________________
( ६३५ ) अभिधान राजेन्द्रः ।
जसरी
ऊण मालुमीकर से बालगे । कयं च नामं कुलालेखं लोगाणुवित्तीय सजणगांहिहाले गं० जहा णं सुसढो । अनया कालकमेणं गोयमा ! सुसाहुसंजोगदेसवा पुत्रेणं पडिबुद्धेणं सुसढे पब्वइए जाव णं परमसद्धासंवेगवेरग्गगए अच्चतघोरवीरुग्गकसुदुकरं महाकायकिलेस करेइ सं जमजयणं ण जाणइ, अजयणादोसेणं तु सम्वत्थ असं - जमएस अरजे । तम्रो तस्स गुरूहिं भमिगं जहा भो भो समहासत ! तर भाणदोसओ संजमजयणं भवाणमाणए महंते कायकिलेसे समात्ते नवरं जड़ निच्चालोयणं दाऊणं पायच्छितं ण काहिसि तो सव्वमेयं नि फलं होही । ता जाव गुरूहिं चोइए ताव गं से अणवरयालोयणं दाउणं पयते । सेविग गुरू तस्स तहा पायच्छिते यच्छ जहा गं संजमजयणं भूयं एगतेणेव महाभे सासमयं रोहट्टज्झाणा इचिप्यमुके सुहज्झवसायनिरंतरे य विहरेजा । अहया गं गोयमा! से पात्रमती जे केइ बट्टट्ठम दस मदुवाल मद्धमासमास जाव ग छम्मासखवखाइए अअरे वा सुमहं काय किले सागए पच्छिते से तह तिसमणुट्टे जे य उण एगतसंजम किरियाणं जयागमणे वइ | कायजोगमयलासव निरोहे सज्झायज्झाणावस्सगाइए अबमने णं असद्दहे सिढिले जाव णं किल किमित्थ दुकरं ति क!ऊणं न तहा समणुट्ठे । श्रनया गं गोयमा ! अहा-रियसुदुव्विमोक्खदुक्खजालस्स गं विमुखेज्जा । एतें
तुहिय हवेजा। जो ं गोपमा ! भाऊ तेऊ मेहुणे एए तत्रोऽवि महापावद्वाणे मनोहिदायगे एगंतेयं विवजिगच्चे, एगंतेगं बा समायरियच्चे सुमंजपहिं ति । एतेलं असं तं च ते च विष्णाय ति ( महा० ) से मयवं । किं संजमजयणं समुप्पेहमाणे समनुपालेमा ये समखुट्टे समाया श्रइरेणं जम्मजरामरखादी त्रिमुखेअ १, गोयम प्रत्थेगे जेणं ण भइरेणं विमुच्चेजा, से भयवं ! केणं अट्ठेयं एवं वुच्चर जहा से अत्गे जे शं यो भइरे विमुच्चेजा, अत्थेगे जे भइरें विमुच्छेजा १, गोयमा ! अत्यगे जे यं किंचि उ ईसिगं अतायगं श्राणोवलक्खेमाणे सरागससले संजमजवणं समगुडे । जे गं एवंविहे से गं चिरेां जम्मण जरामरणाइभगसंसारियदुक्खाणं विमुच्चे । प्रत्थेगे जे गं गिम्मूले ठिपसब्बसले निरारंभपरिग्गहे निम्ममे निरहंकारे ववगयरागद समोहमिच्छत्त कसायमलकलंके सब्वभावभावंत रेहिं सं सुविसुद्धासएं प्रदीयमाणसे एगंतेयं निजरापेही परमसद्धा संवेगवेरग्गगए विमुके सेसमयगारव विभाणगे पमालंब जाव णं विजियघोरपरीस होवसग्गे ववगयरोहऽदृज्झाणे असेसकम्मक्खयङ्काए जहुत संजमजयणं समणुहिजपाले समणुपालेजा • जाव णं समखुट्टेजा जे य गं एवंविहे से अरे संजमजरामरणाइ अगसंसा
अग एवं वुच्चर जहा से ग्रोयमा ! अत्थेगे जे णं णो भइरे विमुच्वेज्जा प्रत्येगे जे यं भरेगं च विमुच्चेजा । महा० २ चू० ।
-
सुजसिव-सूर्यशिव- पुं० । स्वनामख्याते अवन्तीवास्तव्ये धिरजाती, महा० २ ० ।
जर
सुखावत- सूर्यावर्त - म० । ब्रह्मलोकस्य स्वनामकयाते विमा
उयं परिवाऊ से सुसड्डे मरिऊणं सोहम्मे कप्पे इंदसा - मणि महड्डी देवे समुपमे । तो वि चविऊण इहयं वा सुदेवो होऊणं सतमढवीए समुप्यने। तो उच्च समायो महाका हत्थी होऊणं मेहुणाऽऽसत्समागमे मरिऊ गंतवणस्सतीए गयति । एस गं गोयमा ! से सुसड्डे जे गं आले| इयनिंदियगरहिएणं कयपायच्छिते भवित्ता खं णं श्रयाणमाणे भमिहिइ सुहरं तसं सारे से भयवं ! कयरा उण तेणं जयणा तं विनाया जन्मो णं तं तारिसं दुकरं काय किलेसं काऊ पितहा वि णं भमिहिर गं मुइरं तु संसारे । गोयमा ! जयणा ग्राम अट्ठारसयहं सीलंगसहस्साणं संपुष्पाणं अखंडियविराहिया जावजीव महत्तिसाणुसमयं धारणं कसिणं संजमकिरियं श्रणुमति तं च तेण न बिष्मायं ति तेणं तु से अहले भमिहिर सारं तु संसारे । से भयवं फेणं श्रद्वेयं तं च देश व विष्ठायं ति यमा ! तखं जाइए कायकिलेसे कए तावइमस्स अभागे यत्र जइ से बाहिरपणगं विवर्जते वा सिद्धीए समणुवयं ते । णवरं तु तेणं बाहिरपाणगे परिश्रुते बाहिरपायगपरिभोइस्स यं गोयमा ! बहुए वि कायकिले से खिरत्थगे
Jain Education International
न, स०६ सम० ।
सुज्झ-शोध्य - त्रि० । शोधनीये, प्रा० ४ ० । सुज्झाइय--सुध्यात-म० सुष्ठु सुविधिमा गुहसकाशात् व्यास्थानेनार्थतः श्रुत्वा ध्यासमनुपेक्षितं श्रुतमिति यं सुध्यातम् । सुष्ठु अनुपेक्षिते, स्था० ३ ठा०४ उ० । सुडिच्या सुस्थाय - अव्य० । सुष्ठु स्थिस्येत्यर्थे, सूत्र० १०
For Private
१४ प्र० ।
पं०सू० २ कप । लवण समुद्राधिपतिदेये, भाष०४ अ० ० सुट्टिय-सुस्थित त्रि०। शोभनं स्थितः सुस्थितः। सुव्यवस्थित, गोमुह संभेदे, ३० ५० स्था०हा० जी० । प्रास्ति शिष्ये
कोटिकगच्छीया खायें, "तदनु व सुस्थिशिष्यों, कौटिक - काकन्त्रिक प्रजायेताम् सुस्थित सुप्रति, कौटिक गडगुप्तो राजा चाणक्यो मन्त्री सुस्थित आचार्यः । नि००१३ स्ततः समभूत् ॥१॥" ग० ३ अधि० । पाटलिपुत्रे नगरे चन्द्र उ० । ती० करप० । सुष्ठु प्रतीष खाते, ०१०३ प्रक
Personal Use Only
www.jainelibrary.org