________________
मुजसिरी अभिधानराजेन्द्रः।
मुज्जसिरी भयवं! किं तीए महयरीए तेहिं से तंदुलमुनरो पयच्छीए ।।शविऊणं भणियं परिक्खह जहा इमाणं परममयीय करेह किंवा णं सा वि य महयरी तत्थेव सिं समं असेसकम्म-मतिण सकिरियं तेसिं सवंकाऊ, ताहेम. खयं काऊणं परिनिम्बुडा हवेजति गोयमा तीए मह- गिया नरवाणा-जहाणं भो भो मणिकखंख्यिा ग.
तस्स ण तदुलमुनस्साए ताए मारणाए धूय तिथि का इत्थ जेणं एएसि मुलं करिजा ता गियासु काऊणं गच्छमाणी प्रचंतराले चेव भवहरिया सासुअसिरी।
खं मुलं दसकोडी दविणजायस्स । सुसिवेणं भणियं. जहाण मज्झंगोरसं परिभोत्तूणं कहिं गच्छसि संपर्य ति ?
जं महारानो पसायं करेति, णवरं इसमो प्रासापायमाह-वच्चामा गोउलं अमं च जइ तुर्म मज्झं विणीमा
समिहिए महा णं गोउले तत्थ एग जोपर्ण जाप हवेजा ता अहियं तुम्भे जहिच्छाए ते कालियं बहुगुणध
गोणीण गोयरभूमी तं प्रकरं विष सति । तमो नररेखं अणुदियहं पच्छिहामि जाव णं एवं भणिया ताव
वाणा भणिय-जहा एवं भवउ ति । एवं च गोयणं गया सा सुअसिरी तीए महयरीए सद्धिं तेहिं प
मा ! जम्मद रिहस्स करमरे गोउले काऊणं तेणं अणुरलोगाणुडाणकसुहज्झवसायखित्तमाणसेहिं न संभरिया
परियनामधेओण परिणीया सा निययध्या सुजसिसा गोविंदमाहणाइहिं । एवं तु जहा भणियं महयरीए त- सअसिवेणं । जाया परोप्पर तेसि पीई जाब ण नेहा चव तस्स घयगुलपायसपयत्थे, महऽभया कालकमेण
हाणुरागरंजियमाणसे गमेंति कालं, किचि ताबण दहगोयमा । वुच्छिम्म णं दुवालससंवच्छरिए महारोरवे दारु
ण गिहागए साहुणो पडिनियत्ते,हा हा कदं करेमाणी पुणे दुभिस्खे जाए य णं रिद्धीए य समिद्धे सब्वे विज
हा सुअसिवेणं सुअसिरी । जहा पिए एवं प्रदिपुवए। प्रहऽभया पुख वीसं अणग्धेयाणं पवरससिमरकंता
धं भिक्खायरजुयलं दहणं किमेयावत्थं गयासि , तमो ईशं मणिरयणाणं घेत्तूणं सदेसगमसनिमित्तेणं दीहद्धाए |
तीए भणियं-जहा णणु मझ सामिणीए एएसि महया परिक्सित्तभंगयडी पहपडिमणेणं तत्थेव गोउले भविय
भत्तपाणेणं पत्तभरणं कि.रयं । तमो पहातागणसा ब्वयानियोगेणं प्रागए अणुच्चरियनामधेञ्ज पावमती सु
उत्तमंगेणं चलणगे पणमयंती नामए मज एएसि पअसिवे । दिवा य तेणं सा कन्नगा जाव णं परितुलिय सिमेणं सा संभारिय ति । ताहे पुणो वि पुडा सा सयलतियणणरणारीरूवकंतिलावन्नं तं सुअसिरिं पासि
पावा तेणं जहडिए काउं तुझं सामिणी अहेसी । तभी प चेव लाभाए इंदियाणं रम्मयाए किंपागफलोवमा
गोयमा ! णं दर्द उसुरुसुं भंतीए समनुगथेरषिसंपुलगियंतदक्खदायगाणं विसयाणं विजियासेसतियणस्सणं
राए साहियं सव्वं पि णिययवुर्सतं तस्मेति । ताहे बिगोयरमएणं मयरके उणा, भणिया णं गोयमा ! सा सु
माय तेण महापावकम्मेण जहा पं निच्छर्य एसा सा आंसरी तेणं महापायकम्मेणं सुसिवेणं । जहा णं हे हे
ममंऽगया सुजसिरी। अम्हाए महिला एरिसी कबकन्नगे जइ णं इमे तुम्भ संतिए जणणी जणगे समणु
कंति-दिति-लावलं सोहग्गसमुदयसिरी भवज तिथिमर्मति ताणं तु अयं ते परिणेमि, अमं च करेमि सव्वं
तिऊणं भणिउमाढत्तो । तं जहा-"एरिसकम्मरया जैन प पि ते बंधुवग्गाणं दरिइंति तुम्भमवि घडावेमि पलसय-डेड घडहडितयं अवजंतंरगुण इमं चिंतिय, सो विजहिमणूणगं सुवमस्स, तो गच्छ अइरेणावसाहेसु मायावि- च्छिदिनो मे कत्थ सुन्झिस्संति" मणिऊणं चिंतिउपयमामं । तमो गोयमा ! जाव णं पहडतुट्ठा सा सुञ्जसिरी तो सो महापावयारी । जहाणं किं जिंदामि महमं सा. तीए महयरीए एवं वइयरं परिकर ताव णं ताखणमा-त्थेहिं तिलं तिलं सगतं । किं वाणं तुंगगिरिताउ प. गंतूण भणियो सो महयरीए, जहा भो एवं से हीणं जं ते स्खिविउ दर संमुत्तो, मा इणमो मणतपावसंघायसमुदमझ धूयाए सुवनपलसएसुं किए । ताहे गोयमा एवं स- दई । किंवा गं गंतूणं लोहयारसालाए सुतत्तलोहए तेणं पवरमणी । तभो भणियं मायरीए जहा तं सुवण- खंडमिव पणखंडाहिं पुतामि । सुइरमत्ताणगं केवलायं स्स सयं दाएहिं , किमेएहिं डिंभरममगेहिं पवियह-कालावेऊण मज्झो मज्झाए लिक्खकरवतेहिं भत्ताणगेहिं । वाहे भरिणयं सुज्वसिवेणं-जाणं हि वच्चामो मं पुणो संभाराबेमि भंतो सुकडिय तत्ततंपकबगर, दंसेमिणे ग्रह तज्झमिमा पवियगा.माहप्पं ।। सलोहलोणसझियाखारस्स । किंवा मं सहरणं सभोपभाए गंतूण नगर एयंसिय पियं ससिमरकंतपत्र- छिदमि उत्तभंग, किंवा संपविसामि मयरपर, किंवा रमणिशुयलग तेणं नरवइणो दाविया, नरवइया वि स- गं उभयरुस्खेसु महोमई विणिबंधाविऊणमत्ताण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org