________________
संगहहाण अभिधानराजेन्द्र।।
संगारसमय तरुणा बाहिरभावं, न य पडिलेहोवहीण किरकम्मं । मूलग- इए उद्देसए. जाव नो खलु तत्थ सत्थं कमति । पत्तसरिसगा, परिभूया वच्चिमो थेरा ॥२॥” इति ।
(सू०-६३५) तथा-'अणुप्पनाई' ति अनुत्पन्नानि-अलब्धानि उपकरणानि बस्नपात्रादीनि सम्यग्-एषणादिशुचया ' उत्पा
'देवेण' मित्यादि, 'तासिं बोदीणं अंतर' प्ति तेषां दयिता' सम्पादनशीलो भवति, संरक्षयिता-उपायेन चौ
विकुम्वितशरीराणामन्तराणि ' एवं जहा अट्ठमसए ' रादिभ्यः सोपयिता-अल्पसागरिककरणेन मलिनतार
इत्यादि अनेन यत्सूचितं तदिदम्-'पापण वा हत्येण वा क्षणेन वेति । एवं संग्रहस्थानविपर्ययभूतमसंग्रहसूत्रमपि भा
अंगुलियाए वा सिलागाए वा कट्टेण वा किलिंचेण या बनीयमिति । स्था०७०३ उ०।
प्रामुसमाणे वा प्रालिहमाणे वा विलिहमाण वा अन्नय
रेण वा तिक्खेणं सत्थजाएणं आछिदमाणे वा विञ्छिसंगहणी-संग्रहणी-खी। संग्रहगाथायाम् , स०।
बमाणे वा अगणिकापण वा समोडहमाणे वा तेसिं जीवसंगहदाण-संग्रहदान-न० । दानभेदे, संग्रहणं संग्रहो व्यस-] प्पएसाणं आवाहं वा वाबाई वा करेइ छविच्छेयं वा उनादी सहायकरणं तदर्थ दानं संग्रहदानम् । अथवा-भेदा
प्पाएर?, णो दणटे सम?' ति व्याख्या चास्य प्राग्वत् । हानमपि संग्रह उच्यते, पाहच-'अभ्युदये व्यसने वा,
भ०१८ श०७ उ०। (रथमुशलसंग्रामवक्तव्यता 'रहमुसल' यत् किंचिहीयते सहायार्थम् । तत्संग्रहतोऽभिमतं, मुनि
शब्दे षष्ठे भागे गता। ) ( देवासुरसंग्रामवलाध्यता भिर्दानं न मोक्षाय ॥३॥ इति । स्था० १० ठा० ३ उ०।। 'देवासुरसंगाम' शब्दे चतुर्थभागे उका।) संगहपरिमा-संग्रहपरिज्ञा-स्त्री० । संग्रहः स्वीकरणं तत्र प
संग्रामकाल-संग्रामकाल-पुं०। परानीकयुद्धावसरे, सूत्र०१
भु०३१०३ उ०। रिक्षानं नामाभिधानम् । मष्टम्यां गणिसम्पदि,स्था०८ ठा०३। उ० दशा०। (संग्रहप्रतिक्षायाः व्याख्या गणिसंपया' शम्दे
संगामरह-संग्रामरथ-पुं० । संग्रामयोग्ये रथे, यस्योपरि प्रावतीयभागे ५२६ पृष्ठादारभ्य द्रष्टव्या ।)
कारानुकारिणी कटीप्रमाणा फलकमयी वेदिका क्रियते
यत्रासद्वैः संग्रामः क्रियते । अनु० । । संगहसुत्त-संग्रहस्त्र-1०। प्रभूतार्थसंग्राहके सूत्रे, सूत्र० १ संगामसंकड--सग्रामसक्ट-न । संग्रामसहने, प्रश्न. ३
आध० द्वार। संगहाभास-संग्रहाभास-पुं० । अयथार्थसंग्रहनये, रला. ७
संगामसीस-संग्रामशीर्ष-न० । संग्राममूर्धनि, प्राचा०१७०६ परि०। ( सत्ताद्वैतं कुर्वाणः ‘णय' शम्दे बतुर्थभागे १९०३ १०३ उ०। “एस संगामसीसे वियाहिए।" संग्रामशिरसि पृष्ठे व्याख्यातः।)
परानीकनिशिताष्टकृपाणानि यत्र प्रभासचलितोद्यतसूर्यसंगहिय-संग्रहीत-म० । भावे का प्रत्ययः । सामान्याभिमु- विडद्भुतविद्युनयनचमत्कृतिकारिणि कृतकरणेऽपि सुस्येन प्राणे अनुगमे, सर्वव्यक्तिधनुगतस्य सामान्यस्य प्र
भटचित्तविकारं न विद्यते एवं मरणकालेऽपि समुपस्थिते तिपादने,विशे० । अनु । प्रा० चू०। बढीकृते, अं० ३ वक्षः।
परिकर्मतः मतेरप्यन्यथाभावः कदाचित्स्यादतो यो मरणशिष्यत्वेनाभिते, आभिमुख्येन गृहीते, प्रा० म०१ मा मा०
काले न मुह्यते स पारगामी । आचा०१ श्रु०६ अ०५ उ०। चू० । प्राश्रिते, स्था०८ ठा० ३ उ०।
संगामिय-संग्रामिक-त्रि०। संग्रामप्रयोजने, स्था० ५ ठा०१
उभामा। संगहवग्गहणिरय-संग्रहोपग्रहनिरत-
त्रिसंग्रह उपदेशादिमा,उपग्रहो वनादिना, व्यत्यय इत्यन्ये तत्र निरतः। संग्रहो
संगामिया-सांग्रामिकी-स्त्री० या संग्रामकाले समुपस्थिते
सामन्तादीनां शापनार्थ वाद्यते । कृष्णवासुदेवस्य भेया॑म् , पग्रहयोरासक्ने, पं०४द्वार।
मा०चू०१०। विशे० । श्रा० म०। मंगाम-मंगाम-पु० । रणशिरसि , सूत्र. १ भु०३०१ - र-401 सोते. सत्र ११० १ ० १ उ० । उ० । स्था० । भाचा० । प्रश्न । महजनसमक्षकलहे,
भा०प०मा०म०। १० । स्थानमा० । आचा। तं० । संग्रामे इता देवलोकं यान्ति । भ०७ श० ६ उ०।
संगारा-सङ्गारा-स्त्री० । प्रव्रज्याभेदे, 'संगारमलिणाते, सत्तदेवे णं मंते ! महाडिए जाब महे सक्से रूब- विधाकासि जह तु संगारं।' पं०भा०१ कल्प । पं० चू। सहस्सं विउन्वित्ता पभू भन्नमन्नेयं सद्धिं संगाम सं-संगारदत-सङ्गारदत्त-त्रि० । सहारः-सङ्केतः स दत्तो यस्य गामित्तए १. ता पभ । तानो संभंते ! बोंदीमो शैक्षस्य स संगारदसः। श्राहिताझेराकृतिगणत्वात् कान्तस्य किं एगजीवाडाभो भणेगजीवफुडामो?, गोयमा!
परनिपातः । कृतसङ्केते शिष्यादिके, पृ० ३ उ०।
संगारपवजा-सङ्गारप्रव्रज्या-स्त्री० । प्रवज्याभेदे, स्था। एगजीवकुडामो यो प्रणेगजीवफुडाभो । तासि शं भंते!
('पवजा' शब्दे पश्चमभागे ७३० पृष्ठे व्याख्या गता।) बोंदीणं अंतरा किं एगजीवफुडा प्रणेगजीवफुमा १ ,
संगारसमय-सङ्गारसमय-पुं०। सकारः सङ्केतस्तपः सगोयमा! एगजीवफुडा नो प्रणेगजीवफुडा । पुरिसेणं |
मयः सङ्गारसमयः । सङ्केतरूपे समयभेदे , सूत्र० १ ०१ मंते ! अंतरेणं हत्थेण वा एवं जहा अदुमसए त- भ०१०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org