________________
अभिधानराजेन्द्रः। मा भवति । ततः सा निश्छेका-निलजा जायते । यादृशं च | था-कप्पा मिग्गंधीण अंतोलि परिममय धारिसए"काले' कार्ये साध्वीसमीपे पठति तदुपरिणादयते तेन संज्ञा
ति--कालविषयं किमपि सूत्रं यथा--अनागतं कालमङ्गीसूत्रमिष्यते । कारकसूत्र नाम यथा पाह-"कम्मं न भुज्ज- कृत्य।"नयालभेजा निउणं सहाय.गुणाहियं या गुणामो सम माणे से समणे णिग्गंधे कर कम्मपगडीमो बंधति, गोयम्मा । पा।" इत्यादि । 'अयणा'ति-पचममेकाहियायचमाविकं पोर पाउबज्जाओ सत्त कम्मपगडीओ बंधति । से केणट्रेण भंते ! शधा यथा--पीठिकायां तथा तत्प्रतिपावकं सू-यथा माएथ वुच्चई" त्यादि,प्रमोगलापकः। ननु सर्वप्रमाण्यादेव- चाराले भाषाध्ययने 'पगषयणं वयमाणे एगषयण पपजा तत् श्रद्धीयते यथाऽऽधाकर्मभुआन प्रापुर्जानां सप्ताना दुययणं क्यमाणे दुवयण पपज्जा बहुषयणं षयमाणे बहुषकर्मप्रकृतीनां बन्धकस्ततः कस्मादुच्यते केनार्धन भवन्त ! यसं वइजा इत्थीचयणं ययमाणे इत्थीययणं' "इत्थी" इत्यापवमुच्यते इत्यादि।
दिमादिशब्दाद्भूयः सूत्रादिपरिग्रहः । इत्थमनेकधा सूत्राणां संभवे तदर्थश्रयणमन्तरेण न शक्यते कीरशमिति विवेकःक
तुमिति कर्तव्यमर्थग्रहणम् । अथ ते शिष्या युः । यः कण्ठतः सब्बएणुप्पाममा, जइ वि य उस्सग्गतो सुयपसिद्धी।
सूत्रे निबद्धोऽर्थस्तेनैव वयं तुष्टाः किमस्माकं दुरधिगमत्यावित्थरोऽपायाण य, दरिसण मिइ कारगं तम्हा।३२०। दहुपरिफ्रेश 'मजणनिसणजमक्खा' इत्यादि प्रक्रियापुरयद्यपि सर्यशप्रामाण्यादुत्सर्गत एकाम्तेन भुतस्य सर्वस्या- सरमर्थप्रहणप्रयासेनेति ते इत्थं युवाणाः प्रक्षापयितव्याः। पिप्रसिद्धिः तथापि विस्तरतोऽपायानां दर्शनं स्यादिति ,
कथमित्याहतस्मादधिकृतार्थप्रसिद्धिकारकम् ‘से केणमि स्याविसूत्र- जे सुत्तगुणा खलु ल-क्खणम्मि कहिया उ सुत्तमाई य । मुपन्यस्यते ।
अत्थग्गहणमराला, तेहिं चिय पमविअंति । ५२२।। इदानी प्रकरणसत्रमाह
पीठिकायां लक्षणद्वारे ये सूत्रस्य गुणाः " निहांसपगरणभो पुण सुत्र्त, जत्थ उ अक्खेवनिमयपसिद्धी। सारवंतं च" इत्यादिना कथिताः । गद्वा-- सुत्तमाईय' नमि गोयमकेसिज्जा, अद्दगनालंदइजाय ॥ ३२१ ।। त्ति--"सुतं तु सुतमेव उ" इत्यादिना प्रतिपादिताः तैरेष प्रकरणतः सूत्रं नाम यत्र-खसमय पवाक्षेपनिर्णयप्रसि
हेतुभिरर्थग्रहणे मरालाः अलसाः शिष्याः प्रज्ञाप्यन्ते । यथा शिरुपयर्यते , यथा नमिप्रवज्या गौतमकेशीयम , आईकी.
भो भद्रा! निदोषसारवद्विश्वतोमुखादयः सूत्रस्य गुणा भवयनालन्दीयमिति । तदेयमुक्रं संझादिभेदतस्त्रिप्रकारं सूत्रम्।
न्ति । ते च यथाविधे गुरुमुखार्थे श्रूयमाण एव प्रकटीभवन्ति। १०१ उ०१ प्रक०। (उत्सर्गागवादभेदतो द्विविधसूत्राणि
किंच यथा-वासप्ततिकलापरिडतो मनुष्यः प्रसुप्तः सन्न कि'उस्सग्ग' शब्दे द्वितीयभागे ११६७ पृष्ठे गतानि ।)
चित् तासां कलानां जानीते पवं सूत्रमप्यर्थेनाबोधितं सुप्तसनाइँ सुत्तससमय, परसमोसग्गमेव अववाए।
मिव द्रष्टव्यं विचित्रार्थनिबद्धानि सोपस्कराणि च सूत्राणि
'भवन्ति, अतो गुरुसम्प्रदायादेव यथायदवसीयन्ते यतः, तत होणाहियजिणथेरे, अजाकाले य वयणाई ॥४२१।।
इत्थं युक्तियुक्कैचोभिः प्रशापितास्ते विनेयाः प्रतिपद्यते इह मौनीन्द्रे प्रबचने अनेकधा सत्राणि भवन्ति तत्र
गुरूणामुपदेशं गृहन्ति द्वादश वर्षाणि विधिवदर्थमिति । गत. किंचित् संहासूत्रं यथा “ यो छए से सागारियं न सेवे",
मर्थग्रहणद्वारम् । वृ०१ उ०२ प्रक० लक्षणे, स०२८ सम०। यश्छेकः-पण्डितः स सागारिक मैथुनं न सेवेत । अथवा
धर्मार्थकामार्जनोपायप्रतिपादनपरे प्रम्थे, प्रा०म०१०। • सव्वामगंध परित्राय निरामगंधो परिब्बए' प्रामम्-अ
सूक-न० । सुभाषिते, अष्ट० ६ अप० । यिशोधिकोटिः गन्धं-यिशोधिकोटिः, तथा "श्रारं दुगुणवं पारं एगगुणेग" श्रारं संसारस्तं द्विगुणेण रागद्वेषयगलेन
|सुत्तक-सूत्रक-न० । कटीसूत्रके,प्रश्न०४ माथद्वार। पारं निर्वाणं तदेकगुणेन रागद्वेषपरिहारलक्षणे जीवः प्रा- |
सुत्तकड-मूत्रकृत--नासूत्रानुसारेण तस्यायबोधः क्रियते - मोतीति गम्यते,आदिग्रहणाद्देशीभाषानियतं सूत्रं गृह्यते.य- स्मिन्निति स्वनामख्याते द्वितीयेले.सूत्र०१०१०१०। था "दिगिंछा परीसहे" दिगिछेति-बुभुक्षा स्वसमयसूत्रं यथा सुत्तकप्प--सूत्रकन्प-पुं०। सूत्राध्ययनसामाचार्याम् ,पं० भाग "करेमि भंते! सामाइयमि"त्यादि परसमयसूत्रं यथा"पंचख. ... ... ... अधुणा,सुत्तकप्पं तु बोच्छामि । धे ययंतेगे,वालाइ रणजोइणो।" उत्सर्गसूत्रं यथा"अभिक्खणं
जे तस्स हाँति विधयो, अहिजए जेण वा विधिणा ।। निधिगयं गया य"इत्यादि अपवादसूत्रं यथा-'तियह समयरागरस, निसिज्जा जस्स काई । जराए अभिभूयस्स,बाहि
दुविहम्मि पागमम्मि, सुत्ते अत्थे य जे जहिं भावा । यस्स तयस्सियो"हीनमिति-हीनाक्षरं यैरक्षरैबिना सूत्रस्या.
मुत्तममुसकडाणं, पवित्थर ताण भत्थेणं ।। थों न पूर्यते।अधिकमित्यधिकाक्षरम् ,एवंविधं यत्पूर्वमहानतः
वित्थरो याम सुत्तम्मि, गहिए अत्थो तु दिजती। सूत्रमधीनं तस्यार्थ सम्यगवगम्य हीनं प्रतिपरयति अधिक मुत्ने महिजियब्वे य, मजादा तु इमा भवे ।। परित्यजति । जिनकरिषकसूत्रं यथा-"तेगिन्छन भिन्नं वि
पडिलेहण काऊणं, सज्झायं पडवे तुवढादि । जा, संविक्खत्तगयेसए । एवं खु नस्स सामनं, ज न कुजान
पायरियादि णिसेज, करेति पच्छा य सज्झायं ।। कारखे।"स्थविरकल्पसूत्रं यथा-'भिक्खू इच्छिज्जा अन्नपर तेगिकछ भाउ वित्तए"अथवा-जिनकल्पस्थयिरकल्पयोः सामा
पोरुसि सातुं सातुं, चरमाए पुडियपत्तपडिलेहे। भ्यस्त्रमिदम-' मम्मट्ठकप्पेण चरिज्ज भिव' पासूत्रं य- ताहेतु मत्थपोरुसि, इमिया विहिणा करेंती त॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org