________________
सुत्तफा
सुत्तत्थकप्पिय
अभिधानराजेन्द्रः। बते एप उभयकल्पिकः । १०१३०१ प्रक० । नं। सुत्तफासियणिज्जुत्ति-सूत्रस्पर्शिकनियुक्ति-स्त्री० । सूर्ण स्मृसुतस्थकहणा-सूत्रार्थकथना-स्त्री० । व्याख्याने , ध० ३ | शनीति सूत्रस्पर्शिका, सान नियुक्तिश्चेति सूत्रापशिकनियुअधि ।
निः। सूत्रव्याख्याने, "अहुणा सुत्तफासियणिमहती सुत्तसुत्तत्थकीसल-सूत्रार्थकौशल-न । सूत्रार्थतदुभयपरीक्षणे, वक्खाणं " विशे० । प्रा०म०। ('णिज्जुत्ति' शब्द चतुर्थदर्शवासूत्रम्-जिनागमः तत्र कौशल्यं कुशलतां जानाति यथे। भाग २०६१ पृष्ठ दर्शितषा ।) पूर्वापराव्याहतत्वेन जिनशासनमेव । यत्पुनरम्यारशे स्मृतिवेसुत्तफा(फा)सियाणिज्जुसिमागम-सूत्रस्पर्शिकनियुक्तचनदबाक्यादिवत् पूर्वापर व्याहृतियुक्तं न तदागम इति । कुशल-गम-
पंसत्रावयवाना नयैः साक्षेपपरिहारमर्थकथने, आ. विषयविभागवेदिनि उत्सर्गापवादशातरि, दर्श० ३ तत्व। चू. १ अाअनु०) सुत्तत्थगहियपेयाल-मूत्रार्थगृहीतपेयाल-मिका सूत्रार्थयोहीतं पेयाल-परिमाणं यन स सूत्रार्थगृहीतपेयाखः । सम्य
से किं तं सुत्तप्फासिंनिज्जुत्तिणुगमे १, सुनप्फासियग्बिनिश्चितसूत्रार्थे , न्य. ३ उ०।
खिज्बुत्तिणुगमे सुतं उच्चारेमध्वं मक्खलिर्भ अमिलिसुत्तत्थतदुभयविउ-सूत्रार्थतदुभयविद्-पुं० । सूत्रं च अर्थश्च अं अन्यच्चामेलि पडिपुण्णं पडिपुराणघोसं कंठोडविप्पततुभयं चेति तच्च तत्सूत्रार्थलक्षणम् , उभयं च सत्रार्थत- मुक्कं गुरुवायणोवगयं, तमो तत्थ णजिहिति ससमयपयं दुभयानि विदन्तीति सूत्रार्थतदुभयविदः। सूत्रे चिन्तायां वा परसमयपयं वा बंधपयं वा मोक्खपयं वा सामाइभपयं सूत्रस्यार्थचिम्तायाम् अर्थस्य तदुभयचिन्तायां तदुभयस्य वा णोसामाइअपयं वा । तमो तम्मि उच्चारिए समाणे शातरि , व्य १ उ०।
केसिं च णं भगवंताणं केइ अत्थाहिगारा अहिंगया भमुत्थपडिबद्ध-सूत्रार्थप्रतिबद्ध-त्रि० 1 सूत्रार्थयोः प्रतिबद्धः
वन्ति,केइ अत्थाहिगारा अणहिगया भवन्ति , ततो तेर्सि सूत्रार्थप्रतिबद्धः । गृहीतसूत्रार्थे , नि० चू०१० उ० ।
अणहिगयाणं अहिगमणाए पयं पएणं वनइस्सामिसुत्तत्थपरूवणा-सूत्रार्थप्ररूपणा-स्त्री०। सूत्रार्थतदुभयानां क. थने, सुसंवा अत्थं वा तदुभयं या परवेजा कुलगणसंघ
"संहिया य पदं चेव , पयत्थो पयविग्गहो । चालमा य वज्जो'। महा० १ चून
पसिद्धी प्र, छविहं विद्धि लक्खणं ॥१॥" से सुत्तसुत्तत्थविय-सूत्रार्थविद-पुं० । उचितसूत्रार्थक्षातरि, ध०३ |
फासियनिज्जुत्तिअणुगमे । (सू० १५५ +) अधि०।
आह-मनु यदि यथोक्लनीत्या सूत्रानुगमे सत्येव सूत्रस्पसुत्तत्थमासय-सूत्रार्थभाषक-पुं०। सूत्रार्थ प्रवचनार्थ भाष- शिकनियुक्त्या प्रयोजन , तर्हि किमित्यसाबुपोद्घातनियुते बक्ति इति सूत्रार्थभाषकः । यथायस्थितागमार्थप्रशापके
क्त्यनन्तरमुपम्यस्ता? , यावता सूत्रानुगमं निर्दिश्य पश्चासूत्रस्यार्थस्य तदुभयस्य च सापके, ध० ३ अधिः ।
त्किमिति मोच्यते ? , सत्यं किन्तु-नियुक्तिसाम्यात्तत्तपं० चू०।
स्ताव एव निर्दिष्त्यदोषः । प्रकृतमुच्यते-तत्रास्खलिता
दिपदानां व्याख्या यथेहैव प्राग्द्रव्यावश्यकषिचारे कृता सुत्तत्थविसारय-सूत्रार्थविशारद-पुं० । सूत्रार्थयोर्विशारदः
तथैव द्रष्टव्या , अयं च सूत्रदोषपरिहारः शेषसूत्रलक्षणसूत्रार्थविशारदः । व्य०३ उ० । सम्यक्सूषार्थतदुभयकुशले,
स्योपलक्षणम् , तदम्-- व्य. २.उ०। पं० भा० । पं० चू० । सूत्रस्यार्थस्य तदु
"अप्पग्गंथमहत्थं, बत्तीसदोसविरहियं च । भयस्य च शापके , नि० चू०१ उ०।
लक्खणजुतं सुत्तं , अट्ठहि य गुणाह* उपवयं ॥१॥" मुत्तत्थाणुसरण-सूत्रार्थानुस्मरण-न० । सूत्रार्थयोरनुचिन्त-.
अस्था व्याख्या--अल्पग्रन्थं च तत् महाथै चेति सने, पञ्चा० १८ विव०।
माहारद्वन्द्व : * उत्पादत्ययधीव्ययुक्त सदि' स्यादिवत्सूत्रसुत्तदोस-सूत्रदोष-पुं० । द्वात्रिंशत्सूत्रदोषे, विश। अनु। मल्पग्रन्थं महाथै च भवात्यर्थः, यरुन द्वात्रिंशदोषविरहिसुत्तधर-मूत्रधर--पुं० । सूत्रमात्रपाठके , स्था० ४ ठा० १ उ०।
तं तत्सूत्र भवतिके पुनस्ते द्वात्रिंशदोषाः ये सूत्र वर्जनी
याः , उच्यतेसुत्तपरिकुट्ठ-मूत्रपरिकुष्ट-त्रि० । आगमनिषिद्धे , प्रश्न० ३ सं.]
“अलियमुवधायजण, निरस्थयमवस्थ छल दुहिलं । व० द्वार।
निस्सारमहियमूर्य, पुखरु बाहयमजुनं ॥१॥ सुत्तपेढिया-सूत्रमीठिका-स्त्री०॥ निशीथकल्पव्यवहारप्रथम- कमभिनवयणभिनं, विभक्तिभित्र च लिंगभिमंच। पीठिकागाथारूपायां पीठिकायाम् , व्य०१ उ०। नि०चूल।
प्रणभिडियमण्यमेध य, सहविहीण वहियं च ॥२॥
कालजतिच्छविदोसो, समयविरुद्धं च ययणामसं च। सुत्तपोरिसी-सूत्रपौरुषी--स्त्रीका सिद्धान्तोक्तविधिना स्वाध्या- अत्थावत्तीदोसो,नेत्रो असमालोसोय॥३॥ यप्रस्थापने. इयं च मण्डली सूत्रमण्डलीत्युच्यते साचाधेपी- उपमारूषगदोसो , मिइसपयत्वसंधिदोसोय । रुषीप्रमाणेति । पाद्या पौरुष्यपि सूत्रपौरुषीत्युच्यते। ध०३ | एए प्रसुत्तदोसा , बत्तीसाहुति नाक्या ॥ ४॥" अधि०। प्रव०।
तपानृतमभूतोद्भावनं भूतनियश्च , यथा ' बरकत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org