________________
अभिधानराजेन्द्रः। अम्येऽपि सूत्रस्य भेदा भवन्तीत्याह-
हंसि वा पासइत्तए वा. जाव काउस्सग्गं वा असं ठाइणेगेसु एगगहणं, सलोमणिनोमभकसिणे अइणे ।। त्तए ति ॥ विहितभिबस्स गहणं, भववाउस्सग्गियं सत्तं ॥ २८॥ यत्तु प्रयाणां जराभिभूतादीनां निषचा कल्पते इत्येवं लक्ष. भनेकेषु कषायेन्द्रियाश्रवादिष्वर्थेषु प्रीतव्येषु क्वापि सूत्रे एकस्याम्यतरस्य प्रहणं भवेत् , यथा यत्र सूत्रे क्रोधनिग्रहः
तच्चेदम्साक्षानुपतिस्तत्र माननिग्रहादयोऽप्यर्थत उक्ला द्रष्टव्याः। मह पुण एवं जाणिजा जराजुमो वाहिए बाहिओ तबएपमिन्द्रियाश्रयादियपि भाषनीयम् । कानिचित् तु सूत्राणि स्सी मुच्छिा वा एवं एहं कप्पड अंतरगिहंसि भासइत्तए । साधूनां साध्वीनां व प्रत्यकविषयाणि यथेहेव कराध्ययने
इदं पुनरपवादौत्सर्गिकम्-'मंस दल मा अट्टि 'त्ति-पुरलं सलोमसूत्रं था।
प्रयच्छ मा अस्थीति । तद्यथा
नो कप्पति व अभिनं, अववाएणं तु कप्पती मिन्नं । नो कप्पा निग्गंथीणं सलोमाई चम्माई धारित्तए वा
कप्पति पकं भिन्नं, विधी य अववायउस्सग्गं ॥३१॥ परिहरित्तए वा ॥ ३॥ कप्पइ निग्गथाणं सलोमाई च
नो कल्पते अभिन्नं तालप्रलम्बं प्रतिग्रहीतुम् । एतद् वा उ म्माइंधारित्तए वा परिहरित्तए वा । से वि याई परिहा- | त्सर्गसूत्रम् , यत्पुनरपवादपदेनाध्वादाववमौदर्यादिषु भिन्न रिए नो पेव णं अपरिहारिए । से वि याइं परिभुत्ते नो प्रतिग्रहीतुं कल्पते इत्येवंरूपं तदपवादिकम् । यत्पुनर्निग्रचेवणं अपरिभुते । से वि याई एगराइए नो चेव णं
स्थीनां कल्पते पक्कं तालमलम्ब विधिभिन्नं विधिभिन्ममिति
सूत्रं तदपवादौत्सर्गिकम् । एतत्प्रागुतमपि स्पष्टीकरणार्थमणेगराइए ॥४॥ नो कप्पइ निग्गंथाणं वा निग्गन्थीण
मिहाभिहितम् । बा.कसिखाई चम्माइं धारिसए वा परिहरित्तए वा ॥५॥
इदं त्वौत्सर्गापवादिकम्कानिचिनु सामान्यसूत्राणि भवन्ति, यथा अकृत्स्नाजिन- नो कप्पइ राप्रो वा वियाले वा सेज्जासंथारयं पडिगाविषयं सूत्रम् । तच्चेदम्
हित्तए ननत्थ एगेणं पुवपडिलेहिएणं सिजासंथारएणं ।
इदं पुनरौत्सर्गिकम्कप्पा निग्गंथाण वा णिग्गंथीण वा अकसिणाईच
नो कप्पइ असणं वा पाणं वा खाइम वा साइमं वा म्माइंधारित्तए वा.परिहरित्तए वा ॥ ६॥
पढमाए पोरिसीए पडिगाहित्तए एत्थम्मि पोरिसिं उबाइमथानानुपाऽपिव्याख्यानमिति तत्पदयोदर्शनार्थ प्रागुक्तसूत्रषटमध्याचतुर्थभेवमुदाहरति 'विहिभिमस्स य' इत्यादि,
णावेत्तए से य पाहच्च उवाइणावित्तए सिया जो तं भुजह इहैव प्रन्थे यद् विधिभिन्नस्य प्रहणमुक्तं तदपधादौत्सर्गिक भुजंतं वा साइज्जह से भावजइ चाउम्मासियं परिहारट्ठासं सूत्रम । तच्चेदम
उग्घाइयं । कप्पद निग्गंथीणं पक्के तालपलंवे भिन्ने पडिगाहित्तए से
तथा येषु सूत्रेवपवादो भणितस्तेष्वेवार्थतः पुनरनुमा प्रव. विय विहिभिमेनोचवणं अविहिभिमेशा (वृ०१ उ०)
तते तान्यपवादापवादिकानि ।
किं चान्यत्पाह-यद्यपवादेनानुशातं तर्हि भूयः कथं प्रतिषिध्यते -
कत्थइ देसग्गहणं, कत्थति भमंति णिरवसेसाई। स्याहउस्सग्गद्विइसुद्ध, जम्हा दव्वं विवजयं लभति ।
उक्कमकमजुत्ताई, कारणविसो निउत्ताई ॥ ३२ ॥ णय तं होइ विरुद्धं, एमेव इमं पिपासामो ।। २६ ।।
कचित् सूत्रे अभिधेयपदानां देशतो ग्रहणं क्रियते, कुत्रापि
च निरवशेषाण्यभिधेयपदानि भण्यन्ते, तथा कानिचिन्सूत्रा उत्सर्गस्थितावुल्सर्गपदेषु शुद्धमुन्द्रमादिदोषरहितं यन
ण्युत्क्रमयुक्तानि, कानिचित्तु क्रमयुक्तानि कारणविशेषतःपानादि द्रव्यं प्रहीतुं कल्पते तदेवापचादपदे यस्मारिप
कारणविशेषमाश्रित्य नियुक्तानि गणधरादिभिः श्रुतधरैर्विरयेयं परीत्यं लभते इत्यर्थः, न च-नैव तथा गृह्यमाणं वि
चितानि । रखं भवति । ज्ञानाविगुणोपकारकत्वादविरुद्धमेति भावः ।
एतदेव विवृणोतिएवमेषानुमतमपि प्रकृतमर्थ कल्पते-निर्ग्रन्थीनाम् पर्क
देसग्गहणे बीएँहिं, मूयिया मलमादिणो हुँति । तालप्रलम्ब भित्रं प्रतिग्रहीतुमित्यपयादेनानुज्ञातस्याप्यषिधिभिन्नतिषेधरूपमविरुद्धमेव पश्यामः ।
कोहादिमणिग्गहिया, सिंचंति भवं निरवसेसं ॥३३॥ भयोत्सर्गसूत्रोदाहरणाम्याह
देशमहणे कृते सास तज्जातीयानां सर्वेषामपि प्रहणं भवति उस्सग्गगोयरम्मि य, निसेलकप्पाववादए तिएहं ।
यथा 'सालीणि या घीहीधिया' इत्यादापस्मिन्नेव च सूत्रे बी.
जैगृहीमलादयोऽपि भेदाः सुचिता भवन्ति,कुत्रापि च सूत्रे मा संदल मा अडी, भववादुस्सग्गियं सुतं ॥ ३०॥
निरवशेषारयभिधेयपदानि गृह्यन्ते, यथा यशवैकालिके कोप्रौत्सर्गिक सूत्रं गोचरं पयटतः साधोगहन्यापान्तरा- सोनियरिताः सम्तो भयं-संसारं निरव ले या निषधा-निषदनं तद्विषयम् । तमेवम्
गतिकमपि सिञ्चन्तीत्युक्तम् , तथा च तस्त्रम् "कोहा य नो कप्पाइ निग्गन्थाण वा निग्गन्थीण वा अनन्तरा गि- माणो य अणिग्गद्दीया,माया य लोभो य प्रहमाणा। चत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org