________________
(६३४) अभिधान राजेन्द्रः ।
जसरी
सुख सिरी
ट्ठा पञ्जालावेमि जलं । किं बहुणा णिच्छुहेमि कहिं | तघोरवीरुग्गकसुदुकरतवसंजम किरियाए बङ्गमाणेणं अ
अत्ताणगं ति चिंतिऊणं जाव सुमसाणभूमीए गोयमा ! विरइया महती चिई, ताहे सयलजगसमक्खं सुइरं निंदिऊणं अत्ताणगं साहियं च सव्वलोगस्स । जहा गं मए एरिस कम्मं समायरियं ति भाणिऊणं आरूढो चियाए जाव जं भवियन्त्रया नियोगेणं तारिसदव्वनजोगाणुसङ्को ते सव्वे विदारुति काऊ फूइअ - माणे गपयारेहिं तहा वि णं ण पञ्जलिए सिही तय धिद्धिकारेणोवहओ सयललोगवयणेहिं जहा भो भो पिच्छ पिच्छह हुयासणं पिण पजले पावकम्मकारिस्सति भाणिऊणं निद्धाडिए ते वि गोउलाओ एयावसरम्मि उ असासमणिवेसाओ आगएवं भत्तपाणं गहाय तेणेव मग्गेयं उज्जाणाभिमुहे मुखीणं संघाडगे तं च दणं श्रणुमग्गेणं ए एते चि पाविट्टे एते य उज्जाणं जाव णं पेच्छति सयलगुणोहधारिं चउन्नायसमन्नियं बहुसील गणपरिकिन्नं देविंदनरिंदवंदिजमाणपायारविंदं सुगहियनामधियं जगाद नामं अणगारं । तं च दट्ठूणं चिंतियं तेहिं जहा (गा) गंदे मग्गेसि विसोहिपयं एस महापुरुसे ति चिंतिऊणं तो पणामपुच्वगेणं उबविट्ठेत्ता जहोइयभू - मिभागे पुरो गणहरस्स भणिश्रो य सुमित्रो तेण गणहारिणा । जहा गं भो भो देवाप्पिया ! खीसल्लमालोएता लहुं करे सिग्घं असेसपाविदुकम्मनिडवण पायच्छित्तं । एसा उण आवन्नसत्ता, एयाए पायच्छितं णत्थि
|
। सूया | ताहे गोयमा ! सुमहच्चंतपरममहा संवेगग एस सुसिवे श्राजम्माओ नीसल्लालोयगं पयच्छिऊणं जहोवइङ्कं घोरं सुदुक्करमहंतं पायच्छित्तं अ णुचरिता तो अच्चंत विसुद्ध परिणामो सामपमन्युट्ठिऊणं छब्बीसं संवच्छरे तेरस राईदिए अच्चंत घोरवीरुग्गक दुक्क - रतवसंजमं समणुचरिऊणं जाव णं एगदुतिचउपंचछम्मा सिएहिं खमयेहिं खवेऊणं निष्पडिक्कम सरीरत्ताए अप्पमायता सन्वत्थामेसु अणवरयमहनिस्सासमयं सययं सज्झायज्झाखाइसु णं सिद्दहिऊणं सेसकम्ममलम उच्च - करणेणं खबगसेढीए अंतगड केवली जाए सिद्धे य । से भययं तं तांरिसं महापावकम्मं समायरिऊणं तहवि कई एरिसे णं से सुञ्जसिव लहुं थोत्रेणं कालेयं परिनिव्वुडे ति ?, मोमा ! तें जारिसभावट्ठिएणं आलोयणं विइनं जारिससंवेगगएणं तं तारिखं घोरदुक्करं महंत पायच्छितं समुद्वियं जारिसं सुविसुद्धसुहृज्झासाएवं तं वारिसं अच्चं -
Jain Education International
For Private
खंडियअविशहिए मूलुत्तरगुणे परिपालयतें निरइमारं सामनं णिव्वाहियं जारिसे रोहट्टज्झा व विप्प मुकेणं गिट्टियरागदो समोहमिच्छत्तमयभयगारवें मज्झत्थभावेणं मदीयमाणसेणं दुवाल सवासे संलेहखं काऊचं पाचोवगमणमणसणं पडिव तारिसेखं एगतं सुभज्झाणज्भवसा॰णं, ण केवलं से एगे सिज्भेजा जह से कहाइ परकयकम्मसंक्रमं भवेजा तो मं सब्वेसिं भव्वसत्ताणं अ सेमकम्मक्खयं काऊ सिज्भेजा वरं परकम्मकवादी
कस्सइ संकमेज, जं जेण समज्जियं तं तेणं समशुभfarai | गोमा ! जया णं निरुद्धे जोगे हवेजा तथा णं असेस पि कम्मरासि अणुकालविभागेणेव गिड्डा
सुसंडासेसासवदारे जोगनिरोहेणं तु कम्मक्खए दिट्ठे ण उण कालसंखाए । जो गं काले तु खत्रे कम्नं कालेयं तु पबंधए एगगं बंधे एगगं खवगे । गोयमा ! कालमसंतगं णिरुद्धेहिं तु जोगेहि वे कम्मं ण बंधए, पोराणं तु पई एजा यवगस्साभावमेव
| एवं कम्म विदारणेयेत्थं कालसमुद्दे से श्रणाइकाले जीवे य तहवि कम्मं ण गिट्ठए खओवसमेण कम्माणं जया विरयं समुच्छले कालं खेत्तं भवं भावं संपप्प जीवे तया अप्पमादी खवे कम्मं जे जीवे तं कोडिं वडे । जो पमादी पुणो णं तं कालं कम्माणि बंधेयाणि वसेज चउरगईए उ सन्वत्थचं तदुक्खिए तम्हा कालं खेत्तं भवं भावं संपप्प गोयमा ! मइमं अइरा कम्मल करे से भयवं ! सासुअसिरी कहिं समुत्रवना १, गोयमा ! छट्टीए गरयपुढवीए से भवयं ! के अद्वेग गोयमा ! तीए पडिपुष्याणं साइरेगाणं णवएवं मासाणं इणमो वेरित्तियं जहा गं पच्चूमे गन्धं पाडवेभि त्ति एवमज्झत्रसमाथी चैव बालयं पसूया - पसूयमेत्ता य तक्खण निहां गया तएां अद्वे गोयमा सा मुञ्जसिरी छट्ठयं गय त्ति से भयचं ! जं तं बालगं पसविकयां मया सा सुसिरी तं जीवियं किंवा या व ति ?, गोया ! जीवियं । से भयवं ! कहं १, गोयम ! पसूयमेतं तं बालगं ता रिसेहिं जरजेरजलुस जंवा लपइरुहिरखारदुग्गंधा सुईहिं विलित्तमणाहं विलवमाणं दहूणं कुलालचकस्सोवरि काऊणं साखेण समुद्दिसिउमारद्धं ताव ग दिहं कुलाले । ताहे धाइ सघर सिओ कुलालो । श्रविणा सियचालत णू पडो सायो । तत्रो कारुमहियएवं अपुत्तस्स गं पुतो एस मज्झ होहि त्ति बियाप्पऊणं कुलाले समप्पिऊ से बाले । गोयमा ! सदइयाए तीए सम्भावणं परिवालि -
Personal Use Only
www.jainelibrary.org