________________
सुत्तफा●
जगदि स्पायभूतोद्भावनं, मास्त्यात्मेत्यादिकस्तु भूतमिव | १, उपघातः-सस्य घातात्रि:, तज्जनकं यथा वेदविहिता हिंसा धर्मायेश्यादि २, निरर्थकं यत्र वर्णानां क्रमनिर्देशमाममुपलभ्यते मत्वर्थी पथा अ आ इ ई इत्यादि ि ३, असम्बद्धार्थकमपार्थकं यथा दश दाडिमानि षडपूपाः कुण्डमजाजिने पललपिएरकोटिके दिमुदीचिमि त्यादि ४ यत्रानस्यार्थान्तरस्य सम्मा पघातः कर्तुं शक्यते यथा नवकम्बलो देवदल इत्यादि ५ जन्तूनामहितोपदेशकत्वेन पापव्यापार पोषकं यथा पायानेच लोकोऽयं यायामि
"
"
( ६५२ ) अभिधान राजेन्द्र
1
भद्रे ! ब्रुकपत्रं पश्य यद्वदन्त्यबहुश्रुताः ॥ १ ॥ विवखाद बारुलो! यदतीतं बरगात्रि ! तन ते। न हि भीरु ! समयमात्रमिदं कलेवरम् ॥ २ ॥ इत्यादि ६, घेश्यनादियत् तथाविधयुक्रिरहितं परिफल्गु निःसारम् ७, अतरपदादिभिरतिमाश्रमधिकम् तेरे दीनम् नम् अथ वाहतो तस्य वाऽऽधिक्ये सत्यधिकं यथा - अनित्यः शब्दः कृतकल्यम्यज्ञानन्तरीयकत्वाभ्यां घटपटवदित्यादि, एकस्मिन् साध्ये एक एव हेतुर्दष्टान्तश्च यशव्यः अत्र प्रत्येकं इयाभिधानादाधिक्यमिति भावः । हेतुरनन्ताभ्यामेष होम-कर्म यथा अनित्यः शब्दो घटपतिनित्यः शstः कृतकत्वादित्यादि पुनरुक्तं द्विधा -- शब्द तोऽर्थतब्ध तथाऽर्थादापन्नस्य पुनर्वचनं पुनरुकं तत्र शब्दतः पुनरुकं यथा घटो घट इत्यादि अर्थतः पुनरुकं यथा घटः कुटः कुम्भ इत्यादि अर्थादापनस्य थानोदयान मुत्यु
"
1
"
• रात्रौ भुङ्क्ते इति तत्रार्थापनमपि य एतत्साक्षाद् ब्रूयातस्य पुनरुक्ता १०, व्याहतं यत्र पूर्वेण परं विहन्यते यथा'कर्म चास्ति फलं चास्ति, कर्ता न त्वस्ति कर्मणा 'मित्या
११. अयुक्तमनुपपतिक्षमं यथा-'तेषां कटतट भृष्टैर्गजामरिया १२. कमभि यत्र मो
Jain Education International
पथा परमप्राणः त्रासामर्थाः परसगन्धअपराध इति परस्परूपधरा इति यात् इत्यादि १३ यत्र पचनव्यत्ययो यथा वृक्षाः ती पुष्पितः इत्यादि १४, विक्रम विपि यथा वृक्षं पश्य इति वक्तव्ये वृक्षः पश्य इति ब्रूयादित्यादि १५. लिङ्गमि यत्र लिभ्यत्ययो यथा श्रयं स्त्रीत्यादि १६. श्रनभिहित: पदपथाः पार्थो शपथ - तिरुपधि साप दुःमार्गनिरोधरामरायातिरिकं या बीजत्यादि १७ पोऽधिकार tsधकार छन्दोऽभिधानं तदपदम् यथाऽऽर्यापदेऽ मध्ये येनासीद्यादित्यादि १८ पत्र वस्तुस्वभाषोऽन्यथा स्थितोऽन्यथाऽभिधीयते तत्स्वभावही मं यथा शीतो हि मूर्तिमदाकाशमित्यादि १६, प्रकृतं स्याकृतं व्यासतोऽभिधाय पुनः प्रकृतमु यते तद्वहितम् २०, कालदोषो यद्वातीतात्रिकालव्यत्ययो यथा रामो वनं प्रथिश्रेशेति वक्तव्ये रामो बनं २१. तनोतिः सर्वारिनि
यत्र
सुतफा०
र्यम्, येशेषिकस्य वा सहिति २४. वचनमा निर्हेतुकं यथा कश्चिद्यथेया कश्चित्प्रदेशं लोकमध्यता जनेभ्यः प्ररूपयति २५. पापथा कुक्कुटोन तथ्य इत्युक्रेऽर्थापत्या पातोड २६ समासविधिवासी समासं न करोति उपत्ययेन वा करोति तासमासः २७ उपमादोषो प
मोम पिते तथा मेरुः सर्पपोपमः अधिकोषमा या क्रियते, यथा सबैपो मेरुसन्निभः, अनुपमा वा यथा मेरुः समुद्रोपमइत्यादि २० पदोषः स्वरूपभूतानामपान व्यत्ययो यथा पर्वते मिरूपयितव्ये शिखरादींस्तदवयवात्रिरूपयति, अभ्यस्य वा समुद्रादः सम्बन्धिनोऽवयवस्त
नीति २८. निर्देशदोषस्तन यह निर्विपदानामेकवाक्यता न क्रियते, यथेह देववतः स्थास्यामोदनं पचतीस्वभिधातव्ये पचति ३० - स्तुति पयोऽपि न पदार्थान्तरन्येन कल्प्यते यथा स तो भावः सत्तेति कृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेपिके पसु पार्थेषु मध्ये परार्थान्तरत्वेन ते ता युक्रम वस्तूनामनन्तपर्यायत्वेन पदार्थानस्यप्रसङ्गादिति ३१ यह सात तं न करोति या करोति तस दोषाः पतेर्विरहितं सूत्रम् । अष्टाभिश्व गुणैरुपेतं यत्तलक्षणयुक्तमिति वर्तते । ते मे गुणाः" निहोसार उलमकिये उपणीयं सोयारं च, मियं महुरमेव य ॥ १ ॥ " तन निर्दोष सर्वदोषविप्रमुक्तं १, सारवङ्गोशब्दद्वयम् २, हेतवः-श्र पपतिरेका २ उपमालङ्कारेलकृतम् ४, उपनयोपसंहतमुपनीतम् ५, प्राम्यभणितिरहि सोपचार वर्णामपरिमार्गमनम् ७ - सूत्रस्य पयते ।
३२
मनोहरं मधुरम्
"
•
तद्यथा - " अष्पकखरम संदिजं सारखं विस्सनोमुहं । अत्थोभमणवज्जं च सुतं सम्यराणुभासियं ॥ १ ॥ यत्राणाक्षरम् - मिताक्षरं यथा सामायिकसूत्रम् - दिग्ध सम्पशन सनतुरगाधने कायकारिन प्रति सारस्वं पूर्ववत् विभ्वतोमुखं प्रति चरणानुयोगानुयोगचतुष्पाक्षमम् यथा-धम्मो 'मंगलमुकिट्ट ' मित्यादिश्लोके चत्वारोऽप्यनुयोगा क्याक्यान्तेनार्धन्य तो विश्वतोमुखं ततः सारसारस्यैव हेतुभावेनेदं यो
"
9
9
यायाने पचे गुणा भवन्ति स्तोभका:-बकारवा शब्दादयो निपातास्तैर्वियुक्तमस्तोभकम् । अनवधं कामादिपव्यापारापकम् एवंभूतं सूत्रं सर्वज्ञभाषितमिति । येस्तु पूर्वे भ्रष्ट सूत्रगुणाः प्रोक्तास्तेऽनन्तरलोकोक्कगुणास्वासु गुण्यभचयन्ति ये नन्तर सोको लानेव सूत्रगुणामिति से अमभिरेव पूर्वोक्रानामानामपि सेप्रहं प्रतिपादयति वर्ष सूत्रानुगमे समस्तदोषविप्रमुक्के लक्षणयुक्ते सूत्रे उच्चारिते ततो ज्ञास्यते यदुतैतरस्यसमयगतजीवाद्यर्थप्रतिपादकं पदं स्वलमयपदं परसमगधनेश्वराद्यर्थमनिषादकं परं परमम् अनयो
,
1
र्या २२, छविः - श्रलङ्कारविशेषस्तेन शून्यं विशेष: २३. सम-रेव मध्ये परसमयपर्व देहिनां कुग्रासमाहेतुत्यादूग्धपदम् यावरुतं स्वस्तिविरुद्धं यथा माख्यस्यासत् कारणे का
For Private & Personal Use Only
"
.
इतरतु मोधकारम्याससमिति लाये 2
www.jainelibrary.org