________________
सुस
येनानुष्ठामवशात्रशेषा दोषा रागादयो निरुध्यन्ते पूर्वोपत्रि तानि कर्माणि येन क्षीयन्ते सोऽनुष्ठानविशेषो मोक्षोपायो ज्ञातव्यः । रोगावस्थासु - ज्वरादिरोगप्रकारेषूपशमनमियोचितपद्यमाना व्याधिपरिहारायानुष्ठानमिव यथा तेन विधीयमानेन ज्यरादिरोगा तयमुपगच्छति प मुत्सर्गे उत्सर्गम् अपवादे अपवादं समाचरतो रागादयो दोषा निरुध्यन्ते पूर्वकर्माणि च क्षीयन्ते । अथवा यथा कस्या पिरोगिणीषधादिकं प्रतिषिध्यते कस्यापि पुनः त वानुज्ञायते, एवमत्रापि यः समर्थस्तस्याकलां प्रतिषिध्यते असमर्थस्य तु तदेवानुज्ञायते च परा"उत्पाद्येत हि सावस्था, देशकालामयान् प्रति । श्रतश्चैवमका
•
CLUE ) अभिधान राजेन्द्रः ।
कार्यचापि विवर्जयेत् ॥२॥ एवंविधं योगावि भागमगीतार्थो न जानाति । वृ० २३० नि०० । उत्सर्गेऽपापा वा उत्सर्गे कुर्यात् इति 'कष्पीभ २२३ पृष्ठे मतम् ) ( पञ्चप्रकारे सूत्रं वाचदिति
,
3
वायणा' शब्दे षष्ठभागे उक्तम् । ) पञ्चभिः स्थानैः सूत्र शिक्षेदिति 'सिक्खा' शब्देऽस्मिन्नेव भागे गतम् । ) ( दृष्टिवादस्य अष्टाविंशतिसूत्राणि दिवाय शब्दे २५१४ पृष्ठे उक्कानि ) ( पूर्वमा इति 'अणुश्रोग' शब्दे प्रथमभागे ३४४ पृष्ठे गतम् । ) इदाि सुत्तं भक्षति तथा च "नंदिमश्रगदारं, बिहिवादुवघाति यं च यातू । कातूण पंचमंगल-मारंभ हानि सुत्तस्स ॥ १ ॥ कतपंचनमोकारो, करेति सामाइयं ति सोऽभिहितो । सामाह यंगमेष प. सोसे तु तं ॥२॥ प्रागुपदपथ सुत्ताणुगमे सुत्तालावगंमि निष्फलो निक्लेवो सुन्तभास्वियनिज्जुती समकं गमिस्संति । श्रा० चू० २ श्र० । उत्त०] "सुतं सुत्तागुगमो, सुत्तालागको य निखेयो । फासिज्जु-मिया समतु पनि का चिदपि सूत्रं विषमं न भवति । व्य० १ ० । नि० चू० ।
सूत्रस्यान्यथा व्याक्याने प्रायश्वितम्
से भयवं ! जेणं केइ आयरिएड वा गणहरेइ वा असइ कहिं चि का तहा संविदागमासज इसमा निम्गन्धं पवयमा पद्मवेज से गं किं पावेखा ? गोमा जं साब जारिएणं पावियं । महा० ४ श्र० । यथासूत्रमर्थः करणीयःआयरियपरंपरए- आगयं जो उ छेयबुद्धीए । को वेइ छेयवाई, जमालिनासं स खासिहिति ।। १२५ ।। आचार्थी:- सुधर्मस्यामिजम्बूनामप्रभवार्थरहिताचाय प्रणालिका - पारम्पर्यं तेनागतं प व्याख्याने सुत्राभिप्रायः तद्यथा-व्यवहाराभिप्रायेण क्रियमाणमपि कृतं भवति । यस्तु कुतर्कदपध्मातमानसो मिथ्यात्यो पद्दतहष्टितया छेकबुद्धया निपुणबुद्धया कुशाग्रीयशेमुषीकोऽहमिति कृत्या कोपयति दूषयति-सम्पदा समर्थ सर्वश गीतमा कृतं कृत्यमित्येवं पा
यति
न हि मृत्पिण्डक्रियाकाल एव घटो घटो निष्पद्यते कर्मभ्यपदेशानामनुपलधिः स प यादी-निपु
9
Jain Education International
-
सुप्त मियादी जमालिनाश-जमात् सर्वमविकोषको नियति-टीयायेन संसारचक्रवाले भ्रमिष्यतीति । न चासी जानाति वगकः, यथा श्रयं लोकी घटाथाः क्रिया मृत्खननाद्या घट एवोपचरति, (तस्वतः) तासां च क्रियाणां क्रियाकालनिष्ठाका लयोरेककालत्वात् क्रियमाणमेव कृतं भवतिने वहा लोके, तद्यथा देवद से निर्गत कान्यकुजे देश - कोक्त्या ) तथा दारुणि छिद्यमाने प्रस्थकोऽयम् ( इति ) व्यपदेश इत्यादि ।
,
-
साम्प्रतमन्यथावादिनोऽपायदर्शनद्वारेणोपदेश
दातुकाम आह
करेति दुक्खमोक्खं उज्जममाशोऽवि संजमतवेसुं । तुम्हा अनुकरियो वन्यो जतिजां ।। १२६ ।। यहि दुर्गृहीतविद्यावदपध्मातः सवशवचनैकदेशमध्ययथाव्यास एवंभूतः सन् संयम कुर्या सोऽपि शारीरमानमानां दुःखानामसातोनोक्षं विनाशं न करोति आत्मगर्वाध्मातमानसः, यत एवं तस्मादात्मोत्कर्ष अमेय सिद्धान्तादी गाउपि स् मनुयाऽस्तीत्येवंरूपोऽभिमानो वर्जनीयः स्याज्य पतिजनेन - साधु लोकेन । अपरोऽपि ज्ञानिना जात्यादिको म दोन विधेष किं पुनर्ज्ञानमदः तथा चक्रम्-ज्ञानं मद दर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ? | अगदो यस्य विषायति, तस्य चिकित्सा कथं क्रियते ? ॥ १ ॥ सूत्र०१ श्रु० १३०॥ (सूत्रं देवनाधिष्ठितमित सराय' शब्दे (सूत्रार्थयोः को महान् होत असेस' शब्दे प्रथमभागे २४ पृष्ठे गतम् । ) ( सूत्रमर्थो वा बलवान् इति ' खत्त' शब्दे तृतीयभागे ७६६ पृष्ठे उक्तम् । ) यस्य सूत्रस्य कर्त्ता नोपलभ्यते तस्य गणधरः । प्रति सूत्रं विधे शासूत्रादि ० । प्रथमतः संज्ञासूत्रमाद्द
.
उवयार निरया, कत्थीदाण मा हु निच्छका | जे दे आमगंधा दिया सामु ते ।। २१६ ।। सामायिक सूभयते तत् सूत्र पथा 'जे छे से सागारियं परिहारे' तथा 'आमगंधा' इति सम्यामगंधं परिज्ञाय निरामगंधो परिव्यय ' तथा 'आरं' ति श्रारं दुपारंगसमिति ष: देस लागारिकः मिथुनं 'प रियारे' परिवर्जयति तथा श्रममविशोधिकोटिगन्धंविशोधिकोडिः, परिक्षा द्विविधा परिक्षा प्रत्याख्यानपरि ज्ञाच । तत्र शपरिक्षया सर्वमामगन्धं परिज्ञाय, प्रत्याख्यानपरिज्ञया च प्रत्याख्याय निरामगन्धः सन् परि-समन्तात् परिजेहिरेदित्यर्थः। धारः - संसारस्तद् वि रागेण दोषेण च परिवर्जयति । पारं मोक्षस्तमेकेन गुणेन रागद्वेषपरिहारलक्षणन साधयति । श्रथ कः संज्ञासूत्रेण गुण इत्यत आह-उपारं त्यादि पूर्वा संज्ञावचने दि कपि जुगुप्सितेऽर्थे प्रयुज्यमानं तद्विषयमुपचारवचनं भवति । उपचारयचनेन च मध्यमाने तस्मिन् जुगुप्सिन निष् रतेति अनिष्ठुरता, तथा कार्ये समापतिते स्त्रियाः सा सूश्रदानमाहुः पूर्वसूरयः, ततस्तस्याः साधुसमीपे पठन्त्याः सुखेनालापको दीयते । श्रन्यथा व्यक्तमभिधीयमाने कथा भि
--
।
For Private & Personal Use Only
1
www.jainelibrary.org