________________
सुक्खवाय
अभिधानराजन्द्रः। प्रतिपत्तिविषयमाश्रित्य विप्रमिवादिना सह वदन शुष्कवादः। "सुगन्धवरगान्ध सुगन्धाः-सुरभया ये वरगम्धाः प्रधानचूर्णा"अत्यन्तमानिना सार्द्ध, क्रूरचितेन चढम् । धमीदष्टेन मू- नितेशा गन्धो यत्रम तथा। कल्प. अधि०२क्षण । 'सुगदेन. शुष्कवादस्तपस्विनः ॥॥" इत्युक्तलक्षण वादभेद, न्धधरगंधिश्री' शाभनो गन्धों येषां त सुगन्धास्ते च ते वरहा. १२ अधः।
गन्धाश्च वासाः सुगन्धधरगन्धास्तेषां गन्धः स एवास्तीति सुक्खोदण-शुम्कौदन-पुं०। शुष्करे, वृ०५ उ०३ प्रक०। सुगन्धधरगन्धिकः । जी०३प्रनि. ३ आंध। सुगन्धय
म्सद्गन्धा वरगन्धाः प्रवग्वासाः सान्त यत्र तत्तथा। भ० ११ सुखगह-सुखगति--स्त्री०। प्रशस्तविहायोगती,कर्म०५ कमे।
श० ११ उ०।१०।जी। मुंखविवाग--सुखविपाक-पुं० : पुण्यकर्मफल, सुखानां वा
सुगंधि-सुगन्धि-त्रि० । शोभनो गन्धो यस्येति सुगन्धिः । सुखविणाकहेतुत्वात्पापकर्मणां विपाकास्ते यत्राभिधेयतया सन्त्यसो “वरणानगर" मिति न्यायान्सुखविपाकाः। वि
जी० ३ प्रति. ३ अधि०। परमगन्धोपेते , जी. ३ प्रति.
४ अधिः। श्रा०म०। परमगन्धिकलिते, जी०३ प्रति० ४ पाकभुतम्य द्वितीये स्कन्धे, विपा० १ थु.१०।
अधिः । तं । प्रज्ञा । विशिष्टगन्धादिवासिते , कल्पः । सखित्त-सुक्षेत्र--न । शोभने क्षेत्रे, द्विगृद्धिदशानां चतुर्थे -
अधि०२ क्षण । औ० । शा० भ० । ध्ययने, स्था० १० ठा० ३ उ०। सुग-शुक-पुं० । कौरे, जी० ३ प्रति. ४ अधिः । था। सुगंधिपुष्फ-सुगन्धिपुष्प-नका जात्यादिकुसुमे, पो०८वियन प्रक्षा० । जं० । शा० । अनु ।
सुगंधिय-सुगन्धिक-त्रि० । परमगन्धोपेते , जी०३ प्रति०४ सुग(ग्ग)इ-सुगति- स्त्री सुष्ठु-शोभना गतिः-गमनं सुगतिः | अधिक । जलरुहविशेष, नपुं० । प्रशा०१ पद । सुदेवन्यसुमनुजन्यादिकायां गतौ, दर्श०५ तत्त्व । स्वर्गाप- सुगय-सुगत-त्रि० । सुम्गे, स्था० । अनु। वर्गादिकायां गतो, दर्श०५ तस्य । पञ्चा० । स्था० । शोभन- तो सुरगया पएणत्ता, तं जहा--सिद्धमुग्गया देवसुगती, उत्त० २७ श्र० । स्था।
ग्गया मणुस्ससुग्गया । (सू० ) स्था० ३.० तो सुग्गइनो पनत्ताओ, तं जहा-सिद्धिसोग्गई देव सोग्गई मणुस्ससोग्गई । स्था० ३ ठा० ३३० ।
सुगतो द्रव्यतो धनी भावनो हानादिगुणवानिति । शोभना गतिरस्माजमानचारित्राति सुगतिः, "ज्ञानक्रिया
स्था० ४ ठा० ३ उ० । शोभनं गतं-शानमस्येति । बुद्धे भ्या मोक्ष" इति म्यायात् । शानक्रिययोः, सत्र०१ श्रु०११ अा शाक्यमुनी, स्था०२ ठा० उ०। श्राव० । शुद्धोदनापत्ये
चत्तारि मु(ग) ग्गईयो पत्ताओं, तं जहा-सिद्धिसोग्गई शाक्यासहे, विश। देवसोग्गई मणुयसोग्गई सुकुलवच्चायाई । स्था० ४ ठा० सुगारिहत्थ--सुगार्हस्थ्य-न० । शोभनगृहस्थभाये, ध० १ उ०।
१ अधिक। पंचहिं ठाणेहिं जीवा सोग्गइं गच्छति ,तं जहा-पा- मुगिम्ह-सग्रीष्म-पुं०। चैत्रपौर्णमास्याम् , स्था० ५ ठा० २ णाइवायवेरमणेणं जाव परिग्गहरमणेणं । स्था. ५ उ० । श्राव०। ठा० १०॥
मुगुत्त-मुगुप्त-पुं० । कौशाम्बीनगरीराजस्य शतानीकस्यामा. सुगइगइ-सुगतिगति--स्त्री० । सुगतयः-सिद्धास्तेषां गतिः ल्ये, श्रा०म० १ ०। कल्प० । श्रा० ० । सुगतिगतिः । पञ्चभ्यां मोक्षगतो. श्रा.म.१०।
सुगुरु-सगुरु-पुं० । शोभनश्चासौ गुरुश्चेति सुगुरुः । सदाचामुगइगमण-सुगतिगमन--न० । सिद्धयादिप्राप्तो. स्था०५ठा०
रगुरौ, दश। १ उ० । स्वर्गावाप्ती. सूत्र० १५० ७ १०।
तं सुगुरुसुद्धदेसण-मंतक्खरकन्नजावमाहप्पं । सुगइगामि--सुगतिगामिन-पुंज सुगतिं गमयतीति सुगतिगा
जं मिच्छत्तपसुत्ता, वि केइ पावेंति सुहबोहं ॥ ४३ ।। मी। भवान्तरे ईश्वरत्वेनोत्पत्स्यमाने, स्था०४ ठा०३ उ०।।
तादति भण्यमानं तं सुगुरुशुद्धदेशनामन्त्राक्षरकर्णजापसुमइगुरुलाभ-सुगतिगुरुलाभ-पुं० । सुगतिश्च सुमानुषत्वा
माहात्म्यं , तत्र शोभनश्चासौ गुरुश्व सुगुरुः; सदाचारदिलक्षणा गुरुश्च धर्माचार्यस्तीर्थकरादिस्तयोयो लाभो ज- गुरुरित्यर्थः; तस्येत्थंभूतस्य शुद्धा-श्राशंसादिदोषरहिता
मास्तरापेक्षया प्राप्तिः स तथा । सुगतेः सुगुरोश्च लाभे, सर्वथाऽऽगमानुसारिणी दशना शुद्धदेशना तदस्वित्वं प्राकृपश्चा० १२ वियः।
तप्रभयं सैव मन्त्रातरः समस्तकम्मविषापहाारत्वात् तेन सुगंध- सुगन्ध-पुं० । शोभनगन्धे,सू० प्र०२० पाहु । सुरभी, कर्णजापस्तस्य कर्णजापस्थ माहाला-प्रभाव सामर्थ्य यत् प्रश्न. २ श्राश्र० द्वार । “सुगन्यवरकुसुमचुमसमोरयारक- कियत्वाप्नुयन्ति-लभन्ने के जीवा इति शेषो रश्यः, किं लिय' सुगन्धीमि यानि घरकुसुमानि चूर्णा एतव्यतिरिक्तं सुलभवाधं समस्तान्यदर्शनशिरोरत्नसहशाईत्प्रणीतागमाष. तथाविधीयनोपचाराश्च तैः कलितं यत्तसथा । 'भ० ११ बोध मिथ्यात्यविषप्रसप्ता अपि मिथ्यात्वमोहनीयकर्मव
शवर्तिनोऽपीति गाथाथैः । दर्श०४ तस्व।
Jain Education Interational
www.jainelibrary.org |
For Private & Personal Use Only