________________
संखेवियदसा
तथा
( ७० ) संखेज्जय
अभिधानराजेन्द्रः। अणवढिओ य, ताहे पुणो सलागापल्लो उक्खित्तो पक्खिप्पमाणो निटिओ य पुव्वक्कमेण, ताहे पडिसलागा- " जिरणे भोणमत्तेत्रो, कविलो पाणिणं दया। पल्ल विहया पडिसलागा छूढा । एवं भाइरणनिकिरणेण बिहस्सई रविस्सासो, पंचालो थीसु महवं ॥२॥" जाहे तिन्नि वि पडिसलागसलागणवाट्टियपल्लो य भरि- आ० क०१०। प्रा० म०। प्रा० चू०।। श्रोताहे पंडिसलागापल्लो उक्खित्तो पक्खिप्पमाणो नि- संखेवो-संक्षेपत:-श्रव्य० । संक्षिप्तभविकजनानुकम्पायाम्, ट्टिो य ताहे महासलागापल्ले पढमा सलागा छूढा ।। ताह सलागापल्लो उक्खित्तो पक्विपमाणो निट्टिो य,। ताहे पडिसलागापल्ले सलागा पक्खित्ता ताह. अणवट्टि
। संखेवण-संक्षेपण-न० । संकोचने, गृहशय्यास्थानादेः परतो ओ उक्खित्तो पक्खित्तो य; ताहे सलागापल्ले सलागा प
निषेधरूपे च । ध०२ अधि० । गोचराभिग्रहरूप संकोचे, क्खित्ता । एवं पाइरणनिकिकरणकमेण ताव कायव्यं जाव प
प्रव०६ द्वार। रम्परेण महासलागपडिसलागसलागणवट्टियपल्लो यच संखेवपिडियत्थ-संक्षेपपिण्डितार्थ-पुं० । संक्षेपेण समासेन; उरो वि भरिया । ताहे उक्कोसमइच्छियं, इत्थ जावड्या - सामान्यरूपतयेत्यर्थः, पिण्डित एकत्र मीलितस्तात्पर्यमात्रणपट्ठियपल्लसलागपल्लपडिसलागपल्लेण य दीवसमुद्दा उ- व्यवस्थितोऽर्थोऽभिधेयं यस्य सः । संक्षिप्तार्थे, पिं० । दरिया, जे उ चउपल्लट्टिया सरिसवा एस सव्वो वि एत- संखेवरुइ-संक्षेपरुचि-स्त्री० । संक्षेपः संग्रहस्तत्र रुचिः-संक्षेप्पमाणो रासी एगरूवूणो उक्कोसयं संखिज्जयं हवइ , ज-|
परुचिः। उपशमाविपदत्रयविषयिण्यां रुचौ , तद्वति च । हन्नुक्कोसट्ठाणमज्झे जे ठाणा ते सव्वे पत्तेयं अजहरणमणु
त्रि०।ध०२ अधि० । प्रशा०। कोसया संखिज्जया भणियब्वा । सिद्धते य जत्थ जत्थ संखिजग्गाहणं कयं तत्थ तत्थ सव्वं अजहन्नमनुक्कोसयं दटुव्वं ।
संक्षेपरुचिमाहएवं संखजगे परूविए सीसो पुच्छइ-भगवं ! किमेएणं अण- अणभिग्गहियकुदिट्ठी, संखेवरुइ त्ति होइ नायव्वो । पट्ठियपल्लसलागपडिसलागाईहि य दीवसमुद्दद्धारगहणण य
अविसारओ पवयणं,अणभिग्गहिलो य सेसेसु ॥१२॥ उक्कोससंखिज्जपरूवणा किज्जइ ?, गुरू भणइ-नऽथि अनो संखिजगस्स परूवणोवानो ति" ॥७७॥ कर्म० ४ कर्म० ।
'अणभिग्गहि य' इत्यादि, नाभिगृहीता कुत्सिता दृष्टियेन
सोऽनभिगृहीतकुदृष्टिः, अविशारदः प्रवचने-जिनप्रणीते शेषे संखेजवित्थड-संख्येयविस्तत-त्रि० । संख्येययोजनप्रमाण
पुच कपिलादिप्रणीतेषु प्रवचनेषु, अनभिगृहीतो न विद्यते विस्तृतं विस्तारो येषां ते । संख्येययोजनप्रमाणविस्तृतेषु, श्राभिमुख्येन उपादेयतया गृहीतं ग्रहणमस्येत्यनभिगृहीतः। जी०३ प्रति०१ अधि०२ उ०।
पूर्वमनभिगृहीतकुदृष्टिरित्यनेन परदर्शनान्तरपरिग्रहः । प्रति
षिद्धोऽनेन परदर्शनपरिक्षानमात्रमपि निषिद्धमिति विशेषः, सेखेव-संक्षेप-पुंगसंक्षेपणं संक्षेपः। विश०समासे,स्था०५ठा०
स इत्थंभूतः संक्षेपरुचिरिति ज्ञातव्यः । प्रशा०१ पद । ३ उ०। आचा। संग्रहे, उत्त०२८ अ० । स्था० । अवान्तरभेदापरिग्रहे, नयो। विस्ताराभव, ग०१ अधि० श्रा०म०। सखावयदसा-सचापकदशा-खा० । दशाध्ययनप्र
संखेवियदसा-संक्षेपिकदशा-स्त्री० । दशाध्ययनप्रतिबद्ध प्रसमन्ताद दुष्कर्मणां क्षेपो यत्र सःसंक्षेपः । स्तोकाक्षरे सामा- न्थविशेष, स्था। यिके.द्वादशालार्थपिण्डनात् , (श्रा० क०१०) तत्र महार्थ संखेवियदसाणं दस अज्झयणा पासा, तं जहा-खुस्याप्यस्य स्तोकाक्षरत्वात् । विश०।।
डिया विमाणपविभत्ती १ महल्लिया विमाणपविभत्ती २ अथ संक्षेपे आत्रेयकथा
अंगचूलिवा ३ वग्गचूलिया ४ विवाहचूलिया ५ अरुणो" नगर्या श्रीविशालायां, जितशत्रुर्महीपतिः।
बवाते ६ वरुणोदवाते ७ गरुलोववाते ८ वेलंधरोववाते है ऋषयस्तत्र चत्वारः, स्वस्वशास्त्राणि चक्रिरे ॥१॥ उपत्याहुर्नृपं सर्वे, राजन् ! शास्त्राणिनः शणु।
वेसमणोववाते १०॥ (सू० ७५५४)। राजोचे मानमेषां किं, लक्षालक्षति तेऽभ्यधुः ॥ २॥ संक्षेपिकदशा अप्यनषगतवरूपा पष, तदध्ययनानां पुनसोऽवदन क्षमः श्रोतुं, राज्यं सीदति मे यतः।
रयमर्थ:-'खुडिए' त्यादि, इहावलिकाप्रविष्टेतरविमानप्रविसंक्षिपद्भिस्ततः सर्वैरर्द्धार्धादि क्रमेण तैः॥३॥ भजनं यत्राध्ययने तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थ यावश्चतुर्भिरप्येकः, श्लोकश्चक्रे स चैषकः
तथाऽन्यन्महाग्रन्थार्थमतः खुल्लिकाविमानप्रविभक्रिमहती जीसे भोजनमात्रेयः कपिलः प्राणिनां दया।
विमानप्रविभक्तिरिति । अङ्गस्य--आचारादेश्चूलिकाबृहस्पतिरविश्वासः, पञ्चालः स्त्रीषु माईवम् ॥४॥
यथाऽऽचारस्यानेकविधा, इहोतानुक्तार्थसंपाहिका चूलिताजाऽप्यणोदेव, यस्मिन् सामायिकेऽप्यहो ।
का, ' वग्गचूलिय' त्ति इह च वर्ग:-अध्ययनादिसमूहो चतुर्दशानां पूर्वाणां, संक्षिप्यार्थोऽस्ति पिण्डितः ॥ ५॥"
यथा अन्तकृद्दशास्वप्टी वर्गास्तस्य चूलिका वर्गचूलिका ।
'विषाहचूलिय' ति व्याख्या-भगवती तस्याश्चूलिका एतदेवाह
व्याण्याचूलिका । स्था० १० ठा० ३ उ० । (अरुणोप"सयसाहस्सा गंथा, सहस्स पंच य दिविट्टमेगं वा।।
पात इत्यस्य व्याख्या " अरुणोवषाय " शब्दे प्रथमभागे ठावा एगसिलोए, संखेवो एस नायव्वो ॥ १॥" । ७६६ पृष्ठ गता।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org