________________
सुद
चखाउमरखेणं, परायेण सुनंदनरनाहो ।
३१०
अह निसि चिंतावसगय-निहो गया सुरेल एगे । भो भो नसो, निलो पाउही तुम्झ ॥ ३२३ सारिराहि माढपदाकि मुवि भ्रणं । मोहरिडं समरंगण महीद परिवार ॥३३॥ उद्धरिय दुविहसलो, गरिहियपावो सामहि संजु तो । नवकारं समरंतो, जाश्रो श्रमरो पढमकणे ||३४|| ओहिवले चियाशय, तुह दुक्खं सत्तुपरिभवसमुत्थं । इयं पत्तोऽहं परमे ॥३५॥
तामित ! मुयसु खेयं, प्रभाषसमय हयेसु ग्मजो | निम्महियरिडं सरय- भविष्भ लहसु कित्तिभरं ॥ ३६ ॥ हम सो वा विपासिमुहसोहो । सामोसा, पडि पडि पनि॥३७॥ अह उरसमरसंप-त विजयगव्यो पुणो वि तं इत्तं । मिनिसोथोऽमि ॥ ३६॥ श्राश्रोणं च लग्गं, नवरं मित्तामराणुभावेण । विजिओ सुनंदरन्ना, भीमनरिंदो पदममेव ॥३६॥
सेवा र तत्वयि सुद
नियदे पर बलिश्रो, सुरो गओ पुए सठामि ||४०|| दोपि पनि सिरिजाये। पढमजिणभवणपासे, मुणिमेगं तरुतलनिसन्नं ॥४२॥ तस्स य पुरो एवं पर्वगमं पउरलोय मज्भगयं । मुदितना
सो विमभरभरि राम नवरं । जा तत्थ निसीयह ताव वानरो मरणमपत्तो ॥ ४३ ॥ श्रद्ध भइ निचो मुणिपहु-भुज मिगं जं श्रईव चवलमणा । इत्थं पवंगमा वि हु, जिणधम्मे निश्चला हुति ||४४ ॥ सा कह पुरा को श्रा-सि एस साहू वि साहद्द नरिंद! | महुरासि एसोसियो इतो भवे तय ॥४४॥ गोवा दियां सुभद्गुरुमूले भावसुनरिओ पि ॥४६॥
( ३७ ) अभिधानराजेन्द्रः ।
,
Jain Education International
"
कार्ड जाओ अमरीकन्यम्मि छम्माससेसमाउं, वियाणिउं अपणो सो उ ॥४७॥ देह केवल दिऊछ हत्तो चुपस मे मंते ! | कती दोती व पडु योदिलाभो य हो के पते मरिण वानरो तुं, होहिसि सिरिपुरवरुज्जाणे ॥४६॥ जिगदिदं तस्य हिस्ससि तुमं कवि बोर्डि इयं सोउं सोनियसो, लहु उज्जाणं इमं पत्तो ॥ ५०॥ तो
।
सिदा-पद सिद्दिमसिहरिसिहर मरम्मं । पपपपप-मजा ॥२१॥ इज्यंत पपरधसाध थंभ सहस्ससमेयं, मणिमयभासंतभित्तिलं ॥ ५२ ॥ सो सिरिजुगाइ जिग्बर- भवमिगं तुट्टमाणसो काली । बढाउन वहिमवान जाओ ॥२३॥ कह कह विख भमिरे-इत्थ इत्तो श्रई तइयदि । पितं लड्डु आइसर च ॥५४॥ तो वैरगगश्रो सो, मह पासं पप्य श्रसं काउं । २३५
सुद
पंचपरमिमं सुरंतो मनो
इय जा वानरवरिये, कहइ मुखी ता पवंगजीयो सो । सोहम्मदेव लोए, हिमाहे वरविमाणम्मिः ॥५६॥ सांकरसिधदेवं संय सुरसय सुद सुतिपुडंटो मुना- हल व्य जाश्रो सुरो पवरो ॥५७॥ उत्पत्ति अंतरदू-रविहियदयंसुश्रो उवधिसित्ता ।
चिदिपपो, पिच्छतो सलदिनि बत जय जय नंदा जय जय. भद्दा इन्नाहमहुग्वयलाई । अमग्र नियगणं, हरिनिययियाण निसुतो ॥५३॥ किं दिनं किं तवियं किं जिटुं वा मए पुरा जम्मे 1 इयनितापसो श्रो हिनाविधायभवो ॥१०॥ सव्वा देवकाइ मुनु बहुदेव देवि परियरिश्रो । तत्थेव लहुंपतो. पण विणण-मुखिचरणे ॥६२॥ सिरिनाभेयजिदिं त्रिय मंच श्रेचियसरीरो । साप-मसुरो सगं ॥६२॥ इन संग्गो तस्सा मूले। सदमा उपपिरियरखो दिवं पच ।।१३।।
पडिला
हमारा मऊ सुनंदरायरिथि । कंपिशपुरे पत्तो तिमारं कुर||१४ सुचिरं सुनंदसाहू. विहरइ गुरुणा समं महिलयाम्म | दसवारी मनी ।।६।। सोपा विपरी गाओ सानो ।। ६६ ।। पडिलेहखापमज्जण -- पमुद्दविहाणं विणा वि किर सुगई । - लग्भइ जियेहि नियइ-भावो निच्छियं एवं ॥ ६७ ॥ कद्दमशहा महाहव-वाधारनि उत्तचित्तविरिश्रो वि । देवत्तं संपत्तो, मित्तो बजाउहो मज्झ ? ॥ ६८ ॥ श्रसुद्धचरण किरिया - विगलो वि तया स वानरस्स जी श्री । उत्तनोतियसो समु६६ ॥
सूर्यति य समए चि हु, तह भव्यत्त (तु) जयंतसामन्था । अकरम पा ॥ ७० ॥ ता तह भव्वतं त्रिय, कल्लाणकलायकारणं परमं । मारो ॥ ७१ ॥
पापा सो मि
,
मरुदेवी पहा तस्बिर कि कभी पागो ॥ ७२ ॥ एवं चरणावारंग, कम्मचिरुज्अंतसुद्ध परिणामो । सो साइरिया-सुसि मायरो जायो ॥७३॥ अपना गुरु साहुस्तरणार्थ सुगपदविवादमा काइिसिपमा ॥ ७४ ॥ न य एते नियइ-मायश्री होइ कज्जसंसिद्धी । पुरस्कारकालाई मदिया ॥ ७५ ॥
-
तथा चक्रम
-
9
For Private & Personal Use Only
कालो सहाय नि पुरिसारखे गंता । घ. समासो हुति सम्मतं ॥ ७६ ॥ जं पहु मरुदेवी पु-व्यम कयतय नियमसंजमविलेसा । तज्जम्मिलिय सुभा-बजोग सिद्धिमता ॥७७॥ जय अच्छेयभूयं वदुदाहरणं तहा वि त्रिवुदेहि । यवहारविलोचा याविति ॥ ७८ ॥
www.jainelibrary.org