________________
सुट्टिय
(६३६) अभिधानराजेन्द्रः।
सुणंद धान्ते, पृ०१ उ०३ प्रक० । सुविहितक्रियानिष्ठे, कल्प०२ ता सामभयदाणा- मुनु संगहन अन्नमपि नीम्। अधि०८ क्षण।
रिउविजए पिच्छामो, ता देव ! हं कुणसु जुत्तं ॥८॥ सुठियप्प-सुस्थितात्मन्-पुं० । शोभनेन प्रकारेण प्रागमनी
जत्रात्या स्थित प्रात्मा येषां ते सुस्थितात्मानः। सुविहितेषु, सामेण कोर मित्तो, परो विभेएण-भिज्जद सुही वि। दश० ३ अ०।
दाणेण सेलघडिया , देवा वि वसं पवज्जति ॥..॥ सुट्टिया-सुस्थिता-स्त्री० । सुस्थितस्य लवणसमुद्राधिपते जह जोगमिम नणु जु-जिऊण दंडे वि जर समुज्जमसि । राजधान्याम् , जी० ३ प्रति०४ अधिक।
मसिकुच्च अरिवयण-सु तयणु तं देव ! देसि धुवं ॥१०॥ सुट्ट-सुष्टु-अव्य० । अतिशये, प्रतिः। प्रश्न। अतीवाथे, इय कयजत्ता पत्ता , तुच्छा वि निवा अतुच्छलच्छिभेरं। श्राव०४ मतं । वाढे, ध०२ अधि० प्रश्नका शोभने,
गरुत्रा वि गया निहणं, इत्लो विवरीयनीइस्या ॥११॥ वृ०१उ०३ प्रति०।प्राकृतभाषयाऽधिकारे, ध०३म
ता देव ! सनुसाम-तमंतिमित्ताण जाणिउहियवं ।
तदुचियसामाइ पउँ-जिऊण पच्चइयपुरिहि ॥ १२॥ धि०। प्रश्न।
कुणसु बहु विजयजतं,जयलच्छि लहसु फुरियजसपसरो। सुतरमायामा-मुष्ठुतरायामा-स्त्री०। गन्धारग्रामस्य षष्ठयां
भंजसु भड्वायं रिउ-मडाण कयनीइसंनाहो ॥१३॥ मूर्छनायाम् , स्था०७ ठा०३।
य सोउ मंतिवयणं , इसि हसिऊण जीपय रना। सट्टयर-सुष्ठुतर-त्रिका प्रतिशोभन, आव०३० प्रा० म०। पणियाण माहणाण य , होइ मई एरिसाचेच ॥१४॥ सदिय-देशी-श्रान्ते, बृ०१ उ०३ प्रक०।
कहमन्त्रह दुजयरिउ-करडिघड़ा विघडणिककेसरियो।
मज्झ वि पुरश्रो एवं, रणकम्ममहम्ममुवइसह ? ॥१५॥ सुण-श्रु-धा० श्रवणे,“चि-जि-धु-हु-स्तु-लू-पू-धू-गां-णो
इच्चिय अविमंसिय, जहा नहा इह जला पयंपंता। . इस्वश्च" ॥८।४॥२४१ ॥ इत्यन्तो कारागमः। सुण ।
हुँति तणाउ वि लहुया , वच्चंति पराभवटाणं ॥१६॥ शृणोति । प्रा० । स्था1'श्राया सदाई सुणे' इत्या
इय पभणिय भालत्थल-कयउडभडभि उडिभासुरो राया। दि"सुण संखवाणि सदा दिट्टिवायस्स" श्राचा। । उकपियरि उचक्की, लहु ताडावेह जयढकं ॥१७॥ सुण-शुनक-पुं० स्त्री० । कुक्कुरे , श्राव०४ अधि० । तातीह सद्दपसरे-ण मिलियचउरंगपबलबलकलिओ। पुणड-मनति--त्रि० । शोभना नतिरबनतावसाने यस्मिन्नसौ
बज्जाउह मित्तविदि-न अग्गसिनिलयावारो॥१८॥ सुनतिः । शोभननतिके, जी०३ प्रति०४ अधिः। ।
अविलंबियप्पयाणे-हिं स तु निवमंडलं अणुपक्टिो ।
नाउ तदागमणं झ-त्ति श्रागो समुहो भीमो ॥ १५॥ मुणंद--सुनन्द-पुं०। ऋषभदेवस्य द्वाविंशतितमे पुत्रे, कल्प
अह जोहमुक्कहक्का , भयभरनस्संतकायरनरोई। १ अधि०७ क्षण । श्रा० मबम्पानगरीयास्तव्ये यहरिंकारभडनिवडण-दुग्गपहाउलभमंतजणं ॥२०॥ स्वनामख्याते श्रावके, ती०६४ कल्प। उत्त०। (चंपा' जणय यजणासंकिय-अवितक्कियपलयकालमागमणं । शब्दे तृवीयभागे १०६६ पृष्ठे ऽस्य कथोक्ता ।) पार्श्वनाथस्य दुराह वि अग्गाणीया-गुजाण जायं महाजुझं ॥२५॥ स्वनामख्याते श्रावके, उत्त०२३ अ० । भविष्यतः सप्तमती ग्रह खणमित्ताम्म गए , लद्धोगासहि परबलमडेहि। धकृतः पूर्वमवजीवे , स०। सप्तमदेवलोकस्य विमानभदे, भग्गं सुनंदसिन, सीयं पिव भाणुकिरणेहिं ॥ २२॥ मपुं०। स० १५ सम०। द्वादशतीर्थकरस्य भिक्षादायके, बज्जाउहजयकुंजर-ससुजयमाइणो महीवाणो। (स.1) स्वनामख्याते राजौ, पु०।०र०।
पडिया समरमहीए, सुनंदराएण नायमिणे ॥२३॥ सुनन्दराजर्षिकथा पुनरेवम्
मह सचिवेहि भणियं.अज्ज वि विरमेसु देव! समरामो। "इह कापल्लपुरे सो, अपवलपयावनिन्जियदिणसो।
मा प्रसु रिऊणं , मणोरहे, नियसु नियसति ॥१४॥
अजहायलमारंभो. वयस्स मूलं वयंति इह विबुहा। उपाडियरिउकंदो , आसि नरिंदो सुनंदु त्ति ॥१॥
तो सध्यपयारेहि, अप्पच्चिय रक्सियति सुद्धगिद्दिधम्मपरिपा-लणुज्जुनो सत्ततत्तकुसलमई।
॥२५॥ पाहि पिहु दाश्रो, मित्तो बजाउदो तस्स ॥२॥
जोअइसरयऽऽगमणुप्प-अपयलउस्सासरुद्ध कठेण ।
विक्कमवलेण पुणरथि, अजिजइ चिरगया वि रायसि। कइयावि सुनंदनियो , इय भणिो संधिपालेणं ॥ ३ ॥ देवगयं पुण जीयन लभए तम्मि जम्मम्मि ॥२६॥ देव ! महच्छरियमिणं, जं किर केसरभरो वि केसरिणो ।
भावय गहुमुहाओ , नीहरि उमखंडमंडलो मरो। तोडिजर हरिणणं , रवीवि जिप्पर तमभरेण ॥४॥ भवहरि उंरायसिरिं परतेयभरं पुणो हर ॥ २७॥ उत्तरदिसि पहुणा भी-मराणा दुहमेण गुणनिवहो। सुच्चय पुगबि इमं, अपसवेल मुणे वि अप्पाणं । इंदियगामेणं पिव, देसो तुह. हम्मद सयलो ॥५॥. बंभो चक्की नट्ठो, सपरियणो जादवपरवि ॥२८॥ तं सोउ नियो कुविओ , जा ताडाचेइ झत्ति रणभेरिं। इय सचिवेहि भणिमा, नियकुग्गहविरहिनो सुनंदनियो । ता सुद्ध बुद्धिजुत्ते-ण मंतिबग्गेण इय बुतं ॥६॥
प्रोसरिमी समराओ, जं अवसरवेइणो विबुहा ॥२६॥ मेयेस ! श्ररी सुरकय-सनिज्मो संगरे गई विसमा। पंडिग्गं पडिवखं, पलायमाण निप वि भीमनियो। संददो पुण घिजए , पहाणपुरिसक्यो य धुवं ॥ ७॥ । बलियो अणुकंपाए, सप्पुटिपहारमकरित्ता । ३०॥
3च २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org