________________
सुप्त
सुनेकारा" इति परिग्रहः उपनीनं खलु सोपनयं सोपसंहारम् अनुपचारं नाम - यत्कालं फ प्रायं तद्विपरीतं सोपचारम, मितं परैः कामय मधुरम् अर्थमधुरम, उमयमधुरम् एतैरष्टमितम् अपारादिशब्देषु सत्यानार्थः)
.
( ६४५ ) अभिधानराजेन्द्रः ।
साम्प्रतमेतेषु हीनाक्षरादिषु प्रायश्चित्तमाहखलियमिलियवाइद्धं, ही अक्खरं वयंतस्स । विषामेलियनप्पति पुत्रघोसे व मासल ।। ३०१ ।।
लिमिलितं व्यापि दीनासरमायातिम अपरिपूर्णघोषं च वदतः प्रत्येकं प्रायश्चितं मासलघु | स्वामिनः श्रशाभने चतुर्गुरु । स तथाऽन्येऽपि करिष्यन्तीति गुरु | यथाकारी न भवति माधुविधा श्रात्मविराधना च संयमधिनात्म देवतया समम् संयमविराधना कोऽपि खारयेत् साधुर्वारयेत् मा पालितानि कुरुत ततः कद आत्मविना परितापः महाग्लानाद्यारोपणा संययविराधना सूत्रस्यान्यथो धारणादर्थे विसंवादः, अर्थविसंवादे भरणभावाभावे मोक्षाभाव इति दीक्षा निर पिंकी लघुकमपि सुमित
था
दीर्घस्य सूचनम् । तत्र गुरुकमिति वा अनुद्धातीति वा काल कमिति वा गुरुकस्य नामानि । लघुकमिति वा उद्घातमिति या शुक्रमिति या लघुकस्य नामानि अत्र गुरुलघुविशविस्तर परिज्ञानार्थमाचार्यस्त्रिविधं प्रायश्चित्तं दर्शयति-तथा दानप्रायश्चितं तपःमायश्चित्तं कालप्रायश्चित्तं वा । तत्र दानप्रायश्चितं गुरु लघु च तपःकालप्रायि
पि गुरुलघुके प्रत्येकं वक्तव्ये ।
प्राधिगुरुमाह
Jain Education International
जं तु निरंतरदार्थ, जस्स व तस्स व तपस्स से गुरुकं । जं पुरा संतरा, गुरू बि सो खलु भवे लहुआ | ३०२ | यस्य वा तस्य वा तपसो गुरुकस्याष्टमादेरगुरुकस्य निर्वृ तिकादेर्य निरन्तरं दानं तद्भवति दानप्रायश्चित्तं गुरु । यत्पुनः सान्तरमष्टमादेर्गुरुकस्य तपसो दानं तत् गुर्वपि खलु भवतिलघु यथा आपत्तिश्चतुर्लघुकस्य बदलघुकस्य वा तामदमग सारादयन्ते पदानमा गुदलरुयोंविशेषः ।
सम्प्रति तपःकालयोराद्द
कालतचे सजप, गुरु वि होई लहड लहूगुरुगो । कालो गिम्हो उ गुरू, अट्ठाइतको लहू सेसो ॥ ३०४ ॥ कालं तपश्चासाद्य गुर्वपि लघु भवति, लभ्यपि च गुरु । तत्र काल गीष्मो गुरुः, तपोऽष्टमादि शेषः कालस्तपश्च लघु । इयमभावना, सभ्यपि यदादिमा पाउने तपो शुरु | त्रिविकृतिकादिना षष्ठपर्यत लघु तथा य मीकाले उद्यते तत्काल सम्मका
लघु । तदेवं यतः स्वलितायुच्चारणे प्रायश्चित्तमज्ञानमिथ्यात्वधिनाथ दोषास्तस्मात् सूक्ष्मवलितादिदोवरहितमुकवारणीयम् - पठनीयं च । एवं पठितस्य सूत्रच्याक्या कर्त्तव्या । ० १ ० १ प्रक० । अनु० । ० म० । २३७
अथ वे सर्वज्ञभाषित सूत्र लक्षणम्अप्पक्चरमसंदिदं सारयं विस्सतोस
श्रत्थोभमणवजं च, सुत्तं सव्वराणुभासियं ॥ २८६ ॥ अल्पाक्षरं नाम मिताक्षरं यथा सामायिकसूत्रम्, असंदियसैन्धवशादयत् परयोटा
न भवति सारयत्-बहुपर्यायं प्रतिमुखमनेकार्थाभिधायक बा. विश्वतोमुखम् अनेकमुखं प्रतिमनुयोगचतुष्टयामि धानात्तो वाहिकारात्रिपूरास्तोक न्यम् स्तोभका निपाता इति पूर्ववैयाकरणेषु प्रसिद्धेः, अनवद्य म् श्रगम्-न हिंसाप्रतिपादकं षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनात् न्यूनामि ॥१॥"नमिय नदियाविधायकम्भू सर्वशभाषितमिति । आ० ० १ ० ।
एकस्मात् सूत्र होते उसीपवादादयः सूत्रभेदाःएयारिसम्म वासी व कप्पती जति वि तातो । अव्वागडो व भणितो, आयरियों उबेहती मत्थं ||२५|| एताशे उपाधये वासो यद्यपि सूत्रे अनुज्ञातः तथापि न
यतः अध्यायार्थः सूत्र भरतः परम् श्राचार्यस्तमर्थमुत्प्रेक्षितचिपचिभाग करने नान्मीलतिय था किसकस्मात् पिडात् कुलालनेकानि पठारापादिक मायायऽप्येकस्मात् द नेकेषामर्थविकल्पानामुपदर्शनं करोति । यथा वा सान्धकारगृद्दादौ विद्यमाना अपि घटादयः पदार्थाः प्रदीपं विना न विलोकयन्ते तथा सूत्रे उप्पर्थविशेषाः आचार्येणाप्रकाशिताः सन्तोऽपि नोपलभ्यन्ते ।
सुत
किच
जं जह सुने भणियं तदेव तं जह विद्यालया नत्थि । किं कालियागो, दिट्ठो दिट्टिप्पहाणेहिं ॥ २६ ॥
स्तुत्येन विधि या प्रकारे सूत्रे सचैव यदि प्रतिपशय्यं विचारणा-विषयविभागव्यवस्थापनायुक्तः विमर्शो वा नास्ति न क्रियते, ततः किं केन हेतुना कालिकभूतस्यानुयोगो टो
नै सामानरूपालोचनप्रदस्ती करणारैः। अथवा प्रधानैर्नैगमादित्यमतिविशारदः श्रीभद्रबाहुस्यामिभिः किमिति निक्तिकरणद्वारेण कालिकतानुयोगो दृष्टः प्रतिपादितः ।
-
"
अपि चउस्सग्गसुतं किंचिय, किंचि य अववातियं भवे सुतं । तदुभयमुतं किंचिय, सुत्तस्स गमा सुषव्या ॥ २७ ॥
विसर्ग चित्पुनरापचादिकं सूत्रं किञ्चिन यसूत्रम् । तत्र द्विधा- औत्सर्गापवादिकम् अपवादसर्गि कम् । एते सूत्रस्य गमाः प्रकाराश्चत्वारो ज्ञातव्याः । अथवागमा नाम विचारणीयानि पदानि तद्यथा - उत्सग्गौरलर्गिकम्पादिकम् । एवमेते द्वौ भेदौ बम्बारा प्रागुक्ता इस्मे सुत्रस्य च मे संजाताः ते च पुरस्तादाहरिष्यन्ते ।
For Private & Personal Use Only
www.jainelibrary.org