________________
संगल अभिधानराजेन्द्रः।
संगह संगल-सम घद-धा० । संघटने, “समो गलः" ॥ ८।४।। श्रुतोपादाने, स्था०५ठा०३ उ० । व्य। संग्रहणं संग्रहः । ११३ ॥ अनेन सम्पूर्वस्य घटतेवैकल्पिको गलादेशः। संग- व्यसनादौ सहायकरणे, स्था० १० ठा०३ उ० । शिष्यास लह । संघटते । प्रा०४ पाद ।
संग्रहणे, प्रति० । पं० भा०। संगलिया-सङ्गलिका-स्त्री० । कलिकायाम् , अणुः । दब्वे भावे संगहों, दवे आहारमादिएहिं तु । संगह-संग्रह-पुं० । संग्रहणं संग्रहः । स्वीकरणे,स्था० ८ ठा०३
सिक्खावणमगिलाप, गेलम्मे यावि करणं तु ॥ उ० । संग्रहो द्विधा-द्रव्यतो, भावतश्च । तत्र द्रव्यत्तः-आहा
भावम्मि संगहो खलु, गाणादी तत्तु होति बोधब्बो । रोपध्यादीनाम् , भावतः सूत्राएँ । व्य० ३ उ०।
जह बट्टावेउं वा, गच्छं तु उवायकुसले तु ॥ सम्प्रति संग्रहकुशलो व्याख्येयस्ततः संग्रहप्ररूपणार्थमाह
संसारभउद्विग्गो, संविग्गो सोऽवि होति णायचो । दव्वे भावे संगहों , दव्वे ऊ उक्खहारमादी उ ।
एतेसिं तु पदाणं, चउभंगा होंति एकेके ।
तदुभयविसारदो खलु, न संगहे कुसलों एत्थ चउभंगो। साहिजादी भावे, परूवणा तस्सिमा होइ ॥ १५० ॥
तदुभयवाए कुसले, एत्थं पि तु होति चउभंगा ॥ संग्रहो द्विधा-द्रव्ये, भावे च । तत्र द्रव्ये-उक्षा
तदुभयसंविग्गेहि वि, चउभंगो एव होति कायव्यो । दिकः , आहारादिकश्च । उक्षा-बलीवर्दः । भावे भावविषयः साहाय्यादिकस्य भावसंग्रहस्य इयं-वक्ष्यमाखा भव
एवं गुणजातियस्स, पब्यावेउं तु कप्पति तु ॥ ति प्ररूपणा।
पवावेंतों भणिचा । पं० भा०१ कल्प। तामेवाह
" दवे भावे संगहों, दब्वे आहारवत्थमादीहि । साहिअवयण वायण-अणुभासण देसकालसंसमरण ।
भावे गाणादीहि तु, संगेएहति संगहो तेणं " (पं० भा०
५ कल्प । ) इत्युक्तलक्षणायां गौणानुशायाम् , नं० । उग्राअणुकंपणमणुसासण-पूयणमभंतरं करणं ॥ १५१ ॥
दिक्षत्रियसंघे, ति। संधुंजणसंभोगे, भत्तोवहिअनमन्नसंवासो।
उग्गा भोगा रायम-खत्तिया संगहो भवे चउहा । संगहकुसल गुणनिही,अणुकरणकारावणनिसग्गो।१५२ आरक्खि (ग) गुरुवयंसा, सेसाश्रो खत्तिया होति ।। 'साहिलं' सहायकृत्यकरणं वचनमाभाषितस्य इच्छाकार- ति। संगृह्णाति सामान्यरूपतया सर्ववस्तु क्रोडीकरोतीति भणनम्,अथवा-अभिग्रहस्य-गृहीतमौनव्रतस्थ वचनविषयेन संग्रहः । ग०२ अधि०। अष्ट । स्था० । अनु० । सूत्र० । केनाऽप्याभाषणं कृते तस्योत्तरभणनं वचनं 'वायण' त्ति (अत्रत्या व्याण्या 'जार' शब्दे चतुर्थभागे १४३८ पृष्ठे गता।) वाचनया कान्ते गुरौ साधूनां ददाति वाचनम् । अनुभाषपं नाम-आचार्येण भाषिते पश्चाद्वाषणं, न पुनः प्रधानीभू
संगहियपिडियत्थं, संगहवयणं समासतो विति । याचार्यभाषणादग्रेऽवभाषते । देशकालसंस्मरणं नाम अस्मि
सम-श्राभिमुख्येन गृहीत उपात्तः संगृहीतः, पिण्डित एकन देश अस्मिन् काले च कर्तव्यमिदं ग्लानादीनामिति विशा- जातिमापनः अर्थों विषयो यस्य तत्संगृहीतपिरिडतार्थम् । य यद्देशे यत्काले स्मारयत्याचार्याणां ग्लानादीनामनुकम्पनं- संग्रहस्य वचनं संग्रहवचनं समासतः संक्षेपेण अवते तीर्थकदुःखार्सस्यानुकम्पाकरणं बालवृद्धासहायान् यथादेशकाल- रगणधराः। किमुक्तं भवति-सामान्यप्रतिपादनपरः संग्रहनयः, मनुकम्पते इति भावः। (अनुशासनस्य व्याख्या 'अणुसासण' शब्दव्युत्पत्तिश्चैवम्-संगृह्वाति अशेषविशेषविरोधनद्वारेण शब्दे प्रथमभागे ४२१ पृष्ठे गता।) पूजनं नाम यथाक्रमं गुर्वादी सामान्यरूपतया समस्तं जगदादत्ते इति संग्रहः । प्रा० नामाहारादिसम्पादनविनयकरणम् ,यदि वा-ज्ञानाचारादिषु म०१०। पञ्चस्वाचारादिषु यथायोगमुद्यच्छतामुपवृंहणम् ,अभ्यन्तरक
अथ संग्रहनयं विवृणोतिरणं नाम-द्वयोः साध्वोर्गच्छमेढीभूतयोरभ्यन्तरे कुलादिका
संग्रहो द्विविधो ज्ञेयः, सामान्याच्च विशेषतः। यनिमित्तं परस्परमुल्लपतोस्तृतीयस्योपशुश्रूषोर्बहिष्करणम् । अथवा-यदिष्टः सन्नभ्यन्तरे गत्वा तत् गच्छादि
द्रव्याणि चाविरोधीनि, यथा जीवाः समे समाः॥१२॥ प्रयोजनं ब्रूते पतदभ्यन्तरकरणम् । यदि वा-तेन सह ये संगृह्णातीति संग्रहः , अथवा-संगृह्यते अनेन साबाघभावं मन्यन्ते तानपि तथाऽनुवर्तयति यथा तं तेजस्वि- मान्यविशेषाविति संग्रहः , स च द्विविधः-द्विप्रकानमभिमन्यन्ते पतवम्यन्तरकरणम् ॥१५१॥ संभोजनं नाम-य- रस्तयोरेकः सामान्यौधात् सामान्यसंग्रहः ,१ द्वितीयो सभोगिकैः सह भोजनसंयोगः, 'भत्तोवहीति' यदि भक्तमुप- विशेषाद् व्यक्तर्विशेषसंग्रहः २, इत्थं द्विमेवः । अथानयोः धि वा संभोगयति । किमुक्तं भवति-ययस्योपकारकं भक्तम- प्रत्येकमदाहरणे द्रव्याणि धर्मास्तिकायादीनि अविरोधीनि पधिर्वा तत्स्वयमुत्पाद्य तस्मै ददाति ततो गृह्णाति परस्परविरोधरहितानीत्यर्थः। एकद्रव्यसनावे द्रव्यषटूमेव वा तथा ' अन्नमचं संवासे ' इति साम्भोगिकैः प्राप्यते इति प्रथमोदाहरणम् , यथा स जीवाः सर्वे:परस्परमेकत्र वसनमेतानि कुर्वाणः संग्रहकुशलः ।। विरोधिनो जीवा हि संसृतिविषयिणः सिद्धिविषयिणश्चानव्य० ३ उ०। (अन्यदव 'संगह कुसल'शब्दे वक्ष्यते।) न्ता वर्तन्ते । तेषां निरुक्रिः-जीवति चैतम्यादिति जीवः । संगृहातीति संग्रहः । संग्राहके, व्य०३३० । शिष्याण अथ च जीव प्राणधारणे, सत्र प्राणा विधा-द्रव्य-भावभेदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org