________________
संगहएकय अभिधानराजेन्द्रः।
संगहाण संगहएकय-संग्रहैकक-पुं० । पककरूपे संग्रहे, स्था०४ ठा०२ संगहज्माण-संग्रहध्यान-नासंग्रहोऽत्यर्थमतृष्णया धनमेलनं
उ० । ( व्याख्या 'एक्केक' शब्दे तृतीयभाग १ पृष्ठे गता।) तस्य ध्यानम् । मध्यमवणिजि इव धनसंग्रहाध्यवसाये, संगहकाय-संग्रहकाय-पुं० । संग्रहण-संग्रहः, स एव कायः | अनु। संग्रहकायः । कायभेदे, आव०५०।
संगहट्टया-संग्रहार्थता-स्त्री० । संग्रहः-शिष्याणां श्रुतोपादानं संगहकुसल-संग्रहकुशल-पुं० । उपध्यादिना साधूनां संग्रह- स एवार्थः प्रयोजनं तद्भावस्तत्त्वम् । संग्रह एवार्थों यस्य करणनिपुणे, व्यः । स च (संग्रहकुशलः) पुनः कथंभूत स संग्रहार्थः । स्था०५ ठा० ३ उ० । कथं नु नामैते शिइत्याह-संग्रहानुगता ये गुणास्तेषां निधिरिव गुणनिधिः, प्याः सूत्रार्थसंग्राहकाः सम्पत्स्यन्ते इत्येवरूपे संग्रहनिमित्ते, तथा-अनुकरण नाम-यत्सीवनलपादि कुर्वन्तं रटा ब्रूते- श्रा० म०१ अ०। इच्छाकारेण तवेदमहं करिष्यामि कुरुते वा, कारापणं या न यत्स्वयं करणे अकुशलानन्यानपीच्छाकारेण कारापयति
संगहाण-संग्रहस्थान-न० । संग्रहो शानादीनां शिष्याणां वा तस्मिन् निसर्गः स्वभावो यस्य सोऽनुकरणकारापणनिस- तस्य स्थानानि-हेतवः सग्रहस्थानानि शानाशष्ययाः सग्रहगः , इत्थंभूतस्तस्य स्वभावो यदि अनभ्यर्थित एव करोति
। हहेतौ, ग०१ अधिः । स्था। कारयति चेति भावः।
संग्रहस्थानसूत्रम्सम्प्रति कतिपयपदव्याख्यानार्थमाह
आयरियउवज्झायस्सणं गणंसि सत्तसंगहठाणा पम्मत्ता, वयणे तु अभिग्गहिय-स्स केणऽवी तस्स उत्तरं कुणति ।।
तं जहा-आयरियउवज्झाए गणंसि आणं वा धारणं वा संजा जयणाए किएहं, ते उ गुरुम्मी वयणं देइ ॥१५३॥
पउंजित्ता भवति,एवं जधा पंचट्ठाणेजाव आयरियउवज्झावचने-वचनविषये अभिग्रहिकस्य-गृहीताऽभिग्रहप्रतिपअमौनव्रतस्येत्यर्थः । केनापि प्रश्ने कृते सति तस्योत्तरं यद्
एगणंसि आपुच्छियचारी यावि भवति नो प्रणापुच्छियचाभणत्येष वचनसंग्रहकुशलः । पश्चार्द्ध सुगमम् ।
री यावि भवति । पायरियउवज्झाए गणसि अणुप्पन्नाई उसाहूणं अगुभासइ, आयरिएणं तु भासिए संते । वगरणाई सम्मं उप्पाइत्ता भवति,आयरियउवज्झाए गणंसि सारेयायरियाणं, देसे काले गिलाणादि ॥१५४ ॥ पुव्वुप्पन्नाई उवकरणाई सम्मं सारक्खेत्ता संगोवित्ता भवति अत्र साधूनामिति पदं पश्चात् गाथायां सम्बध्यते ।
णो असम्म सारक्खत्ता संगोवित्ता भवइ । आयरियउवशेषपदव्याख्यानार्थमाइ
ज्झायस्स णं गणंसि सत्त असंगहठाणा पहलत्ता, तं जहादुक्खत्ते अणुकंपा, अणुसासणभञ्जमाणरक्खो वा।
आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्म जो वा जहुत्तकारी, अणुसासणकिच्चमेयं तु ॥ १५५ ।।
पउंजित्ता भवति, एवं०जाव उवगरणाणं नो सम्मं सारइयमपि व्याख्यातार्था । ( व्य० ) (अभ्यन्तकरणम् 'अभं | क्खेत्ता संगोवेत्ता भवति । (सू० ५४४) सरकरण' शब्दे प्रथमभागे व्याख्यातम् ।) संभुञ्जण संभोगे-णभुजएजस्स कारगं भत्तं ।
'आयरिए' त्यादि, प्राचार्योपाध्यायस्येति समाहारद्वन्द्वः तं घेत्तुमप्पणा से, देइ एमेव उवहिं पि ॥ १५६ ॥ कर्मधारयो घा। गणे गच्छे संग्रहो ज्ञानादीनां शिष्याणां वातसंभोजनं नाम-यत्संभोगेन योजयति । साम्भोगिकैः सहै- स्य स्थानानि-हेतवः संग्रहस्थानानि , आचार्योपाध्यायो का भुले इति । तथा यद्यस्य कारकम्-उपकारकं भक्तं तदा- गणे आशा वा-विधिविषयमावेशं धारणां वा-निषेधविस्मना गृहीत्वा तस्मै ददाति । एवमेवोपधिमपि उपधिरपि षयमादेशमेवं सम्यक प्रयोक्का भवति, एवं हि सानादिसंयो यस्योपकारकस्तं स्वयमुत्पाद्य तस्मै ददाति ।
प्रहः शिष्यसंग्रहो वा स्याद् , अन्यथा तद्रंश एवेति प्रतीतम्। पतेन 'संभोगे भत्तोवहीति' व्याख्यातं परस्प
यतः-"जहि नत्थि सारणा बा-रणाय पडिचोयणा य गच्छरमेकत्र संवासः सुप्रतीतत्वान्न व्याख्यातः। म्मि । सो उ अगच्छो गच्छो,मोत्तव्यो संजमत्थीहिं ॥१॥ " अणुकरण सिव्वणले-वणादिअणुभासणा उ दुम्मेहो। इति । ' एवं जहा पंचट्ठाणे त्ति ' तच्चेदम्- आयरिएरिसो तस्स निसप्मा, भणियं एरिससहावो ॥१५७।।
यउवभाए णं गर्णसि अहाराहणियाए कितिकम्मं पउंजिअनुकरण नाम-सीवनलेपनादि स्वयं किचित् कुर्वन्तं दृष्टा
त्ता भवति २ आयरियउवज्माए गं गणसि जे सुयपज्जवजाइच्छाकारेणानुशाप्य करोति । तथा दुर्मेधसि स्वयं सीव
ते धारे ते काले काले सम्म अणुप्पवाइत्ता भवइ ३ आयमलेपनादि कर्तुमनुजानाति, स्वयं तावत्करोत्येव किंत्वन्या- रियउवज्झाए णं गणसि गिलाणसेहवेश्रावच्चं सम्मं श्रनपि भाषते । यथा कुरुतैतस्य महानुभागस्यैतत्करणम् । म्भुट्टित्ता भवा४ायरियउबज्झाए णं गणसि आपुच्छिईरशस्तस्यानुकरणे कारापणे च निसर्गः स्वभावः । “जं यचारी यावि हवा, नो प्रणापुच्छियचारी ५, स्थानद्वर्य भणियं" ति किमुक्तं भवतीत्यर्थः-ईरशस्वभाव उक्तः त्विहैवेति , व्याख्या तु सुकरैव, नवरमाप्रच्छनं गच्छस्य , संग्रहकुशलः । ब्य० ३ उ०। ( उपग्रहकुशलः 'उबग्गहकुश- यत उनम्-"सीसे जा आमंते, पडिच्छगा तेण बाहिरं ल' शब्दे द्वितीयभागे व्याख्यातः।)
भावं । अह इयरे तो सीसा, तेव समत्तम्मि गच्छति ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org