________________
( ६४७) अभिधानराजेन्द्रः ।
सुप्त
रिपए कसिा कसाया. सिंचंनि मूलाई पुणम्भवस्स ॥१॥" अयोत्क्रमक्रमयुक्रानि दर्शयति-सत्यपरिष्ा । दुकम्मे, गोयरपिंडेसथा कमेणं तु । जं पिय उक्कमकरणं, तमभिणवधम्ममादिट्ठा ||३४| परदेश वायुकायोदेशका क्रमप्राप्तोऽपि नोक्तः; किंतु वनस्पतित्र सकायोद्देशक प्ररूप्य पर्यन्ते स भवादिष
मेन भवन्ति यथाही गोचरभूमयः त था- "पडाश्रा श्रद्धपडा-गोमुत्तिया पत्तंगविहिया। अंतोसंबुका वा, बाहिं संबुक्का उज्जगीयं तु पव्वागं ।" तथा सप्तपिण्डेपापमपि मनिष मन्तव्य तथा"सट्टा असंसट्टा उठवडा श्रवलेवाङग्गद्दिता उज्झितधम्मिया ।" अथवा पिप्रथमं पिण्डप तत एवापदं यत्रीधनियादी सूत्रे यथाक्रमं प्ररूप्यते तत् मम चिकमक परिहाराय यने तदभिनवधर्माद्यर्थम् किमु भति अभिनयधर्माः समाचारजना पा युक्तोऽयं परिस्फुटमनुपलभ्यमानतया प्रथमतः प्ररूप्यमाणं न सम्यक् प्रतिपद्यते, अतो वनस्पतित्रसान् प्ररूप्य यदा तेषु सम्यग् जीवत्थं प्रतिपन्नस्तदा वायुकायं जीवत्वेन प्ररूप्यमाणं सुनेयादिभिः कामकरणं मन्तव्यम्। अथ 'बी' सूक्ष्या मूलमा पिया-बीए कंदमादी, विसूइया तेहि सव्ववणकाम | भोम्मादिगा बनाओ, सभेदसारोपणा भविता ||३५|| बीजेाः कन्दमूलादयोऽपि मेदाः सूचिताः तेष्वपि निष्ठतः प्रायश्चित्तं भवतीति भावः । तैश्च कन्दादिभिः सर्वोऽपि वनस्पतिकायः परीतानन्तमेभिः सुपितः तुस्पतिमा भीमादयः कायाः सूचिताः वर्ष सभेदा: -- मेदसहिताः पचि कायाः सारोपणाः समायचित्ता भणिता अवसातव्याः ।
जरथ उ दसग्गह, तत्थ बसेसाई पसे । मोनू अहिगारं अयोगधरा पभाति ॥३६॥ एयमचापि पत्र देश तथाशेपायपदानि सूचितस्वभावत्वप्रत्ययः ताशेनाय गन्तव्यानि तथा कुत्रापि सूत्रे अनुयोग अधिकार प्रस्तुता मुकन्या सूत्रानुपाति प्रसङ्गागतमर्थ प्रथमतः प्रभाषन्ते । यथा पिण्डाधिकारस्तुते " पुढची श्राउक्काए, तेऊबाऊवणस्सई चेष । विहयतिइस बउरो संधि-दिया य लेयो दसम ॥ १॥" इत्यादि स काय प्ररूपणा कृता । एवं विचित्राणि सूत्राणि भवन्ति । अत एव यावदमीषामर्थः सूर नव्हताच सम्यगवगमति । अधीन्सर्गिकपयाविषयविपविभागमाइउसणं भणिया-णि जाणि भववादतो य जाणि भवे । कारण जातेन मुखी, सव्वाणि वि जाणितव्वाणि ||३७|| उत्सर्गेणा यानि सूत्राणि भणितानि यानि चापवादः माथि सामि हे मुझे ! कारणजालेन सपि ज्ञातव्यानि । किमु भवति--प्रतिषिद्धस्पायरहेतुःकारणं नामादि गोस्वर्णकेषु माथि
"
Jain Education International
सृत्त
"
यो निबन्धः श्रर्थतस्तु कारणजाते तत्राप्यनुज्ञा मन्तव्या । अपयापसूत्रेषु पुनः कारराजानमुद्दिश्य सासद निबन्धः अर्थस्तु तथाप्युत्सम इष्टव्यः। एवं सर्वत्रेषु तत्त्वत उत्सर्गापवादाषुभावपि निवडाव गन्तव्यौ । अत्र किं पुनरनयोः स्वस्थानमित्य ॥ ६ उस्सग्गेण निसिद्धा-इँ जाइ दव्वाइँ मंथरे मुणियो । कारणजाते जाते सव्वाणि विताणि कप्पंति ।। २८ ।। उत्सर्गेण संस्तरणमाश्रित्य यानि द्रव्याणि प्रलम्बादीनि मुनेः संयतस्य प्रतिषिठानि तान्येव कारणजाते- विशुडासम्बनप्रकारे जाते समय सति पर्याय कल्पते।
"
"
अथ परः प्रश्नयति
जं चिय पर्य सिद्धं तं चिय जति भूयों कप्पती तस्य । एवं दो अवस्था, ग प तिरथं शेष सम्यं तु ॥ ३६ ॥ देव प्रलम्बादिकं प्राप्तपूर्वे निषिद्धं तच यदि भूषःपुनरपि तस्य - साधोः कल्पते तत एवं सूत्रार्थस्य य च्छाप्रवृत्तो चरणकरणस्थानवस्था भवति ततश्च न तीर्थमनु जति नैव च प्रतिषिद्धं समाचरतस्तस्य असंयमो भवति, तदभावे दीक्षा निरर्थिका, तनिरर्थकतायां मोक्षस्याध्यभावः प्राप्नोति ।
उम्मतवायसरि
अपि चखुदंसणं यय य कप्पकन्यं तु । अह ते एवं सिद्धी, होज्ज सिद्धी उ कस्सेवं ॥ ४० ॥ आचार्यः पूर्वमेकत्र सूत्रे प्रतिषिध्य पुनस्तदेवानुज्ञायते इदं भयतो दर्शनमुन्यनवाक्य मोति तथा नापि मे कल्पमिदमकल्पमिति व्यवस्था भवति । यदि चैवमपि - वतः सूत्राभिप्रेतार्थसिद्धिर्भवति तर्हि कस्य न सा भवति चरकपरिव्राजकादीनामप्यसमञ्जसमलापिता सा भविष्यती
"
ति भावः ।
9
.
सूरिगहविकिंचियं, पडिसिद्धं वावि जिणवरिंदेहिं । एसा तेसि आया करजे सच्चे होतब्वं ।। ४१ ।। हे नोदक ! यदेतद्भवता प्रलपितं तत्प्रचचमरहस्यानभिशासूचक या जिनरेन्द्र याविधकारमा नापि दिपनीयमनुका कारना प्रतिषिद्धं किंतु पीताम् निश्चयवहारनयद्वयाश्रिता सम्यगाशा मन्तव्या । यदुत कार्ये ज्ञानादावालवने सत्येन सद्भावानुसारे साधुना नविन मातृस्थानता यत्किञ्चिदालम्बनीयमित्यर्थः । अथवा - सत्यं नाम संयमः तेन कार्ये समुत्पन्ने भवितव्यं यथा यथा संयम उरसर्पति तथा तथा कर्त्तव्यमिति भावः ।
"
शाह व बृहद्भाष्यकारः
कनाथादीयं सम्पुण होइ संजमो नियमा
,
जह जह सो होइ थिरो, तह तह कायव्त्रयं होइ ॥ ४२ ॥ इनमेव भावयतिदोसा जेण निरुमं ति जेय खिति पुण्यकम्माई । सो सो मोक्षो, रोगावत्थासु समयं वा ॥ ४३
For Private & Personal Use Only
www.jainelibrary.org