________________
संखेज्जय
3
"
ते, ततः शलाकापल्य सर्वपाक्रान्ताद् द्वीपात् समुद्राद्वा परतः पूर्वक्रमेण द्वीपसमुद्रेष्वेकैकं सर्वे प्रक्षिपेत् यावदसीनिःशेषतो रिको भवति । ततः शलाका पवे पुनरपि सपरूपा एका शलाका प्रक्षिप्यते ततोऽनन्तरोकानवस्थितपस्परमसर्षपाकान्तो द्वीपः समुद्रो वा यस्ततमनपित्वा ततः परतः पुनरप्येकैकं - तिद्वीपं प्रतिसमुच प्रपेद्यावदसी निष्ठितो भयति ततो द्वितीया शलाका शलाकापल्ये प्रक्षिप्यते । एवमपरापरानयस्थितपस्यापूरयरिकीकरणलब्ध फेकसपर्वदा श लाकापल्प आपूरितो भवति पूर्वपरिपाट्या सामवस्थितप ल्यस्तदा शलाकापल्यमुत्पाटय प्राक्तनानवस्थितपल्यचरमसर्वपाकान्ताद् श्रीपात् समुद्राद्वा परतः प्रतिद्वीप प्रतिसमु इं चैकैक सर्प प्रतिपेत् यावदसी निर्लेपो भवति । ततः प्रतिशलाकापल्ये द्वितीया शलाका प्रक्षिप्यते, ततोऽनवस्थितपत्यमुत्पाटयानन्तररिकीकृत शलाका पत्यचरमसर्षपाकान्ताद् द्वीपात् समुद्राद्वा परतः पूर्वक्रमेण द्वीपसमुद्रेष्वेकैकं सर्प प्रक्षिपेत् यावदसी निष्ठितो भवति । ततः पुनरपि शलाकापल्ये सर्वपरूपा शलाका प्रक्षिप्यते, यत्र चासौ द्वीपे समुद्रे या निष्ठितस्तावत्प्रमाखविस्तरात्मकमनवस्थितपल्यं सर्वपैरापूर्य ततः परतः पूर्वक्रमेण द्वीपसमुद्रेष्वेकैकं सर्प प्रतिपद्यावदसी निष्ठितो भवति । ततः शलाकापल्ये द्वितीया शलाका सर्पपरूपा प्रक्षिप्यते, एवमनेन - मेण तावन्ये यावत् त्रयोऽपि प्रतिशलाका पत्यशलाकाप ल्यानवस्थितपत्याः परिपूर्णमापूरिता भवन्ति । ततः प्रतिशलाकापत्यमुत्पाटय निष्ठितस्थानात्परतः प्रतिद्वीपं प्रतिसमुद्रमेकैकं सर्प प्रतिपेद्यावदसी निष्ठितो भवति । ततो महाशलाकापल्य एका सर्षपरूपा शलाका प्रक्षिप्यते, ततः शलाकापल्यमुत्पाटय प्रतिशलाकापल्यगतचरम सर्वपाक्रान्ताद् द्वीपात समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रमेकैकं सर्वप प्रक्षिपेद्यावदसौ निष्ठितो भवति । ततः प्रतिशलाकापल्ये प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपत्यमुत्पाटयेत् उत्पाटय च शलाकापश्य मत चरमसर्पपाक्रान्ताद् द्वीपात्समु दादा परतो द्वीपसमुच्येकैकं सर्व प्रक्षिपस्ताय यावदस निःशेषतो रिको भवति । ततः शलाकापये प्रथमा शलाका प्रक्षिप्यते । ततोऽनन्तरोक्लानवस्थित पल्यगतचरमसर्षपाक्रान्तो द्वीपः समुद्रो वा यस्तत्पर्यन्तविस्तरा स्मको नवस्थितपस्यः कल्पयित्वा सर्पदेशपूर्यते ततस्तं समुत्पाटय ततो निष्ठितस्थानात्परतो द्वीपसमुद्वेष्वेकैकं सर्व प्रक्षिपेद्यावदसौ ( निष्ठितो ) निर्लेपो भवति । ततो द्वितीया शलाका इलाका पत्ये प्रक्षिप्यते एवं शलाकापल्य
3
पूरणीयः । एवमापूरणोत्पाटनप्रक्षेपपरम्परया तावद्वक्लव्यं यायन्महाशलाकापल्पप्रतिशलाका पल्पशलाकापल्यानावस्थि तपत्याः सर्वेऽपि परिपूर्णशिखायुक्ताः समापूरिता भवन्ति । एतदेव निगमयग्राह एवं पदमेहि' इत्यादि, एवमनेन प्रदर्शितक्रमेण प्रथमैरनवस्थितपल्पेद्वितीयमेव द्वितीयकं शलाकापल्यं भरस्य पूरय, तेथ द्वितीयस्थानवर्तिभिः शलाकापश्यैस्तृतीर्थ प्रतिशलाकापा मरख, तेस प्रतिशलाकापल्यैः, तुर्यम् - चतुर्थ महाशलाकापल्यं तावद्भरस्व यावत् किलेण्यासाबाद संसूचकः स्फुटा व्याप्ताः सशिला१८
"
Jain Education International
( ६६ ) अभिधानराजेन्द्रः ।
"
"
संखेज्जय
ता इति यावद्यत्यारचतुःसंख्याः अनवस्थितशला कामविश लाकामहाशलाकाख्याः पल्या भवन्तीति ।
ततश्चतुर्णी पल्यानां पूर्णत्वे यत्सम्पद्यते तदाऽऽहपदमतिपन्नुद्धरिया, बीबुदहीपलचउसरिसवाए थ । सच्चो वि एमरासी, रूसो परमसंखिर्ज ।। ७७ ।।
प्रथमम् आर्य यत्त्रिपत्यं पत्यत्रयमनवस्थितमाकाप्रतिशलाकाख्यं तेनोद्धृता एकैक सर्षपप्रक्षेपेण व्याप्ताः प्रथमंत्रिपल्योद्धृताः क एत इत्याह-द्वीपोदधयो, न केवलं द्वीपोदधयः पत्यचनुष्कसर्षपाय किं भवतीत्वाह-सर्वोऽपि समस्तोऽध्येषोऽनन्तरोक्तः - सर्षपव्याप्तद्वीपसमुद्रपल्यच तुष्कगतः सर्वपलक्षणो राशिः संघातो रूपोनः- एकेन सर्वपरूपेण रहितः सन् परमसंख्येयमुत्कृसंख्यातकं भवतीति । तदेवं तावदिद मुत्कृष्टसंश्येयकम् जन्तु हो, जोरपोखराले यानि संख्यास्थानानि सर्वाणि मध्यमं संदेयकमिति सा मर्थ्यादुक्तं भवति । सिद्धान्ते यत्र क्वचित् संख्यातग्रहणं करोति तत्र सर्वत्रापि मध्यमं संख्येयकं द्रष्टव्यम् | यदुक्लमनुयोगद्वारचूर्णै- "सिद्धन्ते य जत्थ जत्थ संखिजगगहसं, तत्थ तस्थ अजनमकोसर्व दटुवंति। इदं बोर संख्येयकमित्थमेव प्ररूपयितुं शक्यते द्विकादिदशशत सहखल कोट्यादिशीर्षप्रहेलिकान्तरातिभ्योऽतिबहुना समतिक्रान्तत्येन प्रकारान्तरेणाख्यातुमशक्यत्वात् । यदाडुः प्रसि द्धसिद्धान्तसन्दोहविवरणप्रकर णकरण प्रमाणप्रथनावाप्तसुधांशुधामधवलयशः प्रसरधवलित सकलवसुन्धरावलयश्रीहरिभद्रसूरिपादा अनुयोगद्वारटीकायाम् " जंबुद्दीवप्पमाणमे सा बचारि पज्ञा पढमो पपिनो, पीओ सलागापो,
-
श्री डिसलागापनो, बडत्यत्रो महाखलागापल्लो पर च उरो वि रयणप्पहपुढवीए पढमं रयणकंडं जोयणसहस्सावगाहं भिन्तू विइए वयरकंडे पट्टिया इमा ठवणा (०००० ) एए ठविया । एगो गणणं न उवेह दुष्पभिई संखं ति काउं, तत्थ पढमे श्रणवट्टियपल्ले दो सरिसवा पक्खित्ता एयं जहन्नगं जिगं ततो गुत्तरही तिनि चउरो पंच० जाव सो पुगो असरसयं न पडिप्रति ताहे असम्भावयं पहुच वुश्चति । तं को वि देवो दावो उक्वित्तं वामकरयले काउं ते सरिसवे जंबुद्दीवाइ (ए) एगं दीवे एगं समुद्दे पक्खिविजा • जाव निट्टिया । ताहे सलागापले एगो सरिसवो छूढो जत्थ निट्ठियो तेण सह आरिलपहिं दीवसमुद्देहिं पुणो श्रनो पल्लो आइजर, सो वि सरिसवाणं भरियो । तो परश्रो एकेक दीवसमुद्देसु पवितेस निद्वाविध तंत्र सलागापले विश्या सल्लागा पक्खिता । एवं पट्टियज्ञकरणकमेव सलावग्गणं करोति, तेण सलागापलो सखागारा भरिओ कमागतो अणवडियो वि तो सलागापल्लो सलागं न पडिच्छर ति कार्ड सो वेव निट्टियद्वाणाओं परओ पुष्वकमेण उक्खिसो पक्ति मिट्टियो य तो पडिसलागापने पदमा
I
लागा ख़ुदा तो अवद्वियो उक्खितो निट्टियट्ठाणाओ पर पुम्बकमेण पलितो विडिओ य तो सलागापले सलागा पक्खित्ता एवं अरणं असं प्रणवडिण्य आरिनिकिरतेय जादे पुणो सलागापलो भरियो
5
For Private & Personal Use Only
www.jainelibrary.org