा०
('णितियवास' शब्दे चतुर्थभागे २०७० पृष्ठे कथोका।) चा। पुत्रपौत्रादिजनिते सम्बन्धे, कामानुषते च। प्राचा०
श्रीसङ्गमसूरिकथा पुनरेवम्१७०६० २ उ० । सबाह्याभ्यन्तरसंबन्धे, सूत्र०२ श्रु० १०। उत्त०। स्था०। सम्पर्के, पश्चा०२ विव०। परिग्रहे,
" इह सिरिसंगमसूरी, दूरीकयसयलगुरुंपमायभरो। श्रा० क०४ श्र०। संगच्छते वशीभवति जीवो यस्मात् स
अन्नाणदारुदारुणद-बहुयवहसरिससमयधरो॥१॥ सङ्गः । बन्धने , उत्त०२०नि०चू० । संगती, ध०१ पइ समयमुत्तरुत्तर-विसुद्धपरिणामहणियपावोहो। अधिकाग०।
नगनगरगाममाइसु, नवकप्पपकप्पियविहारो ॥२॥ संगह-संगति-स्त्री० । मित्रत्वे,शा०१श्रु०१०। सूत्र०। सम्यक आइतिब्वपवरसद्धा-बसपरिणयसुद्धभावचारित्तो। स्वपरिणामेन गतिर्यस्य यदा यत्र यत्सुखदुःखानुभवनं सा
जंघाबलपरिहीणो, कुल्लागपुरम्मि विहियठिई ॥३॥ संगतिः। नियतौ,सूत्र०१श्रु०११०२उ०। एकत्वे,अष्ट०१५अष्ट। वहृते दुम्भिक्खे , कयजणदुक्खे कयावि सो भगवं । संगहय-साङ्गतिक-त्रि० । सङ्गतं विद्यते यस्याऽसौ साग- पवयणमायापरिपा-लणुजयं उज्जयविहारं ॥४॥ तिकः । परिचिते , स्था०४ ठा० ३ उ०। सम्यक स्वपरि- आहिंडिय बहुदेसं, अवधारिय सयलदेसबहुभासं । णामेन गतिर्यस्य यदा यत्र यत्सुखदुःखानुभवन सा सङ्गति- सीहं नामऽणगारं, गणाहिवत्ते निरुवेइ ॥५॥ नियतिस्तस्यां भवं सातिकम्। नियतिकृते सुखदुःखा- भणर् य ज वि महायस,सयमवितं पुणसि सयलकरणिज्ज। दिके, सूत्र०१ श्रु०११०२ उ०।
पायारु त्ति विचिंतिय, इय बुच्चसि तह वि अम्हेहि ॥ ६॥ संगझा(गज्झा)ण-संगध्यान-न० । सने परित्यक्तेऽपि पुनः
उल्लसिरपवरसद्धो, चरणभर दुद्धरं धरिज सया। सनध्याने राजीमत्यां रथनेमेरिव नागिला प्रति भवदेवस्येव सीयतं सीसगणं, मिउमहुरगिराहि सारिजा ॥७॥ वा ध्याने, पातु।
जोसंगंथ-संग्रन्थ-पुं० । स्वजनस्याऽपि स्वजने पितृव्यपुत्रश्या- जीहाए वि लिहतो, न भद्दो जत्थ सारणा नास्थि । • लादिके, प्राचा० १ श्रु०२ १०१ उ०।
दंडेण वि ताडतो, स भद्दश्रो सारणा जत्थ ॥८॥ संगत-सङ्गन्तक-पुं०। दासे, प्रा० चू०४ १०।
जह सीसा निकतइ, कोई सरणागयाण जंतूर्ण । संगपरिमा-सङ्गपरिज्ञा-स्त्री० । सङ्गः परिग्रहः तस्य परिक्षा | एवं सारणियाणं, आयरिश्र असारश्री गच्छे ॥६॥ प्रत्याख्यानम् । सङ्गप्रत्याख्याने , आ० क०।
तथाअत्रोदाहरणम्
दव्वार अपडिबद्धो, अममो विहरिज्ज विविहदेसेसु । "णयरी अचंपनामा, जिणदेवे सत्यवाह अहिछत्ता। अनिययविहारया जं, जईण सुत्ते विणिहिट्ठा ॥१०॥ अडवी अ तेण अगणी, सावयसंगाण वोसिरणा ॥१॥
तथाहिचम्पायां जिनदेवाख्यः, श्रावकः सार्थपोऽभवत् ।
अनिए य वासो समुदाण चरिया , प्रतस्थे घोषणापूर्व-महिच्छत्रां पुरी प्रति ॥२॥
अन्नायउंछं पयरिक्कया य। स भिल्लेलुण्ठितः सार्थो-ऽनश्यत् श्राद्धोऽटवीं ययौ ।
अप्पोबही कलहविवज्जणा य, पृष्ठे व्याघ्रः पुरोवहि-रभितोऽभि प्रपा ततः॥३॥
विहारचरिया इसिंणं पसत्था ॥ ११॥ अपश्यन् शरण सोऽथ, भावलिङ्गं प्रपन्नवान् ।
इच्चाइ कहिय वुत्तो, सो एवं वच्छ विहर अन्नत्थ । कृतसामायिकः काया-त्सर्गस्थः श्वापदा हतः॥४॥ अन्तकृत्केवली भूत्वा, सिद्धिसौख्यमवाप सः॥५॥
मा ओमे इत्थ ठिो, सीसगणो एस सीइजा ॥ १२॥ श्रा० क०४ अ०।
एगागी वि अहे पुण , पहीणजंघावल्लो अबलदेहो ।
अनलो विहरिउमन्न-स्थ तो इहं चेव ठाइस्सं ॥१३॥ संगम-सङ्गम-पुं० । मीलने, दर्श०४ तत्त्व । नदीमीलके, शा०
इय भणिय मुणी वुत्ता; वच्छा सच्छा सया सयाकालं । १ श्रु० १ श्र० । उत्त । स्था०। (अत्र सङ्गमस्थविरकथा
कुलबहुनापण इमं , मा मुंचिज्जह कयावि तुमे ॥ १४ ॥ 'एगचरियापरीसह' शब्दे तृतीयभागे पृष्ठे उक्ला ।) शालिभद्रस्यानुत्तरोपपातिकदशोक्नस्य पूर्वभवजीवे स्वना- तिन्नुच्चिय भवजलही, एयपसाया सुहेण तुम्भेहिं । मख्याते वत्सपाले , आव०१०। प्रा० म० । तथा सङ्ग- संपर इमिणा सर्जि, कुणह विहारं महाभागा? ॥ १५ ॥ मकसुरः सुरेशेन निकाशितः स भवधारणीयेन शरीरे इह सुणिय सुमुणिवइणो,ते मुणिणो सूरिचरण्ठवियसिरा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org