________________
संगह
त् । तत्र च द्रव्यप्राणा दश, भावप्राणाश्चत्वारः १ मोक्षप्रासौ यद्यपि द्रव्यप्राणानां कर्मजन्यानां सर्वथा क्षयस्तथाऽ पि जीवनलक्षणा जीवस्य भावप्राणाः सहचारिणः कर्मासद्भावेऽपि भवन्ति सिद्धानामपि जीवत्वात् भावप्राणा भवन्ति, श्रतो मुक्ताः संसारिणश्च जीवाः । मुक्ताः पुनः पञ्चदशभेदाः, संसारिणो देवनारकतिर्यङ्मनुष्य भेदाच्चतुर्द्धा तत्रातिमभेदयोः पभेदाः तत्रापि मनुष्यस्य पञ्चाशशक्षण एक एव भेदः तिर एकस्मादारभ्य पञ्च यावत् । अभेदादेकाक्षइ पक्षज्य क्षचतुरक्षपाभेदात् पञ्च भवन्ति। एवं भेदतोऽपि जीवाः सबै अविरोधिनः समाविशेषसंग्रहा अथ संग्रहरूपमुपयन्ति सामान्यमात्रग्राही परामर्थः संग्रह इति सामान्यमात्रमशेषविशेषरहितम् । स तु इप्यरथादिकं रातीत्येवंशील समेकीभावेन विशेषराशि गृह्णातीति संग्रहः। श्रयमर्थः- स्वजातेर्दृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया बहवं स संग्रह इति अनुभेदानादर्शयन्ति, अनुभविकल्पः परः अपरश्चेति । तत्र परसंग्रहमाद्दुःअशेषविशेषेोदासीन्यं भजमानाः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रह इति परामर्श इति अमेयोजनीयमुदाहरति विश्वमेकं सदविशेषादिति 'बधे' ति - मि हि सदिति ज्ञानानिधानानुवृचिलिङ्गानुमिति सत्ताकल्पकत्वमशेषार्थानां संगृह्यते ।
( ७४ ) अभिधानराजेन्द्रः ।
,
अथ संग्रहनयमेवं दर्शयन्नाहसंग्रहभेदकव्यवहारोऽपि द्विविधः स्मृतः । जीवाजीवौ यथा द्रव्यं, जीवाः संसारिणः शिवाः || १३ || संग्रहस्य नयस्य यो भेदको विषयस्तस्य दर्शकः स व्यवहारनयः कथ्यते, व्यवहियते संग्रह विषयोऽनेनेति दयबहारः सोऽपि द्विविधः द्विप्रकारः स्मृतः कथितः, तस्यै ब-पूर्वोदितस्य महनयस्य मेयस्यापि भावनाव्यापत एकः सामान्यसंग्रहमेव कव्यवहारः १, द्वितीयो विशे.
संग्रह भेदव्यवहारः २अथ तयोरुदाहरणे तत्राद्यस्योदाहृतिर्यथा जीवाजीयो इय्यम् । अत्र जीवस्य वेत 'नस्य जीवस्याचेतनस्य संप्रहसामान्यविषयत्वाद् द्रव्यमिति एकैव संज्ञा । कथम्?, द्रवति तांस्तान् पर्यायान् गच्छतीति त्रिकालानुयायी यो वस्त्वंशस्तद् द्रव्यमिति व्युत्पश्या स्वगुणपूयययस्येोभयोरपि जीवाजीईयपदं साधारणमित्यर्था जीवद्रव्यमजीवद्रव्यमिति सामान्यसंग्रहभेदकव्यवहारः १, अथ जीवा संसारिण, सियासत्र जीवानामन्तानां येत म्यतां संसारित्वं विशेषवारा असो द्वितीय भेदः विशेष संग्रह भेदव्यवहारः २ पयमुत्तरोतरविवक्षया सामान्यविशेषवस्वं भावनीयम् ० ६ ० ( संघहस्वरूपोपवर्णनं 'राय' शब्दे चतुर्थभागे १८५६ पृष्ठे |
गतम् । )
Jain Education International
प्रकारान्तरेण संग्रह पतिसंग्रहः संगृहीतस्प पिडितस्य च निश्वयः । संगृहीतं परा जातिः, पिण्डितं च परा स्मृता ।। २२ ॥ संग्रह इति-संगृहीतस्य पिडितस्य च निश्वयः - हस्तत्र संगृहीतं परा सर्वव्यापिका जातिमतापाता म
संगह
"
हासामान्यमिति यावत् पिडितं त्वपरा देशव्यापिका - जातिद्वेष्यत्वादिसामान्यमिति यावत् । यद्यप्येतदुभयथाहिरवं प्रत्येकप्राहिण्ययासप्रत्येकमादित्य चाननुगतं तथाऽपि सामान्यमात्राभ्युपगमप्रवचैकदेशबोधत्वं संपनयत्यमिति लक्षणं बोध्यम् संग अपसिंगच समासो विंति ति सुस्वारस्याचेत्यमुनिक गमाद्यपगतार्थपर्व संग्रहश्व विशेषविनिमको शुद्धयपथविनिर्मात्यादि यथासम्भवमुपादेयस्तेन न प्रस्थले सामान्यविधयाऽसंग्रद्वात्तत्स्थलप्रदर्शित संग्रह नये ऽव्याप्तिरित्यादिकं बोध्यम् ।" अर्थानां सर्वैकदेशग्रहणं संग्रहः " इति तस्वार्थमाण्यम् । अत्र सर्व सामान्यम् एकदेशस्य विशेषस्तयोर्महणं संग्रहः सामान्यैकशेषस्वीकार इत्यर्थः । श्रयं हि घटादीनां भवनानर्थान्तरत्वाद्भावांश एव च प्रत्यक्षादिप्रमाण वृत्तेस्तमात्रत्वमेव स्वीकुरुते, घटादिविशेषविकल्पस्त्यविचोपजनित एवेति मन्यते तद्वषावृत्तिव्यवहारोऽप्यस्य प्रतियोगिसापेक्षत्वेन कल्पना मूल एवायं चाऽशुद्ध संग्रहविषय एव तदवान्तरभेदास्तु यत् यत् सामान्यान्तर्भावेन विधिव्यवहारं प्रवर्तयन्ति तत्तत्सामान्येकशेषस्वीकारिणो द्रष्टव्याः, तादृशतादृशसंग्रहनयविचारे च तत्तदवान्तरधर्माकारतिनिधितं मतिज्ञानमपि जायत एच, रूपविशेषवान्मणि पद्मराग इत्युपदेशार्थप्रतिसन्धानानन्तरं चाक्षुषोपयोगे पझरागाकारमिव प्रत्यक्षमिति कार्यविशेषादपि तद्विशेष इति विक
संग्रहावान्तरभेदैरेव संप्रायार्थव्यवहारभेदमुपदर्शयतिएक द्वित्रिचतुःपञ्चषभेदा जीवगोचराः । भेदाभ्यामस्य सामान्य-विशेषाभ्यामुदीरिताः ॥ २३ ॥ एकेति चेतनत्वेन जीव एका, प्रसस्थावराभ्यां द्विविधः, पुंवेद १ श्रीवेद २ नपुंसकयेदेखिविधः देवमनुष्यतिर्यग्नाएकगतिभेदैश्चतुर्विधः, एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियभेदात्पञ्चविधः, पृथ्वीकाया कायतेजस्कायवायुकायवनस्पतिकायत्रसकायभेदात् चविधः इत्येयं येजीवगोचराः संग्रहमकारा उदीरिताः सिद्धा
नयस्य सामान्यविशेषाभ्यां सामान्य संग्रह विशेष संग्रद्दलक्षणाभ्यां भेदाभ्यामवगन्तव्याः ।
नैगमव्यवहारयोरपेक्षया यथाऽस्य शुद्ध तथा उपचारा विशेषाथ, नैगमव्यवहारयोः । इष्टा बनेन नेप्यन्ते, शुद्धार्थपचपातिना ॥ २४ ॥ उपचारा इति-उपचाराः गीयद्वारा विशेषात इयावृत्तिरूपा नैगमव्यवहारयोरिष्टाः शुद्धार्थपक्षपातिना एसमयापेक्षया विषय कर्षाभिमानिना हि निश्चितमनेन संग्रहनयेन मेध्यन्ते, तथा च-नैगमव्यवहारसंमतोपचार विशे पानवलम्बित्वादस्य शुद्धा स्वसमयावधितोपचारविशेपयोः चयनेनाऽपि नापोत इति भावः । नयो० । स्वा० सम्म । अत्यर्थमा धनमेलने, अनुसं ऽनेनेति संग्रहः । " पुनानि घः ॥ ५ । ३ । १३० ॥ इति करणे घ (म्) प्रत्ययः। संग्राहके, पं० [सं० १ द्वार।
For Private & Personal Use Only
www.jainelibrary.org